Gwalior Inscription of Mihirakula

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ [<mangala>]1. Mālinī [ja](ya)ti jalada-vāla-dhvāntam utsārayan svaiḥ kiraṇa-nivaha-jālair vyoma vidyotayadbhiḥ U[daya-gi](r)[i]-taṭāgra[ṁ] maṇḍaya⟨⟨n⟩⟩ yas tura(ṁ)gaiḥ cakita-gamana-kheda-bhrānta-caṁcat-saṭāntaiḥ|2. Mālinī udaya-g[i](r)[i]-

⟨2⟩ -[⏑––]-(gra)sta-cakro rtti-harttā bhuvana-bhavana-dīpaḥ śarvvarī-nāśa-hetuḥ tapita-kanaka-varṇṇair aṁśubhiḫ paṁkajān(ā)m abhinava-ramaṇīyaṁ yo (vi)dhatte sa vo vyāT|3. Āryā śrī-tora(m)[āṇa I]ti yaḥ prathito

⟨3⟩ [bhū-ca?](kra?)paḥ prabhūta-guṇaḥ satya-pradāna-śauryād yena mahī nyāyata⟨ḥ⟩ (śā)stā4. Āryā tasyodita-kula-kīrtteḥ putro tula-vikramaḥ patiḥ pr̥thvyāḥ mihirakuleti khyāto bhaṅgo yaḥ paśupati(m a) [***]5. Āryā

⟨4⟩ [tasmin rā]jani śāsati pr̥thvīṁ pr̥thu-vimala-locane rtti-hare Abhivarddhamāna-rājye paṁcadaśābde nr̥pa-vr̥ṣasya|6. Āryā śaśi-raśmi-hāsa-vikasita-kumudotpala-gandha-śītalāmode kārttika-māse prāpt¿a? gagana-

⟨5⟩ -[patau?][ni]rmmale bhāti|7. Āryā dvija-gaṇa-mukhyair abhisaṁstute ca puṇyāha-nāda-ghoṣeṇa tithi-nakṣatra-muhūrtte saṁprāpte supraśasta-d(i)ne|8. Āryā mātr̥tulasya tu pautraḥ putraś ca tathaiva mātr̥dāsasya nāmnā ca mātr̥cetaḥ parvva-

⟨6⟩ [ta] [–⏑] [pu?](ra)-vās(t)av(y)aḥ9. Āryā nānā-dhātu-vicitre gopāhvaya-nāmni bhūdhare ramye kāritavān śailamayaṁ bhānoḥ prāsāda-vara-mukhyaM|10. Āryā puṇyābhivr̥ddhi-hetor mmātāpitros tathātmanaś caiva vasatā ca giri-vare smi⟨n⟩ rājñaḥ

⟨7⟩ […] (pā?)dena11. Āryā ye kārayanti bhānoś candrāṁśu-sama-prabhaṁ gr̥ha-pravaraṁ teṣāṁ vāsaḥ svargge yāvat-kalpa-kṣayo bhavati||12. Āryā bhaktyā raver vviracitaṁ sad-dharmma-khyāpanaṁ sukīrttimayaṁ nāmnā ca keśaveti prathitena ca{|}

⟨8⟩ […] (di?)tyena||3. Śārdūlavikrīḍita yāvac-charvva-jaṭā-kalāpa-gahane vidyotate candramā divya-strī-caraṇair vvibhūṣita-taṭo yāvac ca merur nagaḥ yāvac corasi nīla-nīrada-nibhe viṣṇur vvibharty uj⟨j⟩valāṁ śrīṁ{s} tāvad giri-mūrdhni tiṣṭhati

⟨9⟩ [śilā-prā?]sāda-mukhyo rame||