Nandapur Charter of GE 169

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ svasty⟨.⟩ amvilagrāmāgrahārāt saviśvāsam adhikaraṇ¿ā?m jaṅgoyikā-grāme brāhmaṇottarān saṁvyavahā-

⟨2⟩ ry-ādi-kuṭumvinaḥ kuśalam anuvarṇṇya ¿bodhayanti? ¿likhanti? ca vijnāpayati naḥ viṣaya-pati-chattramahaḥ

⟨3⟩ Icchāmy ahaṁ sva-puṇyābhivr̥ddhaye nanda-vaitheya-khaṭāpurāṇāgrahārika-cchāndoga-kāśyapa-sagottra-brāhmaṇ(ā)-

⟨4⟩ [**]-svāmine pañca-mahā-yajña-pravarttanāya khila-kṣettra-kulya-vāpa-catuṣṭayaṁ krītvātisraṣṭuM⟨.⟩

⟨5⟩ yuṣmad-viṣaye ca samudaya-vāhyādy-astamva-khila-kṣettrāṇāṁ śaśvad-ācandrārka-tāraka-bhojyā⟨nā⟩-

⟨6⟩ m akṣaya-nīvyāḥ dvi-dīnārikya-kulya-vāpa-vikkrayo nuvr̥ttas⟨.⟩ tad arhatha matto ṣṭau dīnārān upa-

⟨7⟩ saṁgr̥hya jaṅgoyikā-grāme khila-kṣettra-kulya-vāpa-catuṣṭayam akṣaya-nīvyās tāmra-paṭṭena dātum iti

⟨8⟩ yataḥ pustapāla-pradyotasi¿ṅ?ha-bandhudāsayor a⟨⟨va⟩⟩dhāraṇayāvadhr̥tam astīha viṣaye samudaya-

⟨9⟩ -vāhyādy-astamva-khilakṣettrāṇām akiñcit-pratikarāṇāṁ dvi-dīnārikya-kulya-vāpa-vikkrayo nuvr̥ttaḥ⟨.⟩

⟨10⟩ Evam-vidhotpratikara-khila-kṣettra-vikraye ca na kaścid rājārttha-virodhaḥ⟨.⟩ dīyamāne tu parama-bhaṭṭāraka-

⟨11⟩ -pādānāṁ dharmma-ṣaḍ-bhāgāvāptis⟨.⟩ tad dīyatām ity etasmād viṣaya-pati-chattramahād aṣṭau dīnārān upa-

⟨12⟩ saṁgr̥hya jaṅgoyikā-grāme gorakṣita-tāmra-paṭṭa-dakṣiṇena gopāli-bhogāyā paścimena khila-

⟨13⟩ -kṣettra-kulya-vāpa-catuṣṭayaṁ dattaM⟨.⟩ ku 4 te yūyam evaṁ viditvā kuṭumvināṁ karṣaṇāvirodhi-sthāne

⟨14⟩ darvvī-karmma-hastenāṣṭaka-navaka-nalābhyām apaviñchya cira-kāla-sthāyi-tuṣāṅgārādi-cihnaiś catur-ddi-

⟨15⟩ ṅ-niyamita-saṁmānaṁ kr̥tvā dāsyatha da¿tv?ā cākṣaya-nīvī-dharmmeṇa śaśvat-kālam anupālayiṣyatha⟨.⟩

⟨Page 1v⟩

⟨16⟩ varttamāna-bhaviṣyaiś ca saṁvyavahāribhir etad dharmmāpekṣayānupālayitavyam iti⟨.⟩ Uktañ ca bhaga-

⟨17⟩ (vatā vyā)se(na) sva-dattāṁ para-dattāṁ vā yo hareta vasundharāṁ sa viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha

⟨18⟩ pacyate (ṣaṣṭiṁ) varṣa-sahasrāṇi svarge modati bhūmidaḥ_ Ākṣeptā cānumantā ca tāny eva na-

⟨19⟩ rake vaseT _ saṁ _ 100 60 9 _ vai śu di 7

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01