Mandsaur Fragmentary Inscription of Kumāravarman

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [******************************************] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–](p?)y (apar)itarkkita-kāraṇāya_ vedopaveda-nidhaye sura-sattamāya goptre namo ⟨’⟩stu jaga(ta?)[ḥ puru]ṣottamāya|| ajñāna-doṣa-timirākula-dr̥ṣṭi-mārggās saṁsāra-dharmma-patanaṁ vyasanair (u)petāḥ|

⟨2⟩ [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [***********] [***********][|] [***********] [********]jñadevaḥ|| s¿o?myaḥ śarat-soma Ivāvatīrṇṇas tasmāt suto ⟨’⟩jāyata vīrasomaḥ_ svapne ⟨’⟩[p](i ya?)(s)y(o)paśama-pradhānañ ceto vikāran na gataṁ ka(dāc)iT|| asmin kalāv apy avadāta-karmmā

⟨3⟩ [⏓–⏑––⏑⏑–⏑–⏓][|] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓][||] [–⏑–⏑⏑⏑–⏑⏑–⏓] [–⏑–⏑⏑⏑–⏑⏑–⏓][|] [–⏑–⏑⏑⏑–⏑⏑–⏓] [–⏑–⏑⏑] (i) bhāskaravarmmā|| yasya bāhu-bala-nirjjita-darppaḥ pradruto ripu-jano gahanāsu| praskhalac-caraṇa-bha(gn)a-talā(su) bambhramīti giri-durgga-guhāsu|| a(bhy)udgama¿n? tasya

⟨4⟩ [⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓][|] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] (ja)g(mu)ḥ praṇāśam arayo ⟨’⟩bhisamīkṣya vaktran trāsād dharer iva mr̥gā druta-śāba-yū(th)āḥ|| (s)a vīryavān aulikari-pradhānañ jitāri-ṣaḍ-varggam upendra-vīryaM varaṁ nr̥pāṇām ajitā-

⟨5⟩ [⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [***********] [***********][|] [***********] [***********][||] [⏑⏑–⏑⏑–] [u]dāra-vr̥ttān dayitāṁ rūpa-guṇānvayair a(h)ī(n)āM jahr̥ṣe jita-sarvva-śattru-pakṣo niyataḥ siddhim ivepsitām upetya|| pramadābhimatā ca (sai)va ta(s)ya dvipadendra-pravarasya

⟨6⟩ [–⏑–⏓][|] [⏑⏑–⏑⏑–⏑–⏑–⏓] [⏑⏑––⏑⏑–⏑–⏑–⏓][||] [–––⏑⏑⏑⏑–⏑–⏑–⏓] [–––⏑⏑⏑⏑–⏑–⏑–⏓][|] [–––⏑⏑⏑⏑–⏑–⏑–⏓] [–––][ja?]ga(t)i kumāravarmma-nāmā|| bālatve manujapatis sa yauvarājyam prāpyāpi vyapagata-matsarāvale(p)a(ḥ|) sañjahre bhuvi viduṣām manāṁsi sūryyo bhūtānāṁ rasam iva jaṅgama

⟨7⟩ [⏑–⏓][||] [*************] [*************][|] [*************] [*************][||] [–––⏑⏑⏑⏑–⏑–](ś/th)i-dhairyyaṅ kurvvāṇaṅ kr̥ta-yuga-pārthivānukāraM sarvveti praśamam upetya jīva-lokas sad-dharmmam pratidinam edhayām babhūva|| taṅ kr̥ṣṇa-sūnur ativīryya-made(na) matto

⟨8⟩ [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑][kā?](rṣṇ)im api cāśu cakāra rājā mr̥tyoḥ priyātithim upendra-samo narendraM|| jagrāha cāsya mada-seka-malāṅka-gaṇḍān nāgān nagendra-śikharāṇy ativarṣmato ye|

⟨9⟩ [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–](ṣa-?)dhārī|| yenāsamāna-niyata-kkratu-dīkṣitena san-mānitā dvija-varā vividhārtha-dānaiḥ| yaḥ pūrvva-pārthiva-jana-pratimāna-bhūto bhūtopakāra-karaṇeṣv abhava(t p)iteva||

⟨10⟩ [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–](tsa?)veva prītyā kṣaṇena (v)i(ka)san-nayanā vibhāti sūryodayonmiṣita-padma-vaneva vāpī|| rūpam mano-nayana-hāri navaṁ vayaś ca rājyam mahad viṣaya-bhoga-ratis samastā|

⟨11⟩ [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [yā](te)na tad-vaśam api pratik(āra)-mandam utsāha-śakti-sahitena mahā-mahimnā| tīrtvāri-sāgaram ane[ka-ga]jendra-vāji-saṅghaṭṭa-saṅkulam api pravaṇā kr̥tā śrīḥ||

⟨12⟩ [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑] [.]i (gr̥h)ya(m)āṇaM| Akkramya sarvva-bali(no) raṇa-karkkaśena (p)rāpta¿n? daśāhvayam arāti-janāpradhr̥ṣyaM|| dasyu-pratāpa-vinivr̥tta-sukhāśrayo hi vyāmugdha-sarvva-karaṇo

⟨13⟩ [⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑] [ca](ndra)masaṁ raṇeṣu|| unmārgga-yāna-gamanābhimukhe nr̥-loke sad-dharmma-mukti-kaluṣī-kr̥ta-jīva-loke| yaḥ kalkali-kṣitipa-candra Iva kṣitīndras tāruṇya-kāla-vidhureṇa

⟨14⟩ [⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑]lopahatāpi la(kṣ)mīḥ| bhrānteva yoṣid avikhaṇḍita-śubbhra-vr̥ttā gottrāntarān nija-niketam ivopanītā|| yaḥ pauṇḍarīka-savanopagato mahadbhiḥ

⟨15⟩ [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–][.](au?) vr̥ttāni veda-mahatāṁ pr̥thutām anaiṣīT|| lakṣmī-nidhes tridaśa-nātha-samāna-śakter ddaṇḍānatorjjita-ripu-sthira-dharm(m)a-buddheḥ yasyādhipatyam avalokya nivr̥tta-

⟨16⟩ -[–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑] [n?](ā?)panītā tejaḥ śaśāṅka-vimalaṁ na yaśo bibheda| jātaṁ mano dyutimato na madāvaliptan dharmyā sthitiś ca mahato ⟨’⟩pi gatā (na) nāśaM|| kopodbhavena

⟨17⟩ [⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][|] [––⏑–⏑⏑⏑–⏑⏑]naṁ visr̥ṣṭaṁ jāt(o) na k(opa-va)śa-gaḥ pra(bhur a)smi yasmāT|| tenānurūpa-caritātiśaye(na) loke mānuṣyakaṁ samavalokya (v)iśīryamāṇa(M) lak(ṣ)myāś ca citta

⟨18⟩ [⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓][||] [–––⏑⏑–⏑–⏑⏑⏑–––⏑––⏑⏓] [–––⏑⏑–⏑–⏑⏑⏑–––⏑––⏑⏓][|] [–––⏑⏑–⏑–⏑⏑⏑–––⏑––⏑⏓] [–––⏑⏑–⏑–⏑⏑⏑–] bh(o)gārṇṇavo ⟨’⟩cīkaraT|| prāpte kāle vakula-kusuma-bhrānta-matta-dvirephe dhārā-pāta-kṣubhita-salilāvarttinī(ṣ)v (ā)pagāsu(|?) (me)ghānīka-dhvani-parigate

⟨19⟩ [–⏑––⏑–⏓] [––––⏑⏑⏑⏑⏑––⏑––⏑–⏓][||] [***********] [***********] [|] [***********] [***********][||] [–––⏑⏑–⏑–⏑⏑⏑–––⏑––⏑⏓] [–––⏑⏑][.](ād v)ikāriṇi jana-ślāghāspade sarvvataḥ| bhakty-āvarjjita-citta-vr̥ttir akarod yatnaṁ kr̥tau svāmino rājñā taskara-duṣṭa-cāṭa-śamane yas sa(nn)iyu(kta)ḥ s(vaya)ṁ|| [********************************************************************************************] [––⏑–⏑⏑⏑–] (vyaka?)-sattamena bhogārṇṇava-priyatayābhisamīkṣya pāttraM svarggaika-deśa Iva nettra-mano-⟨’⟩nu(kū)lo datto viśāla-yaśase hari(de)va-

⟨21⟩ -[–⏓][||] [******************************************************************************************] [**********] (ṣ)(ṭ?)ār(th)ā bhartry-ananta-tanayena| (l)akṣmaṇaguptena kr̥tā p(ū)rvveyan narapatiprītyā|| bhartr̥-cella-prakāśa-nāmnā| siddhir astu||<closer>

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01