Wadgaon Charter of Pravarasena II

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ <mangala> dr̥ṣṭaṁ⟨.⟩ hiraṇyā-nad¿i?-vāsakād⟨.⟩ Agniṣṭom¿a?ptoryyāmokthya-ṣoḍaśy-¿ā?ti-

⟨2⟩ rātra-vājapeya-br̥ha¿p(s)?ati-sava-s¿a?dya¿ḥ?kkra-⟨ca⟩tur-aśvamedha-yājinaḥ

⟨3⟩ viṣṇ¿a?vr̥ddha-sagotrasya samrāṬ vākāṭakānāṁ mahārāja-śr¿i?-pravarasena-

⟨4⟩ sya sūnoḥ sūnor atyanta-svāmi-mahā-bhairava-bhaktasya A(ṁ)sa-bhā-

⟨5⟩ ra-sanniv¿a?śita-śiva-li(ṅg)odvahana-śiva-supar¿a?tuṣṭa-samutpādita-(r)ā-

⟨6⟩ ja-vaṁśānā⟨ṁ⟩ parākkram¿a?dhigata-bhāg¿i?ratthy-amala-jala-m¿u?rddh¿a?bhiṣiktān¿a?ṁ daśā-

⟨7⟩ śvamedhā⟨va⟩bhr̥tha-snātānāṁ bhāraśivānāṁ mahārāja-śrī-bhavanāga-dauhi(trasya)

⟨Page 2r⟩

⟨8⟩ gautamī-putrasya ⟨putrasya⟩ vāk¿a?ṭakānā⟨ṁ⟩ mahārāja-śr¿i?-rudrasenasya s¿u?nor atya-

⟨9⟩ nta-māheśvarasya satyārjja⟨⟨va⟩⟩-kāruṇya-śauryya-vikkrama-naya-vinaya-m¿(a)?hātmya-

⟨10⟩ dhīma¿ty?a-pātra-gata-bhaktitva-dharmma-vijay¿ī?tva-mano-nairmmalyādibh¿ī?⟨r⟩ guṇaiḥ

⟨11⟩ samup¿a?tasya va⟨r⟩ṣa-śatam abhivarddhamāna-kośa-daṇḍ¿ā?-sādhana-santā-

⟨12⟩ na-putra-pautr¿a?ṇaḥ yudh¿ī?ṣṭh¿a?ra-vr̥tteḥ vākāṭakānāṁ mahārāja-śr¿i?-pr̥thivī-

⟨13⟩ ṣeṇasya sūnor bhagavataḥ cakkrap¿a?ṇeḥ prasādop¿a?rjjita-⟦k⟧⟨⟨ś⟩⟩r¿i?samuda-

⟨14⟩ yasya v¿a?kāṭakānāṁ mahārāja-śrī-r¿a?dras¿a?nasya sūnoḥ mahārājā⟨⟨māra(de)se⟩⟩-

⟨Page 2v⟩

⟨15⟩ dhirāj¿ā?-śr¿i?-devagupta-sutāy¿o?⟨ṁ⟩ prabhāvat(i/ī)guptāyām utpannasya ś¿ā?mbho⟨ḥ⟩

⟨16⟩ prasāda-dhr̥t¿i?-kārtta-yugasya vākāṭakānām parama-māh¿ai?śvara-mahā-

⟨17⟩ rāja{ṁ}-śrī-pravarasenasya vacanā⟨T⟩|| supratiṣṭh¿a?hāre grid(dha)-grāmasya

⟨18⟩ pūrvvataḥ kadamba-sarakasya dakṣ¿a?ṇataḥ nīlī-grāmasya pa-

⟨19⟩ ścim¿e?¿n?aḥ kokilāra¿ś?ya Uttarataḥ velu(su/A)kan nāma grāmaḥ ¿atrasmā?

⟨20⟩ rājamānena{ḥ} bhūm¿a?⟨r⟩ nnivarttana-śatān¿ī? catvāri 400 ¿vīśatīma? saṁ-

⟨21⟩ vatsare […]⟨⟨viṣuva-vācanaka⟩⟩-vāj¿ī?-lohity¿ā?-sagotrasya

⟨Page 3r⟩

⟨22⟩ Ekārjunaka-v¿a?stavyasya dviveda-rudrā⟨r⟩yyāya dattāni yato smat-santakāḥ

⟨23⟩ sarvvāddhy¿i?kṣa-(ni)yoga-niyuktāḥ Ājñā-sañcār¿a?-kula-putrādhikr̥tā bha¿j?ā(ś)-ch¿a?-

⟨24⟩ (tr?)¿(a)?ś ca (v)i(śruta-pū?)(rvva)y¿a?⟨jñayā⟩jñāpayitavyāḥ⟨.⟩ viditam astu vaḥ yathehāsmā-

⟨25⟩ bhir ātmano dharmmāy¿ū?r-bbala-vijay¿i?śvaryya-vivr̥ddhaye Ihāmutra-

⟨26⟩ h¿ī?tārttham ātmānugrahāya vaijayike dharmma-sthāne Apūrvva-dat⟨t⟩(u)da-

⟨27⟩ ka-pūrvvam at¿ī?sr̥ṣṭaḥ⟨.⟩ Athāsyocitā⟨ṁ⟩ pūrvva-rājānumatā⟨ṁ⟩ cātu⟨r⟩vvaidyā-

⟨28⟩ grahāra-maryyādā¿n? vitarāmaḥ⟨.⟩ tad yathā A-kara-dāyī A-bhaṭa-cchātra-

⟨Page 3v⟩

⟨29⟩ prāveśyaḥ A-pāraṁpara-go-balīvarddaḥ A-puṣpa-kṣīra-sandohaḥ

⟨30⟩ A-cārāsana-carmmāṅgāraḥ A-lavan¿o?-kl¿ī?nna-kkre¿no?-khanakaḥ sanidh(i)

⟨31⟩ sopan¿a?dhiḥ sa-kl̥ptopakl̥ptaḥ sarvva-v¿e?ṣṭi-parihāra-parihr̥taḥ

⟨32⟩ Ācandrādity¿ā?-sama-kālīyaḥ putra-pautrānu¿t?ām¿i? bhujyamā-

⟨33⟩ naḥ na kenacid vyāghātayitavyaḥ sarvva-kkriyābhis saṁrakṣitavyaḥ

⟨34⟩ par¿ī?varddhay¿a?tavy¿ẖẖ?ś ca⟨.⟩ ¿yasmāc?chāsanam a¿r?a¿no?yamānaḥ svalpām ap¿ī?

⟨35⟩ paribādhā⟨ṁ⟩ kuryyāt ¿kārayāta? v¿aḥ? tasya brāhmaṇair ved¿ī?tasya sa-daṇḍ¿ā?

⟨Page 4r⟩

⟨36⟩ nigraha⟨ṁ⟩ ¿kuryyamaḥ? asmi⟨ṁ⟩ś ca dharmmāda⟨ra⟩-kara¿no? atītāneka-rāja-⟨datta-⟩sañci-

⟨37⟩ ntana-parip¿a?lana⟨ṁ⟩ k(r̥)ta-puṇy¿a?nukīrttana⟨-parihārārttha⟩⟨na⟩ kīrttayāmaḥ⟨.⟩ vyāsa-gīt¿o? cātra

⟨38⟩ ś¿r?ok¿o? pramā¿ni?karttavyau|| sva-dattā⟨ṁ⟩ para-dattāṁ vā hared yo vai vasundharāM

⟨39⟩ gavāṁ śata-sahasrasya hantur harati duṣkr̥ta⟨M⟩|| ṣaṣṭiṁ varṣa-saha-

⟨40⟩ srā¿n?i svargge modati bhūmi-daḥ Acchettā cānumant¿a? ca t¿a?ny e¿k?a narak¿ā?

⟨41⟩ vased iti|| saṁvatsare pañca¿vīṅśātīma? jyeṣṭha-¿s?ukla-daś¿e?myā¿ḥ?

⟨42⟩ sen¿a?¿s?atau bā(h)⟨⟨p⟩⟩(pa)deve⟨māradāse⟩na l¿ī?kh¿ī?taṁ<ornament> (ñca)m astu||<closer>

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01