Mandhal Charter of Pr̥thivīṣeṇa II, Year 10

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ narendrasena-sat sūnoḥ

⟨2⟩ bhartu(r)(k)ā(ṭa)ka-śriyaḥ

⟨3⟩ p¿ri?thiv¿i?ṣe¿n?a-nr̥pateḥ

⟨4⟩ {rj}jig¿i?ṣor jjaya-śāsana⟨M⟩

Plates

⟨Page 1v⟩

⟨01⟩ d¿ri?ṣṭa(ṁ)

⟨1⟩ be(ṇṇā)taṭa-sthānād-agniṣṭ¿ā?m¿a?ptoryyāmo¿t?thya-ṣoḍaśy-atirātra-vājapeya-

⟨2⟩ br̥haspati-sava-sādyaskra-catur-aśva-¿vo?dha-yāj¿e?naḥ viṣ¿o?vr̥ddha-sagotrasya{(|)}

⟨3⟩ samrā(Ṭ?) vākāṭakānām mahārāja-śrī-pravarasenasya sūnoḥ sūnoḥ Atya{|}-

⟨4⟩ nta-svāmi-mahā-bh(ai)rava-bhaktasya Aṁsa-bhāra-sanniveśita-śiva-l¿a?ṅgo-

⟨5⟩ dvahana-śiva-suparituṣṭa-samutpādita-rāja-vaṁśānām parākkra-

⟨6⟩ mādhigata-bhāgīratthy-¿ā?mala-jala-mūrddhābhiṣiktānā¿n? da(śā)śvamedh-āvabhr̥tha-s(n)ā-

⟨7⟩ tānām bhāraśivānām mahārāja-śrī-bhavanāga-dauhitrasya gautamī-putrasya{|}

⟨Page 2r⟩

⟨8⟩ putrasya vākāṭakānām mahārāja-śrī-r¿a?drasenasya sūnoḥ Atya(nta-mā)heśvarasya{|}

⟨9⟩ satyārjjava-¿kārāṇḍa?-śauryya-vikkrama-naya-vinaya-māhātmya-dh¿i?¿p?a¿tv?a-pātra-gata-¿v?aktitva-

⟨10⟩ dharmma-{vajayi}vijayitva-mano-nairmmalyādi-gu¿n?a-samuditasya varṣa-śatam abhivar¿vr?a{|}-

⟨11⟩ māna-kośa-daṇḍa-sādhana-santāna-putra-pautriṇaḥ yudhiṣṭhira-vr̥tte{|}-

⟨12⟩ r vvākāṭakānām mahārāja-śrī{ḫ}-p¿ri?thivīṣe¿n?asya sūn¿a?ḥ bhagavataś cakkrapāṇ¿i?{|}

⟨13⟩ prasādopārjjita-śrī-samudayasya vākāṭakānām mahārāja-śrī-rudrasenasya{|}

⟨14⟩ sūnoḥ pūrvva-rāj¿a?nuvr̥tta-mārggānusāriṇaḥ sunaya-bala-parākkram¿e?cch¿a?nna-sarvva{|}

⟨Page 2v⟩

⟨15⟩ ¿v?vi¿p?aḥ mahārāj¿i?dhirāja-śrī-devagupta-sut¿a?¿p?m prabhāvat¿i?gupt¿a?yām utpanna-

⟨16⟩ sya vākāṭaka-vaṁśālaṅkāra-bhūtasya mahārāja-śrī-pravarasenasya sūnoḥ-

⟨17⟩ pūrvv-ādhigata-¿guṇavaddayādāpahr̥ta?-va⟨ṁ⟩śa-śriya(ḥ) kosalā-mekalā-m¿a?lavā

⟨18⟩ dhipati⟨bhi⟩r abhyarc(c)ita-śāsanasya vākāṭak¿a?(nā)m mahārāja-śrī-nar(e)ndra-

⟨19⟩ senasya sūno⟨ḥ⟩ kuntalādhipati-sutāyāṁ mahādevyā(m ajjhita)¿_?(ṭ)āri{|}-

⟨20⟩ kāyām-ut(p)an(n)¿(u)?s(y)a At(y)anta-bhāgavatasya teja⟨ḥ⟩-kṣamā-¿y?a(nni)dhā¿(t)?a-(bhūtasya?)

⟨21⟩ ⟨ma⟩g¿(g)?-va⟨ṁ⟩(śoddha)⟨r⟩(t)(u?)⟨ḥ⟩ (vākāṭakānām mahārāja-śrī?){(ḫ)} (p)¿(r)i?(th)i(v)¿i?(ṣ)e(nas)(y?)(a) (vacanā?)⟨T⟩

⟨Page 3r⟩

⟨22⟩ Uttarapaṭṭe śulkavaṭ(ā)nām aparataḥ kur(u)bhe(jña)kasyottarataḥ (beṇṇā)-nadyā-

⟨23⟩ ḫ pūrvvataḥ piḍerikāyā dakṣiṇataḥ govasāhikā nāma {nāmnā} grāmaḥ sva-s¿i?-

⟨24⟩ mā-paricchadenānya-grāma-s¿i?m¿a?-varjjaḥ beṇṇātaṭaka-k¿ā?tsa-sagotra-maheśvara-

⟨25⟩ svāmine etat-sagotra-brahmasvāmine ca tat-sagotra-harasvāmine

⟨26⟩ varāhasvāmi¿neti? aihikāmuṣmike dharmma-sthāne dattaḥ yato sma-

⟨27⟩ t-¿y?antakā⟨ḥ⟩ sarvvāddhyakṣa-niyoga-niyuktāj(ñ)ā-sa(ṁ)¿gv?āri-kula-putrādhikr̥ta-bhaṭ¿a?-

⟨28⟩ ¿c? chātrāś cāddhyuṣita-pūrv(v)ā mamā(yā)⟨⟨jña⟩⟩yāj(ñā)payitavyā⟨ḥ⟩⟨.⟩ viditam astu vaḥ yathāsmā(bhi?)-

⟨Page 3v⟩

⟨29⟩ r ātmano dha(r)mmāyu(r)-bbala-vijay(ai)śva(r)yya-vivr̥ddhaye¿ḥ_?hāmutra-hitār(t)tham ātmā-

⟨30⟩ nugrahāya vaijayi⟨ke⟩ dharmma-sthāne A-bha¿ḍ?a-cch¿a?tra-prāveśyaḥ A-pārampara-

⟨31⟩ -go-¿(kh)?al¿a?vardda⟨ḥ⟩ A-pu¿m?pa-kṣīra-sandoha⟨ḥ⟩ A-cārāsa(na-ca)r(mmāṅgā)ra⟨ḥ⟩ A-lavaṇa-kkri(ta)-

⟨32⟩ -khanaka⟨ḥ⟩ sarvva-v¿e?ṣṭi-parihāra-parih(r̥)ta(ḥ) sa{pari}k¿li?ptopapa{r(i)}-

⟨33⟩ k¿li?pta⟨ḥ⟩ {(krikha)} ¿a?(ca)ndr-āditya{ḥ}-kāl¿i?ya(ḥ) (pu?)(t)ra-p(au)trānugām¿i? bhu(ñja)⟨ṁ⟩ na{|}

⟨34⟩ kenacid ¿dy(ā)(t)a?ẖ karttavyaḥ sarvvakkriyābhis saṁrakṣitavya(ḥ) par¿a?varddhayitavyaś-ca{|}

⟨35⟩ yaś cāsmac-chāsanam aga¿n?ayamānaḥ svalpām api paribādhā¿(n)? kuryyā{|}-

⟨Page 4r⟩

⟨36⟩ t ¿kārayitā? vā tasya brāhmaṇ¿a?⟨r⟩ vv¿i?d¿e?tasya sadaṇḍaṁ ¿ṇ?igrahaṁ kuryy¿a?ma|

⟨37⟩ A-pūrvva-datt⟨y⟩ā Udaka-pūrvvam atisr̥ṣṭaḥ⟨.⟩ Ucitā⟨ṁ⟩ś cāsya pūrvva-rājānuma¿n?ā⟨ṁ⟩{|}

⟨38⟩ ś cāturvvaidya-grāma-maryyādā-parihārān vitarāmaḥ⟨.⟩ tad yathā A-kara¿v?āy¿i?{|}

⟨39⟩ daṇḍa-¿ṇ?igrahaṁ kuryyāma| Api ca dharmmādhikaraṇ¿a? at¿i?tāneka-rā-

⟨40⟩ ja-datt¿ā?-sa¿syā?nt¿ā?na-paripālan⟨aṁ kr̥ta-puṇyānukīrttana-parihār⟩ārttha⟨ṁ na⟩ kīrttayāmaḥ⟨.⟩ ¿eṣyatat?-kāla-prabhaviṣ⟨ṇ⟩u{|}-

⟨41⟩ gauravād bhaviṣyān vij⟨ñ⟩āpayāmaḥ⟨.⟩ vyāsa-g¿i?t¿o? cātra ślok¿o? pramāṇī-karttavy¿o?|

⟨Page 4v⟩

⟨42⟩ s⟨v⟩a-dattām para-dattā⟨ṁ⟩v{v}ā| yo hareta vasundharā⟨ṁ⟩| gavāṁ śata-sahasrasya||

⟨43⟩ hantu⟨r⟩ harati ¿v?uṣkr̥ta⟨ṁ⟩|(|)| ṣaṣṭi-varṣa-sahasrāṇi| svargge modati bhūmi-da⟨ḥ⟩|

⟨44⟩ Ācchettā cānumantā ca| tāny eva narak¿o? vase⟨T⟩| sa⟨ṁ⟩v{v}atsar¿o? daśame

⟨45⟩ ¿grihmā?-pakṣe prathame divase pratha(m)e senāpatau{|}

⟨46⟩ v(i)ṣṇuda¿n?te| likhitaṁ śarvvadatteneti||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01