Aphsad Inscription of Ādityasena

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ <mangala> āsīd danti-sahasra-gāḍha-kaṭako vidyādharādhyāsitaḥ sad-vaṁśaḥ sthira Unnato girir iva śrī-kr̥ṣṇagupto nr̥paḥ| dr̥ptārāti-madāndha-vāraṇa-ghaṭā-kumbha-sthalīḥ kṣundatā yasyāsaṁkhya-ripu-pratāpa-jayinā doṣṇā mr̥gendrāyitaṁ|| sakalaḥ kalaṅka-rahitaḥ

⟨2⟩ kṣata-timiras toyadheḥ śaśāṅka Iva| tasmād udapādi suto devaḥ śrī-harṣagupta Iti|| yo yogyā-kāla-helāvanata-dr̥ḍha-dhanur-bhīma-¿v?āṇaugha-pātī mūrt(t)aiḥ sva-svāmi-lakṣmī-vasati-vimukhitair īkṣitaḥ sāsrupātaṁ| ghorāṇām ā-

⟨3⟩ havānāṁ likhitam iva jayaṁ ślāghyam āvirddadhāno vakṣasy uddāma-śastra-vraṇa-kaṭhina-kiṇa-granthi-lekhā-cchalena|| śrī-jīvitagupto bhūt kṣitīśa-cūḍāmaṇiḥ sutas tasya| yo dr̥pta-vairi-nārī-mukha-nalina-vanaika-¿śeśe?ra-karaḥ||

⟨4⟩ muktāmukta-payaḥ-pravāha-śiśirāsūttuṅga-tālīvana-bhrāmyad-danti-karāvalūna-kadalī-kāṇḍāsu velāsv api | ścyotat-sphāra-tuṣāra-nirjhara-payaḥ-śīte pi śaile sthitān yasyoccair dviṣato mumoca

⟨5⟩ na mahā-ghoraḥ pratāpa-jvaraḥ|| yasyātimānuṣaṁ karmma dr̥śyate vismayāj janaughena| Adyāpi kośa-varddhana-taṭāt p(l)utaṁ pavana-jasyeva|| prakhyāta-śaktim ājiṣu puraḥ-saraṁ śrī-kumā-

⟨6⟩ raguptam iti| Ajanayad ekaṁ sa nr̥po hara Iva śikhi-vāhanaṁ tanayaṁ|| utsarppad-vāta-helā-calita-kadalikā-vīci-mālā-vitānaḥ prodyad-dhūlī-jalaugha-bhramita-guru-mahā-matta-

⟨7⟩ -mātaṁga-śailaḥ| bhīmaḥ śrīśānavarmma-kṣitipati-śaśinaḥ sainya-dugdhoda-sindhur llakṣmī-saṁprāpti-hetuḥ sapadi vimathito mandarī-bhūya yena|| śaurya-satya-vrata-dharo yaḥ prayāga-gato dha-

⟨8⟩ ne ambhasīva karīṣāgnau magnaḥ sa puṣpa-pūjitaḥ|| śrī-dāmodaragupto bhūt tanayas tasya bhūpateḥ| yena dāmodareṇeva daityā Iva hatā dviṣaḥ|| yo maukhareḥ samitiṣūddha-

⟨9⟩ ta-hūṇa-sainyā valgad-ghaṭā vighaṭayann uru-vāraṇānāṁ| saṁmūrcchitaḥ sura-vadh¿u?r varaya¿ṁ? mam eti tat-pāṇ(i)paṅkaja-sukha-sparśād vi¿v?uddhaḥ|| guṇavad-⟨d⟩vija-kanyānā(ṁ) nān-ālaṁkāra-yauvana-

⟨10⟩ vatīnāṁ| pariṇāyitavān sa nr̥paḥ śataṁ nisr̥ṣṭ-āgrahārāṇāṁ|| ś(rī)-mahāsenagupto bhūt tasmād vīrāgraṇī(ḥ) sutaḥ| sarvva-vīra-samājeṣu lebhe yo dhuri vīratā(ṁ)|| śr(ī)mat-susthitavarmma-yuddha-vijaya-

⟨11⟩ -ślāghā-padāṅkaṁ muhur yasyādyāpi vi¿v?uddha-kunda-kumuda-kṣu(ṇṇ)-āccha-hāra[]ta(ṁ)| lohityasya taṭ(e)ṣu ś(ī)tala-tal(e)ṣūtph(u)l(l)a-nāgadr(u)ma-cchāyā-supta-vi¿v?uddha-s(i)ddha-m(i)thun(ai)ḥ sph(ī)taṁ yaśo gīyate|| vasudevā-

⟨12⟩ d iva tasmāc chrī-s(e)vana-(śo?)bh(o)dita-caraṇa-yugaḥ| śrī-mādhava-gupto bhūn mādhava Iva vikramaika-rasa(ḥ)|| [–––⏑][.](a)nusm(r̥)to dhuri raṇ(e) ślāghāvatām agraṇ(ī)ḥ s¿o?janyasya nidhānam artha-ni¿dha?-

⟨13⟩ ya-tyāg-o⟨d⟩dhurāṇāṁ dhara(ḥ)| lakṣm(ī)-sa(tya-sa)rasvatī-kulagr̥ha(ṁ) dharmasya setur dr̥ḍhaḥ (pūjyo?) nās(t)i sa bh(ū)tal(e) [⏑⏑⏑–––⏑]l[] sad-guṇ(aiḥ)|| cakra(ṁ) pāṇi-talena so py udavahat tasyāpi śārṅga(ṁ) dhanu-

⟨14⟩ r nāśāyāsuhr̥dā(ṁ) sukhāya suhr̥dām tasyāpy asir nandakaḥ| prāpte vidviṣatāṁ vadhe pratihat(aṁ) tenāp(i) [––⏑⏓] [––⏑⏑–⏑–](ḍharima?)[––]nyāḥ praṇemur jjanāḥ|| ājau mayā vinihatā va-

⟨15⟩ lino dviṣan(taḥ) kr̥tya(ṁ) na m[e] sty aparam ity avadhārya vīraḥ(|) śrī-harṣadeva-nija-sa(ṁ)gama-vāñchayā (ca?) [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓](||) ś(r)īmān ¿v?abhūva dalitāri-karīndra-kumbha-muktā-rajaḥ-

⟨16⟩ -paṭala-pāṁsula-maṇḍalāgraḥ| Adityasena Iti tat-tanayaḥ kṣitīśa-cūḍāmaṇ(i)r dda[⏑⏑–⏑⏑–⏑–⏓](||) [–––⏑⏑–⏑] m āgatam ari-dhvaṁsottham āptaṁ yaśaḥ ślāghyaṁ

⟨17⟩ sarvva-dhanuṣmatāṁ pura Iti ślāgh(ā)ṁ parāṁ ¿v?ibhratī| Aśīrvvāda-paraṁparā (ci?)ra-sa(kr̥?)d[––⏑––⏑⏓] [––⏑––⏑⏓] yāmāsa(ma?)|| ājau sveda-cchalena dhva-

⟨18⟩ ja-paṭa-śikhayā mārjjato dāna-paṅkaṁ khaḍgaṁ kṣuṇṇena muktā-śakala-sikatil(īkr̥tya?)[––⏑–⏓] [––––⏑––⏑⏑⏑⏑⏑⏑–] mat(t)a-māta(ṁ)ga-ghātaṁ tad-gandhākr̥ṣṭa-sarppad-¿va?-

⟨19⟩ hala-parimala-bhrā¿t?ta-mattāli-jālaṁ|| ā¿v?addha-bhīma-vikaṭa-bhrukuṭī-kaṭhora-sa(ṁ)g(r)āma[–⏑⏑⏑–⏑⏑–⏑–⏓]| [––⏑–⏑⏑]va-vallabha-bhr̥tya-vargga-goṣṭhīṣu peśa-

⟨20⟩ latayā parihāsa-śīlaḥ|| satya-bhattr̥-vratā yasya mukhopadh(ā)na-tāpasī| par(i)hās[⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓][||] [––––⏑–]jñaḥ sakala-ripu-¿v?ala-dhvaṁsa-hetur ggarī-

⟨21⟩ yān nistriṁśotkhāta-ghāta-śrama-janita-jaḍo py ūrjjita-sva-pratāpaḥ| yuddhe matt-ebha-kumbha-stha(la)[⏑⏑⏑⏑––⏑––⏑–⏓] [––] śv(e)tātapattra-sthagita-vasumatī-maṇḍalo lo-

⟨22⟩ ka-pālaḥ|| ājau matta-gajendra-kumbha-dalana-sphīta-sphurad-dor-yugo dhvastā(neka?)-ripu-prabhāva-v[⏑⏑–––] yaśo-maṇḍalaḥ| nyastāśeśa-narendra-mauli-caraṇa-sphāra-pratāpāna-

⟨23⟩ lo lakṣmīvān samarābhimāna-vimala-prakhyāta-kīrttir nr̥paḥ|| yen eyaṁ śarad-indu-¿v?im¿v?a-dhavalā prakhyāta-bhūmaṇḍalā lakṣmī-saṁgama-kāṁkṣayā su-mahatī kīrttiś ciraṁ kopitā| yātā sā-

⟨24⟩ gara-pāram adbhutatamā sāpatnya-vairād aho ten edaṁ bhavanottamaṁ kṣiti-bhujā viṣṇoḥ kr̥te kāritaṁ|| taj-jananyā mahādevyā śrīmatyā kārito maṭhaḥ| dhārmikebhyaḥ svayaṁ dattaḥ sura-lo-

⟨25⟩ ka-gr̥hopamaḥ|| śaṁkhendu-sphaṭika-prabhā-pratisama-sphāra-sphurac-chīkaraṁ nakra-krānti-calat-taraṅga-vilasat-pakṣi-pranr̥tyat-timi| rājñyā khānitam adbhutaṁ su-tapasā pepīyamānaṁ

⟨26⟩ janais tasyaiva priya-bhāryayā narapateḥ śrī-koṇadevyā saraḥ|| yāvac candra-kalā harasya śirasi śrīḥ śārṅgino vakṣasi ¿v?rahmāsye ca sarasvatī kr̥ta-

⟨27⟩ -[⏑–––⏑––⏑⏓]| [bh](o)[g](e) bhūr bhujagādhipasya ca taḍid yāvad ghanasyodare tāvat kīrttim ihātanoti dhavalām ādityaseno nr̥paḥ|| sūkṣmaśivena gauḍena praśastir vvikaṭākṣarā||

⟨28⟩ [⏓⏓⏓](mā?)mitā samyag dhārmmikeṇa sudhīmatā||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01