Bodhgaya Stela Inscription of Mahānāman

Version: (914ca07), last modified (914ca07).

Edition

⟨01⟩ <mangala>

⟨1⟩ vyāpto yenāprameyaḥ sakala-śaśi-rucā sarvvataḥ sa¿tv?a-dhātuḥ ksuṇṇāḥ pāṣaṇḍa-yodhās sugati-patha-rudhas tarkka-śastrābhiyuktāḥ sampūrṇṇo

⟨2⟩ dharmma-koṣaḥ prakr̥ti-ripu-hr̥taḥ sādhito loka-bhūtyai| śāstuḥ śākyaika-vandhor jjayati cirataraṁ tad yaśas-(s)āra-tanttraM|| nairodhīṁ śubha-bhāvanā-

⟨3⟩ m anusr̥taḥ saṁsāra-saṁkleśa-jin maitreyasya kare vimukti-vaśitā yasyādbhutā vyākr̥tā| nirvvāṇāvasare ca yena caraṇau dr̥ṣṭau muneḥ

⟨4⟩ pāvanau| pāyād vaḥ sa munīndra-śāsana-dharaḥ stuty(o) mahā-kāśyapaḥ|| saṁyuktāgamino viśuddha-rajasaḥ sa¿tv?ānukampodyatāḥ śiṣyā

⟨5⟩ yasya sakr̥d vicerur amalāṁ laṅkācalopatyakāM tebhyaḥ śīla-guṇānvitāś ca śataśaḥ śiṣya-praśiṣyāḥ kramāj jātās tuṅga-narendra-

⟨6⟩ -vaṁśa-tilakāḥ protsr̥jya rājya-śriyaM|| dhyānodayāhita-hitaḥ śubhāśubha-viveka-kr̥d vihata-mohaḥ sad-dharmmātula-vibhavo bhavo vabhūva

⟨7⟩ śramaṇas tataḥ|| rāhulākhyaś ca tac-chiṣya Upaseno yatir yataḥ mahānāmā kramād evam upasenas tato paraḥ|| vātsalyaṁ śaraṇā-

⟨8⟩ gatasya satataṁ dīnasya vaiśeṣikaṁ vyāpat-sāyaka-santati-kṣata-dhr̥ter ārttasya cāpatyakaṁ| krūrasyāhita-kāriṇaḥ pravitataṁ vandhor yathā

⟨9⟩ bhāvataḥ evaṁ sac-caritodbhavena yaśasā yasyācitaṁ bhūtalaṁ{|}|| āmra-dvīpādhivāsī pr̥thu-kula-jaladhis tasya śiṣyo mahīyāN

⟨10⟩ laṅkā-dvīpa-prasūtaḥ para-hita-nirataḥ san-mahānāma-nāmā| tenoccair vvodhimaṇḍe śaśi-kara-dhavalaḥ sarvvato maṇḍapena|

⟨11⟩ kāntaḥ prāsāda Eṣa smara-vala-jayinaḥ kārito loka-śāstuḥ|| vyapagata-viṣaya-sneho hata-timira-daśaḥ pradīpavad asaṅgaḥ

⟨12⟩ kuśalenānena jano vodhi-sukham anuttaraṁ bhajatāM|| yāvad dhvāntāpahāri pravitata-kiraṇaḥ sarvvato bhāti bhāsvān yāvat pūrṇṇo mvu-

⟨13⟩ -rāśiḥ phaṇi-phaṇa-kuṭilair ūrmmi cakkrais samantāT yāvac cendrādhivāso vividha-maṇi-śilā-cāru śr̥ṅgaḥ sumeruḥ śobhāḍhya¿M?

⟨14⟩ tāvad etad bhavanam uru-muneḥ śāśvata¿tv?a¿m? prayātu||| samvaT 200 60 9 caittra śu di 7||<ornament>

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01