Ramtek Inscription of a Daughter of Prabhāvatīguptā

Version: (e9ba9b6), last modified (914ca07).

Edition

1. Puṣpitāgrā

⟨1⟩ [sa ja](ya)ti sajalāmbud(o)darā[bhaḥ] [⏑⏑][sa]miti-[p]rasarājya-[]na[–⏓] [ra](ṇa?)-(ma?)kha-samayaidhitāṅga-(śo)(bha?)[ḥ] [⏑⏑⏑⏑–]bhaya-lo[la]-dr̥ṣṭi-(dr̥)[ṣṭa]ḥ2. Upajāti(?) (mure?)(ṇa) [rā]jarṣi-sa[–⏑–⏓] [⏓–⏑][––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]3. Upajāti

⟨2⟩ [⏓–]-[pra]bhāvod(g/dh)ata-(pā)da-(pī)[ṭha]-(pra)[bhā?]-(dhr̥)ti-(sthā)lana[](ñc)i[–⏓] yasyottamāṅgair bbalayo kriyant[e] (pā)de [sa]-cūḍā-maṇibhir nr̥[pānāM]4. Upajāti tasyodadhi-prānta-[]l(a)[⏑–⏓] [⏓–][⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]5. Upajāti

⟨3⟩ [*] d(e)vateva pratipūjya[mān](ā) (p)itur gr̥[he] [] (prat)i(ṣ)i[⏑–⏓] [⏓–] [yay]au vr̥d(dh)i(kaṁ) [cāna]lasya prājyājya-s[i]ktasya śikheva [–⏓]6. Upajāti tāṁ [–⏑] nābhyunnata- [–⏑–⏓] [⏓–][⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]7. Upajāti

⟨4⟩ tayoẖ kramād āhata-la(kṣaṇe)(ṣu?) jāteṣu [––⏑⏑–]nvite(ṣu) y(a)[vīya](ca)ndra(ma)saḫ (p)ra(bhe)[va] [.](ā)muṇḍa-nāmnī tana(y?)ā (ba)[bhūva]8. Upajāti [⏓–⏑]le(khā/ṇa)mi [⏑–⏑–⏓] [⏓–][⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]9. Upajāti

⟨5⟩ (sa)daiva devas tri-samudra-nāthas sa candragu(ptaḫ pari)(pū?)rṇṇa-[v](r̥)ttaḥ [dadau prajā?]nām adhi(pa)s su[tāṁ tā]ṁ śrī-(ru)[dra]senāya (g)[u]ṇā[⏓–⏑––⏑⏑–⏑–⏓]10. Upajāti (ve)[–⏑–] (lī) [⏑⏑–⏑–⏓] [⏓–][⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]11. Upajāti

⟨6⟩ su-durvvahāṁ rājya-dhuraṁ samagrāṁ dhurandhara(s)y(e)[va] su-puṅgavasya [⏓–⏑–](syā)[⏑⏑–⏑–⏓] [gha]ṭo[tka]co nāma suto [babhūva]12. Upajāti [*] m aṅganāpā [⏑⏑–⏑–⏓] [⏓–⏑][––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]13. Upajāti

⟨7⟩ tām bhāgineyīm atha rāja-rājo dr̥(ṣ)[ṭvā] [⏑––⏑⏑] veśma-lak(ṣm)ī[M] [⏓–⏑––⏑⏑–⏑–](d)y[.][.] [u]pāsya pāṇi-grahaṇaṁ cak(āra)14. Upajāti devendra-(dha/ga)n[–⏑⏑–⏑–] [.](ya)m amā[tya?][––][⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]15. Upajāti

⟨8⟩ śuddhair vvacobhir vviduṣāṁ man[ā](ṁ)[si] (p)(r?)ī [–⏑––] (mbu)ruhekṣaṇ(ā)[nāM] [⏓–⏑––⏑⏑–⏑–⏓](s) sādhūn dhanaughair yyaśasā ca lokāN16. Upajāti (sa) [–⏑––⏑⏑–][ma](h)īpa [⏓–⏑––][⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]17. Upajāti

⟨9⟩ tasmin kadācit kamanīya-rūpe [⏓–⏑––⏑] purandareṇa (t)[⏓–⏑] (t)[––⏑⏑–](s sa)mānāṁ bhrātā balāt svaṁ gr̥ham ā(n)ināya18. Upajāti [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]19. Upajāti

⟨10⟩ tattraiva yān yān manujendra-pu(t)[⏓–⏑] (dha)[rmma-pra?]savān akā[rṣ]īT [⏓–](ṇa te)(ṣā?)(ṁ)[⏑⏑] bhāgam etaṁ [⏓–⏑––⏑⏑–⏑–⏓]20. Upajāti(?) [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]21. Anuṣṭubh

⟨11⟩ prabhāvati-svāminaṁ ca loka-nā[tha]m a(thā)[⏑⏓] puṇyam akṣaya(m) u(dd)iśya mā [***] [a]k[ā](raya)[T]22. Anuṣṭubh [⏓⏓⏓⏓⏑––⏓] jagad-utpattinā[⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]23. Anuṣṭubh [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]24. Anuṣṭubh

⟨12⟩ suda(r)śanaṁ taḍāgaṁ ca deva(ñ) caiva sudar[śana](M) kadalī-vāṭaka-grāme kārayit[v]āti[bhā?]vatī25. Anuṣṭubh [****] (pī)ta-keśā puṇyam u[ddiśya][–⏑⏓] [⏓⏓⏓⏓⏑––⏓] (pā)[⏓⏓][⏓⏑–⏑⏓]26. Anuṣṭubh [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]27. Anuṣṭubh

⟨13⟩ Arddhaṁ brahmārppa[ṇaṁ] puṇyaṁ [.][***] ṇa [–⏑] nī mātā-pitr̥bhy[ām] [⏓⏓⏓] [⏓⏓⏓⏓](ṣ?)kr[i]yodbhavaM||28. Anuṣṭubh (ja)gatas (sth)i[t]i-sa¿ṅ?hāra-kāraṇasyā[m]itauja[saḥ] (ār)(ama)[⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]29. Anuṣṭubh [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]30. Anuṣṭubh

⟨14⟩ prāsādaṁ dayi[t](ā)[dh]ātur vvicintya tam aśāśvataM mātur eva samuddi[śya] [pu]ṇyaugham agha-varjjitā31. Anuṣṭubh śil(ā) [*] [.](ś)ila-saṅ[k]āśaṁ (c)irā(ya) [⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]32. Anuṣṭubh [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]33. Anuṣṭubh

⟨15⟩ Āloka-sthāyinī(ñ ce)māṅ kīrttim prakhyāpayiṣyatā tayā [pari]g(r̥)[te]na tad-ājñānuvidhā[yin]ā34. Anuṣṭubh kāvya[ṁ ma]haj jay(a)-[](daṁ?) [⏓⏓⏓⏓⏑]g(ena) (ca?) [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]