Thākurdiyā Charter of Pravararāja

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ mānamātra-(su)ta(sye)daṁ sva-(bhu)jopārjjita-kṣiteḥ

⟨2⟩ (śrī)mat-pravararājasya śāsana⟨ṁ⟩ śatru-śāsana¿ṁ?

Plates

⟨Page 1v⟩

⟨1⟩ <mangala> svasti⟨.⟩ śrīpurād vikramopanata-sāma{ṁ}nta-makuṭa-cū⟦ḍh⟧ḍāmaṇi-prabhā-pra-

⟨2⟩ sekā{ṁ}mbu-dhauta-pāda-yugalo ripu-vilāsinī-sīma{ṁ}ntoddharaṇa-hetu{(ḥ)}-

⟨3⟩ r vvasu-vasudhā-go-pra⟨⟨daḥ⟩⟩ paramabhāgavato mā{ṁ}tā-pitr̥-pādānuddhyātaḥ

⟨4⟩ śrī-mahā-pravara-rājaḥ tu(ṇḍa/ḍā)-rāṣṭriyāṣāḍhake prativāsinaḥ samājñā-

⟨5⟩ payati viditam astu vo yathāsmābhir ayaṁ grāma{ḥ}s tridaśapati-sadana-

⟨6⟩ sukha-pratiṣṭhā-karo yāvad ravi-śa¿s?i-tārā-kiraṇa-pratihata-ghorāndhakā-

⟨Page 2r⟩

⟨7⟩ ra⟨ṁ⟩ jagad avatiṣṭhatetāvad upabhogyaḥ sanidhiḥ sopanidhir a-cāṭa-bhaṭa-prāve-

⟨8⟩ śyaḥ sarvva-kara-visarjj¿ī?taḥ mātā-pitror ātmanaś ca pu¿n?yābhivr̥ddhaye parāśa-

⟨9⟩ ra-sagotrāya vājasaney¿ī?ne bhaṭṭaka-purandara-svāmine tām{b}ra-śā-

⟨10⟩ sanenātis¿ri?ṣṭa⟨ḥ⟩ te yūyam evam upalabhya Ājñā-śravaṇa-vidheyā

⟨11⟩ bhūtvā yathocitaṁ bhoga-bhāgam upa⟨naya⟩nta⟨ḥ⟩ sukhaṁ prativatsyatha⟨.⟩ bhaviṣyataś ca bhū-

⟨12⟩ mi-pālān anuda¿rīśa?yati dānād v¿ī?śiṣṭamanupālana-jaṁ purāṇā

⟨Page 2v⟩

⟨13⟩ dharmm(e)ṣu niścita-dhiyaḥ pravadanti dharmma⟨M⟩ tasmā⟨d⟩ dvijāya su-viśuddha-ku-

⟨14⟩ la-śrutāya dattāṁ bhuvaṁ bhavatu vo matir eva goptu¿ṁ? tad bhavadbhir apy eṣā datti-

⟨15⟩ r anupālayitavyā⟨.⟩ vyāsa-gītāṁś ca ślokān udāharanti agner apatyaṁ pra-

⟨16⟩ thamaṁ suvarṇṇaṁ bhūr vvaiṣṇavī sūryya-sutāś ca gāvaḥ dattās trayas te-

⟨17⟩ na bhava{ṁ}ti lokā yaḥ kāñcanaṁ gāñ ca mahīñ ca dadyāt ¿ś?aṣṭ¿ī?- va¿riśa?-sa-

⟨18⟩ hasrāṇi svargge modati bhūmi-daḥ Acchettā cānuma{ṁ}ntā ca tāny eva nara-

⟨Page 3r⟩

⟨19⟩ ke vaseT bahubhir vvasudhā dattā rājabhi⟨ḥ⟩ sagarādibhiḥ yasya ya-

⟨20⟩ sya yadā bhūmi⟨s⟩ tasya tasya tadā phala¿ṁ? sva-dattām para-dattā⟨ṁ⟩ ¿vvāṁ? yatnā-

⟨21⟩ d rakṣa yudhiṣṭhira mahī⟨ṁ⟩ mah¿i?matāṁ śreṣṭha dānāc chreyo ⟨’⟩nupāla-

⟨22⟩ nam iti⟨.⟩ s⟨v⟩a-mukhājñayā pravarddhamāna-vijaya-saṁ{v}vatsara 3 mārgga-

⟨23⟩ śīrṣa di 2 U⟨t⟩k¿i?rṇṇaṁ golasiṅghena||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01