Rithapur Charter of Bhavattavarman

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ siddha(M)|| svasti⟨.⟩ nandivarddhanāT⟨.⟩ maheśvara-mahāsenātisr̥ṣṭa-

⟨2⟩ rājya-vibhavaḥ nala-nr̥pa-vaṁśa-prasūtaḥ tri-patākā-dhvajaḥ śrī-mahārāja-

⟨3⟩ bhavatta-varmmā kadamba-giri-grāme (p)⟨⟨b⟩⟩rāhmaṇa-purog(āN)samaha{r}ttara-

⟨4⟩ -kuṭumb¿ī?naḥ samājñāpayati yūyam asmābhiḥ bhagavataḥ prajāpat¿i?

⟨5⟩ prasāda-siddha-kṣetre gaṅgā-yamunayos saṁvv¿ai?dye prayāga-sthitair udaka-pūrvvakaṁ

⟨Page 2r⟩

⟨6⟩ mama cācap¿ī?bhaṭṭ¿a?rikāyāś ca d¿a?{ṁ}mpa{ṁ}tyasyāsmākam anugrahārttha¿M? parāśara-sa-

⟨7⟩ gotrāya mātrāḍhyāryyāya putrāṇāṁ cāsyāṣṭānā¿M? yathā devāryyasya

⟨8⟩ deva⟨⟨da⟩⟩ttāryyasyakumāradattāryyasya ¿vi?radattāryyasya vasuda-

⟨9⟩ ttāryyasya ¿go?ridattāryyasya dhruvadattāryyasya durgga¿tthā?ryyasya cety evaM

⟨10⟩ Ātma-navamāya mātrāḍhyāryyāya da¿ttā? yata EteṣāM brāhmaṇā⟨nā⟩¿M? vi-

⟨Page 2v⟩

⟨11⟩ ṣa(yo)citāḥ hira¿ṇya?dayaḥ sarvva-pratyāyāḥ dātavyāḥ śuśrūṣā ¿cca? kartta--

⟨12⟩ vyā|| eṣa ca grāmaḥ Ācandra-tārikayā sthityā sarvva-kara-visarjjitaḥ ¿ā?bha-

⟨13⟩ ṭa-praveśaḥ Avahaḥ Aśulk¿ai?ḥ sarvva-vāda-par¿ī?hīnaḥ ciñcāla-pa-

⟨14⟩ lāśa-padraka-maryyādayā na ⟨⟨ki⟩⟩ñcid vaktavyaḥ⟨.⟩ yo vā kaś ¿ci lo?bhād rāgād vā kara-

⟨15⟩ -pravarttanaṁ bhūmi-lo¿pa? ¿vvā? kuryyāT sa pañcabhir mmahā-pātakais saṁyukto bha-

⟨16⟩ veT⟨.⟩ Asmābhiś ca sa-daśa-nivarttanikaḥ sa-halaḥ sa-vāṭakaḥ

⟨Page 3r⟩

⟨17⟩ grāmo yaM dattaḥ yata Etadarttha¿M? na ¿ka?na ciT kiñ ciT vaktavyaḥ⟨.⟩ ¿si?mā cāsya

⟨18⟩ grāmasya Uttareṇa parvvataḥ viṣaya¿si?māntiko karmmantakena saha mā--

⟨19⟩ luka-virakaḥ madhuka-lati⟨⟨kā⟩⟩ piṇḍiraka-vr̥kṣeṇa bakasāmala¿kaM? trimandara-

⟨20⟩ ś ca virakaḥ rājya¿si?meti⟨.⟩¿cai?kādaśe tha varṣe kārttika-māsasya bahula-

⟨21⟩ saptamyāM sva-mukhājñ¿ā?yābhilikhi¿taḥ?rahasi niyukte¿ṇa? cullena|| śrī-mahārā--

⟨22⟩ jārtthapati-bhaṭṭārakeṇa Ātmanaḥ mātā-pitroḥ puṇya-kīrtti-varddhana-dharmma-sthān¿a?

⟨Page 3v⟩

⟨23⟩ (putrāṇāṁ Aṣṭāṇā)(m ā)candrārkka-sthiti-kā(li)ka¿ś ca?(vi)cālyaṁ bhavatv iti Ātma-

⟨24⟩ ¿na? āryyaka-pāda-prasādānugr̥hītena tā¿mbra?-śāsanam etaT kāritam i--

⟨25⟩ ti⟨.⟩ svasti go-brāhmaṇa-prajābhyaḥ siddhir ¿astuḥ?||

⟨26⟩ paddo¿pa?dhyāya-putrasya putreṇa boppadeve¿ṇa? kṣatam ida⟨M⟩

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01