Tigaon Charter of Pravarasena II

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ dr̥ṣṭaM⟨.⟩ pravareśvara-deva-kula-sthānāT⟨.⟩ Agniṣṭomāptoryyāmokthya-

⟨2⟩ ṣoḍaśy-atirātra-vājapeya-br̥haspati-sava-sādya{ḥdya}¿ḥ?kra-⟨ca⟩-

⟨3⟩ tur-aś¿y?am¿a?dh¿i?-yājinaḥ viṣṇuvr̥ddha-sagotrasya samrāṬ vākā-

⟨4⟩ ṭakānām mahārāja-śrī-pravarasenasya sūn¿ā?ḥ sūn¿a?ḥ Atya-

⟨5⟩ nta-svāmi-mahā-bhairava-bhaktasya{|} A¿n?sa bhāra-sanniveśita-śiva-liṅg¿ā?-

⟨6⟩ dvahana-śiva-suparituṣṭa-samutpādita-rāja-va¿n?śānāM parākramā-

⟨7⟩ dhigata-bhāgīratthy-¿ā?mala-jala-mūrddhābhiṣ(i)ktānāṁ daśāśvamedhāva-

⟨Page 2r⟩

⟨8⟩ {va}bhr̥tha-snātānā(ṁ) mahārāja-śr¿i?-bhavaṇ¿e?ga-dauh(i)trasya gauta-

⟨9⟩ mī-putrasya ⟨putrasya⟩ vākāṭakānām mahārāja-śrī-rudrasenasya sūno(ḥ)

⟨10⟩ Atyanta-māheśvarasya saty¿a?⟨r⟩jjava-kāruṇya-śauryya-vikrama-

⟨11⟩ naya-vinaya-m¿a?hātmya-dhīma¿tv?a-pātra-gata-bha⟨ktitva⟩-dharmma-vija-

⟨12⟩ yitva-mano-nairmmalyādi-guṇa-samuditasya va⟨r⟩ṣa-śata-

⟨13⟩ m abhivarddhamāna-kośa-daṇḍa-sādhana-s¿ā?ntāna-putra-pautriṇa⟨ḥ⟩

⟨14⟩ yudhiṣṭhira-vr̥tteḥ vākāṭakānā(ṁ) mahārāja-pr̥thiv¿i?¿s?e-

⟨Page 2v⟩

⟨15⟩ ṇasya sūnoḥ bhagavataś cakkrapāṇ¿a?(pra)sādopārjjita-śrī-

⟨16⟩ samudayasya vākāṭakān¿a?ṁ mahārāja-śr¿i?-rudrasenasya s¿u?noḥ {suno}

⟨17⟩ rājādhirāja-śr¿i?-devagupta-sutāyā⟨ṁ⟩ prabhāvat¿i?guptāyām utpanna-

⟨18⟩ {nna}sya śambhoḥ pras¿a?da-dhr̥t¿i?-kārtta-yugasya vākāṭakānā(ṁ) mahā-

⟨19⟩ r¿a?ja-śr¿i?-pravarasenasya vacan¿a?T pr̥thiv¿i?rāja-pravr̥tasya

⟨20⟩ vijayapallī-vāṭakasya prativastu vārucca-rājye dhava-vāsaka

⟨21⟩ brāhmaṇa-vāṭakaḥ grāmasyāpara-pārśve ga⟨r⟩ttāyā Ajaka(r)ṇṇa-gr¿a?ma-pathasya

⟨22⟩ Uttareṇa badari-grāma-pū(r)vv¿a?ṇa dabhā-pathasya pareṇa Eṣām maddh(y)e bhūme⟨ḥ⟩

⟨Page 3r⟩

⟨23⟩ sahasrā(ṇi) dve rāja¿kya?-mānena nānā-gotra-caraṇebhyo dattāni tatra pratigrāhakā-

⟨24⟩ s tad yathā vāji-kauṇḍinya-sagotra-yajñāryya-bhojāryya vāji-kauṇḍinya-sagotra-

⟨25⟩ somāryya vāji-dharmm¿a?ryya Eta⟨t⟩-pramukhā¿n?ā⟨ṁ⟩ brā¿mh?a¿n?ānāṁ datta⟨.⟩

⟨26⟩ Āram(m)i-rājya-lekha-pallikāe rāyakya-mānena bhūmi pāṇuvisā nive(śana)-

⟨27⟩ nivattaṇeṇa saha (ce)hāmuṣmike dha(r)mma-sthāne tila-vācanake ¿savvastare? 20 9

⟨28⟩ vāsa 5 diva 7 padannarāti 20 kollāra-vatthavva vāji-kauṇḍinya-somāryyasya dattā⟨.⟩

⟨Page 3v⟩

⟨29⟩ Ārammi-rajja saṅgavikāe rājakya-mānena bhūmi pānuvisā niveśana-nivattane-

⟨30⟩ na saha cehāmuṣmike dharmma-sthāne tila-vācanake ja savva 20 9 vāsa (7) diva 9

⟨31⟩ savatta jāta va(ṣā) 7 divasa 5 nijuttinarāti 20 kāllāra-vātthavva vāji-kauṇḍinya-

⟨32⟩ sagotra-somāryyasya dattaḥ yato sma⟨t⟩-santakā⟨ḥ⟩ sarvvāddhyakṣa-niyoga-n¿a?yu⟨ktāḥ⟩

⟨33⟩ Ājñā-saṁc¿a?ri-kulaputrādhikr̥tā bhaṭāś chātrāś ca viśruta-pūrvva⟨yā⟩¿(ā)?⟨yā⟩jñāpa¿(i)?(ta?)-

⟨34⟩ vyā⟨ḥ⟩ v¿a?ditam astu va⟨ḥ⟩ yathehāsmābhi⟨ḥ⟩ dharmmāyur-bbala-vijay¿e?⟨śvarya⟩-vivr̥⟨d⟩dhaye Ihāmutra-

⟨Page 4r⟩

⟨35⟩ hitārttham ātm¿a?nugrahāya _ vaijay¿ai?ke dharmma-sthāne Apūrvva-da¿nt?ā

⟨36⟩ Udaka-pūrvvam atisr̥ṣṭaḥ athocitā⟨ṁ⟩ś cāsya _ pūrvva-rājānuma-

⟨37⟩ ⟨ṁś⟩ cāturvv¿a?dya-grāma-¿maryyādām-parihār-ārttha? kīrttayāma⟨ḥ⟩⟨.⟩

⟨38⟩ A-karadāy¿i? _ a-bhaṭa-cch¿a?tra-prāveśya⟨ḥ⟩ _ a-pāra⟨ṁ⟩para-go-

⟨39⟩ balivardda⟨ḥ⟩ _ a-puṣpa-kṣīra-sandoha⟨ḥ⟩ _ a-c¿a?rāsana-carmmāṅgā-

⟨40⟩ ra⟨ḥ⟩ A-lavaṇa-klinna-kre¿n?i-khanaka[ḥ] _ sarvva-v¿e?ṣṭi-parihāra-parihr̥-

⟨41⟩ ta⟨ḥ⟩ sanidhi⟨ḥ⟩ _ sopanidhi⟨ḥ⟩ _ sa-k¿li?ptopak¿li?p(t)a⟨ḥ⟩ _ ācandrādit¿th?a-

⟨Page 4v⟩

⟨42⟩ kālīya⟨ḥ⟩ _ putra-pautrānugām(ī) _ bhuñjatā(ṁ) na kenac(i)¿(t)? vyāghā-

⟨43⟩ taẖ karttavya⟨ḥ⟩ _ sarvva-kriyābhi⟨ḥ⟩ _ sa⟨ṁ⟩rakṣitavya⟨ḥ⟩ _ parivarddhayita-

⟨44⟩ vyaś ca⟨.⟩ _ yaś cāsmac-chāsanam agaṇayamā¿ṇ?a⟨ḥ⟩ svalpām api pa-

⟨45⟩ ribādhā⟨ṁ⟩ kuryyāT ¿kārayīta? vā tasya brāhmaṇair vvedita-

⟨46⟩ sya sa-daṇḍa-nigraha⟨ṁ⟩ kuryyāma⟨.⟩_ asmi⟨ṁ⟩ś ca dharmmādara-karaṇe

⟨47⟩ At¿i?t-ān¿a?ka-rāja-da¿n?t¿ā?-sa(ñci)⟨n⟩tana-paripālana⟨ṁ⟩ kr̥ta-puṇyānuk¿i?-

⟨48⟩ rttana-parihārārttha⟨ṁ⟩ na kīrttayāma[ḥ+|] _ v⟨y⟩āsa-gīt(au) cātra

⟨Page 5r⟩

⟨49⟩ ślokau pramāṇī-karttavyau(|) sva-dattā⟨ṁ⟩ para-da¿t?⟨ṁ⟩ vā yo hareta va-

⟨50⟩ sundharāM gavā(ṁ) śata-sahasrasya hantu(r) harati duṣkr̥taM||

⟨51⟩ ṣaṣṭ¿ī? varṣa-saha_srāṇi _ svargge modati bhūmi_daḥ ācche-

⟨52⟩ ¿n?tā cānumantā ca tāny eva narake vased iti|| ¿sāvatsara? e-

⟨53⟩ k¿u?ṇatri¿ṅ?śe 20 9 _ vaiśākha-māsasya kr̥ṣṇa-pakṣe daśamy¿a?M

⟨54⟩ likhitaṁ senāpatau _ mādhappe(|)_ mādhappa-santakena

⟨55⟩ _______ || _ likhitam āyāryyeṇa|

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01