Sanjeli Charter of Bhūta

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ (svasti)⟨.⟩ (va)drapālyāḥ parama-bhaṭṭāraka-pādānuddhyā(to) mah(ā)rāja-bhūtaḥ kuśal(ī) śivabhāgapure sarvvān eva svān āyuktakān s(ā)dh[i]karaṇ(ā)n v(iṣaya)-pati-kula-

⟨2⟩ -putraka-cāṭ¿ā?-bhaṭād(īṁ)⟨s⟩ tad-viṣayāntar-vvicāriṇaḥ samājñā¿b?ayat(i) vidi(ta)m astu vo yathā mayā tantīyakāmrilaka-grāmau soparikara-sodraṅga-sa-bhūta-vāta-pratyāyau parama-daiva-

⟨3⟩ ta-pūjyārccanīyā¿n? gurvv(ī)ṁ janitrīṁ rājñī-v¿i?rāḍhyikāṁ mātaram uddiśya tayaiva kāritaka-bhagavat-pādāyatanasya{ṁ} bali-caru-gandha-dhūpa-mālya-dīpa-taila-cchādya-lepya-khaṇḍa-sphuṭita-prati-

⟨4⟩ saṁskāraṇāya (k?)(u)(lapat?)i⟧⟨⟨parivr(ā)ja⟩⟩-bhojyāv ācandrārkkārṇṇava-kṣiti-sthiti-samakālīnāv udakātisarggeṇāgrahārāv atisr̥ṣṭāv⟨.⟩ e(va)ṁ Idānīṁ tat-prāpīyāvasatho¿b?agatānāṁ ca ¿b?arivrājakānāṁ deva-

⟨5⟩ -śuśrūṣaka-dāsi-dāsānāṁ ca bhakta-cailādya-praguṇānāṁ ca bhaiṣaja-patthya-bhojana-yogodvahanaṁ karttavyam⟨.⟩ Asyaiva ca bhagavat-pādāyatanasyottara-pūrvvasyā¿n? diśi Āṇukkikā-vāṭaka-

⟨6⟩ -(g)r̥ha-maryyādayā suvarṇṇa-kāra-kāritaka-taḍāga-phenākrānta-maryyādayā ca paścāt pañca-vrīhi-piṭaka-vāpaka-kṣetraṁ sa-śaivaraṁ bhaṭṭi-pratyaya-kūpa-kacchaś cānya{ṁ}c ca

⟨7⟩ vāṇijaka-ṣaṣṭhidattena ca ¿svadīya?-gr̥ha-¿vastuṁ? kula-sāmanta-samakṣaṁ dattam anyac cāṭa-bhaṭa-gatyāgamikair ddeva-kula-vāṭakāvāsa-maścaka-grahaṇa-veṇi-veśi-viṣṭyā-

⟨8⟩ diṣu na kenacit paribādhayitavyas⟨.⟩ tad yuṣmābhir ājñā-śravaṇa-vidheyair bhūtvā U{ṁ}citayā deva-kula-bhuktyā bhuñjatāṁ pradiśatāṁ samāvāsayatāṁ paripālayatāṁ-

⟨9⟩ {ś} ca na kenacid vyāsedhaẖ kāryyas⟨.⟩ tan-nikr̥ṣṭonduraka-bhūtilārakṣika-kāritak(ā)ditya-deva-kula-¿dvayor agrata? bhagavat-pādāyatana-sāmīpye dakṣiṇa-dik-pradeśe tat-pratiṣṭhā-

⟨10⟩ pitaka-mātr̥-gr̥hasyā¿b?y anukramācāra-dharmma-sthityā yathārha-saṁvibhāga-¿śaktitar ggandha?-dhūpa-māly¿(o)?pay⟨og⟩ikaḥ pratisaṁskārārtthaṁ ca yogo ¿vodhavyas? tad etad asmat-prī-

⟨11⟩ tyā dharmma-g¿o?ravāc cānya-rājabhir apy anumantavyam etāṁ ca dharmma-setu-maryyādāṁ ye ¿laṅghayiṣyantaḥ? t¿a? pañca-mahā-p¿a?taka-saṁyuktā bhaviṣyanti⟨.⟩ bhavati hy api bahubhir vvasudhā bhuktā

⟨12⟩ rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaM|| kumārāmātya⟨ḥ⟩ kumāranāga⟨ḥ⟩ dūtaka⟨ḥ⟩⟨.⟩ ¿mā?rakṣika-bhūtila-samakṣañ ceti⟨.⟩ sa¿vv?atsare 6 jyeṣṭha śuddha 10

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01