Pattan Charter of Pravarasena II

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ vākāṭaka-l{l}al¿a?masya

⟨2⟩ kkrama-prāpta-nr̥pa-śriyaḥ

⟨3⟩ rājñaḫ pravarasenasya

⟨4⟩ śāsanaṁ ripu-śāsanaṁ

Plates

⟨Page 1v⟩

⟨1⟩ dr̥ṣṭa(ṁ|) svasti pravarapurāT⟨.⟩ Agniṣṭomāptoryyāmokthya-ṣo-

⟨2⟩ ḍaśy-atirātra-vājapeya-br̥haspati-sava-sādyaskra-catur-aśva-

⟨3⟩ medha-yājinaḥ viṣṇuvr̥ddha-sagotrasya samrāṬ vākāṭakā-

⟨4⟩ nām mahārāja-śrī-pravarasenasya s¿u?noḥ s¿u?nor atyant{y}a-svāmi-ma-

⟨5⟩ hā-bhairava-bhaktasya A¿n?sa-bhāra-sanniveśita-śiva-liṅgodvahana-śi-

⟨6⟩ va-suparituṣṭa-samutpādita-rāja-va¿ṅ?śānām parākramādhigata-bhā-

⟨Page 2r⟩

⟨7⟩ gīratthy-¿ā?mala-jala-mūrddh{n}ābhiṣiktānā¿n? daśāśvamedhāvabhr̥tha-snātā-

⟨8⟩ nām bhāraś¿ī?vānām mahārāja-śrī-bhavanāga-(dau)hitrasya gautamī-pu-

⟨9⟩ tra-putrasya vākāṭakānām mahārāja-śrī-rudrasenasya s¿u?nor a-

⟨10⟩ tyant{y}a-māheśvarasya satyārjjava-kāru¿n?ya-śauryya-vikkrama-na-

⟨11⟩ ya-vinaya-māhātmya-dhīma¿tv?a-{pātra-gata-bha(ktitva)-}pātra-gata-bha-

⟨12⟩ ktitva-dharmma-vijayitva-mano-nairmmalyādiguṇai⟨ḥ⟩ samupetasya

⟨Page 2v⟩

⟨13⟩ varṣa-śatam abhivarddhamāna-kośa-daṇḍa-sādhana-santāna-putra-pau-

⟨14⟩ t¿r̥?ṇaḥ yudhiṣṭhira-vr̥tter vvākāṭakānām mahārāja-śrī-pr̥thiv¿is?e-

⟨15⟩ nasya s¿u?nor bhagavataś cakkrapāṇeḫ prasādopārjjita-śrī-samu-

⟨16⟩ dayasya vākāṭakānām mahārāja-śrī-r(u)drasenasya s¿u?no-

⟨17⟩ ⟨r⟩ mmahārājādhirāja-śrī-devagupta-sutāyā¿ḥ? prabhāva(ti)guptā-

⟨18⟩ yām utpannasya śambhoḫ prasāda-dhr̥t¿i?-kārtta-yugasya vākāṭakānā-

⟨Page 3r⟩

⟨19⟩ m parama-māheśvara-mahārāja-śrī-pravarasenasya vacanā⟨t⟩||

⟨20⟩ loha-¿ṇ?agar¿ā?-bhāge varadākheṭa-mārgge _ Aśva¿stha?-kheṭake

⟨21⟩ sa-brāhmaṇa-purogo grāmo vaktavyaḥ⟨.⟩_ atra grāme rā-

⟨22⟩ ja¿kya?-mānena{ḥ} bhūmer nnivarttana-śat⟦e⟧⟨⟨ā⟩⟩ni catvāri mahā-puruṣa-pā-

⟨23⟩ da-mūla-satropayojyaṁ nārāyaṇa-rāja-vijñāpyena dattaM⟨.⟩

⟨Page 3v⟩

⟨24⟩ yato smat-santakās sarvvāddhyakṣa-niyoga-niyuktāḥ Ājñā-sañcā-

⟨25⟩ ri-kulaputrādhikr̥tā bhaṭāś (ch)ātrāś ca viśruta-pūrvv¿ā?yājñ(a)-

⟨26⟩ jñā(pa)yitavyāḥ⟨.⟩ viditam astu va⟨ḥ⟩ yathe¿ṣ?āsmābhir ātma-

⟨27⟩ no dharmmāyur-bbala-vijayaiśvaryya-vivr̥ddhaye Ihāmutra-hitā-

⟨28⟩ rttham ātmānugrahāya vaijayike dharmma-sthāne Apūrvva-dat⟨t⟩yā Udaka-

⟨29⟩ pūrvvam ⟦r̥⟧⟨⟨a⟩⟩tisr̥ṣṭaḥ⟨.⟩ Athāsyocitām pūrvva-rā(jā)nu(matāṁ) cātu-

⟨Page 4r⟩

⟨30⟩ rv¿y?aidyāgr¿ā?hāra-maryyādā¿n? vitarāmaḥ⟨.⟩ _ tad yathā A-karadāyī A-bhaṭa-

⟨31⟩ cch¿a?tra-prāveśyaḥ A-pāraṁpara-go-balīvarddaḥ A-puṣpa-kṣīra-sandoha⟨ḥ⟩ A-

⟨32⟩ ¿p?ārāsana-carmmāṅgāraḥ A-lavaṇa-⟨klinna-⟩kkreṇi-khanakaḥ sarvva-v¿e?ṣṭi-parīhā-

⟨33⟩ ra-parihr̥ta⟨ḥ⟩ sa-nidhiḥ sopanidhis sa-k¿li?ptopak¿li?ptaḥ Ācandrāditya-kā-

⟨34⟩ līyaḥ putra-pautrānugāmī bhujyamān¿a? na kenacid vyāghātayitavyaḥ

⟨35⟩ sarvva-k¿r̥?yābhis sa⟨ṁ⟩rakṣitavyaḫ parivarddhayitavyaś ca⟨.⟩ ya(ś cā)smac-chāsanam a-

⟨Page 4v⟩

⟨36⟩ gaṇayamāna⟨ḥ⟩ svalpām api paribādhāṁ kuryyāt ¿kārayīta? vā tasya brāhma-

⟨37⟩ ṇair vv¿ai?ditasya sa-daṇḍa-nigrahaṁ kuryyāma{ḥ}⟨.⟩_ asmi⟨ṁ⟩ś ca dharmmādara-ka⟨ra⟩

⟨38⟩ ṇe Atītāneka-rāja-datt¿ā?-sañcintana-paripālana⟨ṁ⟩ kr̥ta-pu¿n?-

⟨39⟩ nukīrttana-parihārārtthaṁ {n}na kīrttayāmaḥ⟨.⟩ _ vyāsa-gītau cātra ślokau

⟨40⟩ pramāṇī-karttavyau⟨.⟩_ sva-dattām para-dattāṁ v{v}ā yo hareta vasundharāM

⟨41⟩ gavāṁ śata-sahasrasya hantur harati duṣkr̥ta(M|)

⟨Page 5r⟩

⟨42⟩ ṣaṣṭi-varṣa-sahasrāṇi svargge modati bhūmi-da⟨ḥ⟩(|) ācchettā

⟨43⟩ cānumantā ca tāny eva narake vased iti|| s¿ā?ṁv{v}atsare sapt¿ā?vi¿ṅ?śe

⟨44⟩ kārttika-bahula-pakṣa-saptamyāM⟨.⟩ senāpati-kātyāyana-

⟨45⟩ santakena likhita⟨ṁ⟩ kālidāsena⟨.⟩ (kauṇḍa-rāja-santakena suva)rṇṇa-

⟨46⟩ kāra Īśvaradattena khātaṁ|| Asya śāsanasya kārā-

⟨47⟩ vakau pitāmaha-nandau||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01