Mandsaur Inscription of Nirdoṣa

Editor: Dániel Balogh.

Identifier: DHARMA_INSSiddham00097.

Hand description:

Language: Sanskrit.

Repository: Siddham (siddham).

Version: (ddbe066), last modified (13a5ebf).

Edition

⟨1⟩ siddhaM

I. Puṣpitāgrā

sa jayati jagatāṁ patiḥ pinākī

a

smita-rava-gītiṣu yasya danta-kāntiḥ|

b

dyutir iva taḍitāṁ niśi sphurantī

c

tirayati ca sphuṭayaty adaś ca viśvaM||

d
II. Śikhariṇī

svayambhūr bhūtānāṁ sthiti-laya-[samu]⟨2⟩tpatti-vidhiṣu

a

prayukto yenājñāṁ vahati bhuvanānāṁ vidhr̥taye|

b

pitr̥tvaṁ cānīto jagati garimāṇaṁ gamayatā

c

sa śambhur bhūyā¿n?si pratidiśatu bhadrāṇi bhava[tāM]||

d
III. Mālinī

phaṇa-maṇi-guru-bhā(r)[ākk]r[ā]⟨3⟩nti-dūrāvanamraṁ

a

sthagayati rucam indor mmaṇḍalaṁ yasya mūrdhnāM

b

sa śirasi vinibadhnan randhriṇīm asthi-mālāṁ

c

sr̥jatu bhava-sr̥jo vaḥ kleśa-bhaṅgaṁ bhujaṅgaḥ||

d
IV. Upajāti

ṣaṣṭyā saha(s)raiḥ sagarātmajānāṁ

a

khāta[ḥ] ⟨4⟩ kha-tulyāṁ rucam ādadhānaḥ|

b

Asyodapānādhipateś cirāya

c

yaśā¿n?si pāyāt payasāṁ vidhātā||

d
V. Mālinī

Atha jayati janendraḥ śrī-yaśodharmma-nāmā

a

pramada-vanam ivāntaḥ śattru-sainyaṁ vigāhya

b

vraṇa⟨5⟩-kisalaya-bhaṅgair yyo ⟨’⟩ṅga-bhūṣāṁ vidhatte

c

taruṇa-taru-latāvad (v)īra-kīrttīr vvin¿a?⟨ā⟩mya||

d
VI. Vasantatilakā

ājau jitī vijayate jagatīm punaś ca

a

śrī-viṣṇuvarddhana-narādhipatiḥ sa Eva|

b

prakhyāta Aulikara-lāñchana Ātma⟨6⟩va¿ṅ?śo

c

yenoditodita-padaṁ gamito garīyaḥ||

d
VII. Vasantatilakā

prāco nr̥pān subr̥hataś ca bahūn udīcaḥ

a

sāmnā yudhā ca vaśa-gān pravidhāya yena|

b

nāmāparaṁ jagati kāntam ado durāpaṁ

c

rājādhirāja-parame⟨7⟩śvara Ity udūḍhaM||

d
VIII. Sragdharā

snigdha-śyāmāmbudābhaiḥ sthagita-dinakr̥to yajvanām ājya-dhūmair

a

ambho meghyaṁ maghonāvadhiṣu vidadhatā gāḍha-sampanna-sasyāḥ|

b

saṁharṣād vāṇinīnāṁ kara-rabhasa-hr̥to⟨8⟩dyāna-cūtāṅkurāgrā

c

rājanvanto ramante bhuja-vijita-bhuvā bhūrayo yena deśāḥ||

d
IX. Śārdūlavikrīḍita

yasyotketubhir unmada-dvipa-kara-vyāviddha-lodhra-drumair

a

uddhūtena vanādhvani dhvani-nadad-vindhyādri-randhrair bbalaiḥ

b

bāle⟨9⟩ya-cchavi-dhūsareṇa rajasā mandā¿ṅ?śu saṁlakṣyate

c

paryyāvr̥tta-śikhaṇḍi-candraka Iva dhyāmaṁ raver mmaṇḍalaM||

d
X. Indravajrā

tasya prabhor vva¿ṅ?śa-kr̥tāṁ nr̥pāṇāṁ

a

pādāśrayād viśruta-puṇya-kīrttiḥ|

b

bhr̥tyaḥ sva-naibhr̥tya-jitā⟨10⟩ri-ṣaṭka

c

Āsīd vasīyān kila ṣaṣṭhidattaḥ||

d
XI. Mālinī

himavata Iva gāṅgas tuṅga-namraḥ pravāhaḥ

a

śaśabhr̥ta Iva revā-vāri-rāśiḥ prathīyāN

b

param abhigamanīyaḥ śuddhimān anvavāyo

c

yata Udita-gari⟨11⟩mṇas tāyate naigamānāM||

d
XII. Upajāti

tasyānukūlaḥ kulajāt kalattrāt

a

sutaḥ prasūto yaśasāṁ prasūtiḥ|

b

harer ivā¿ṅ?śaṁ vaśinaṁ varārhaṁ

c

varāhadāsaṁ yam udāharanti||

d
XIII. Mālinī

sukr̥ti-viṣayi-tuṅgaṁ rūḍha-mūlaṁ ⟨12⟩ dharāyāṁ

a

sthitim apagata-bhaṅgāṁ stheyasīm ādadhānaM

b

guru śikharam ivādres tat-kulaṁ svātma-bhūtyā

c

ravir iva ravikīrttiḥ suprakāśaṁ vyadhatta||

d
XIV. Anuṣṭubh

bibhratā śubhram abhra¿ṅ?śi

a

smārttaṁ vartmocitaṁ satāM

b

na visaṁ{(v)}⟨13⟩ditā yena

c

kalāv api kulīnatā||

d
XV. Anuṣṭubh

dhuta-dhī-dīdhiti-dhvāntān

a

havirbhuja IvādhvarāN

b

bhānuguptā tataḥ sādhvī

c

tanayāṁs trīn ajījanaT||

d
XVI. Anuṣṭubh

bhagavad-doṣa Ity āsīt

a

prathamaḥ kāryya-vartmasu|

b

Āla⟨14⟩mbanaṁ bāndhavānām

c

andhakānām ivoddhavaḥ||

d
XVII. Mālinī

bahu-naya-vidhi-vedhā gahvare ⟨’⟩py artha-mārgge

a

vidura Iva vidūraṁ prekṣayā prekṣamāṇaḥ|

b

vacana-racana-bandhe saṁskr̥ta-prākr̥te yaḥ

c

kavibhir udi⟨15⟩ta-rāgaṁ gīyate gīr-abhijñaḥ||

d
XVIII. Mālinī

praṇidhi-dr̥g-anugantrā yasya bauddhena cākṣṇā

a

na niśi tanu davīyo vāsty adr̥ṣṭaṁ dharittryāM

b

padam udayi dadhāno ⟨’⟩nantaraṁ tasya cābhūt

c

sa bhayam abhayadatto nā(ma)⟨16⟩(v)i[ghna](n?) p(r)ajānāM||

d
XIX. Sragdharā

vindhyasyāvandhya-karmmā śikhara-taṭa-patat-(p)āṇḍu-revāmbu-rāśer

a

ggolāṅgūlaiḥ sahelaṁ pluti-namita-taroḥ pāriyāttrasya cādreḥ|

b

Ā sindhor antarālaṁ nija-śuci-sacivāddhyā,⟨17⟩sit[ā](n)[e]ka-deśaṁ

c

rājasthānīya-vr̥t⟨t⟩yā suragurur iva yo varṇṇināṁ bhūtaye ⟨’⟩pāT||

d
XX. Mālinī

vihita-sakala-(v)arṇṇāsaṅkaraṁ śānta-ḍimbaṁ

a

kr̥ta Iva kr̥tam etad yena rājyaṁ nirādhi|

b

sa dhuram ayam idānīṁ ⟨18⟩ doṣakumbhasya sūnur

c

guru vahati tad-ūḍhāṁ dharmmato dharmmadoṣaḥ||

d
XXI. Mālinī

sva-sukham anabhivā¿c?⟨ñ⟩chan durggame ⟨’⟩ddhvany asaṅgāṁ

a

dhuram atiguru-bhārāṁ yo dadhad bhartur arthe|

b

vahati nr̥pati-veṣaṁ kevalaṁ lakṣma-māttraṁ

c

⟨19⟩ valinam iva vilambaṁ kambalaṁ bāhuleyaḥ||

d
XXII. Mālinī

upahita-hita-rakṣā-maṇḍano jāti-ratnair

a

bhuja Iva pr̥thulāṁsas tasya dakṣaḥ kanīyāN

b

mahad idam udapānaṁ khānayām āsa bibhra⟨20⟩c

c

(ch)r(u)ti-hr̥daya-nitāntānandi nirddoṣa-nāma||

d
XXIII. Śikhariṇī

sukhāśreya-cchāyaṁ pariṇati-hita-svādu-phala-daṁ

a

gajendreṇārugṇaṁ drumam iva kr̥tāntena balinā|

b

pitr̥vyaṁ proddiśya priyam abhayadattaṁ pr̥⟨21⟩thu-dhiyā

c

prathīyas tenedaṁ kuśalam iha karmmoparacitaM||

d
XXIV. Āryā

pañcasu śateṣu śaradāṁ yāteṣv ekānna-navati-sahiteṣu|

ab

mālava-gaṇa-sthiti-vaśāt kāla-jñānāya likhiteṣu||

cd
XXV. Mandākrāntā

ya⟨22⟩smin kāle kala-mr̥du-girāṁ kokilānāṁ pralāpā

a

bhindantīva smara-śara-nibhāḥ proṣitānāṁ manāṁsi|

b

bhr̥ṅgālīnāṁ dhvanir anu-vanaṁ (t)āra-mandraś ca yasminn

c

ādhūta-jyaṁ dhanur iva nadac chrūyate puṣpa⟨23⟩-ketoḥ||

d
XXVI. Mālinī

priyatama-kupitānāṁ r(ā)maya(n) baddha-rāgaṁ

a

kisalayam iva mugdhaṁ mānasaṁ māninīnāM

b

Upanayati nabhasvān māna-bhaṅgāya yasmin

c

kusuma-samaya-māse tattra nirmmāpito ⟨’⟩yaM||

d
XXVII. Sragdharā

⟨24⟩ yāvat tuṅgair udanvān kiraṇa-samuday(ā)saṅga-kāntaṁ taraṅgair

a

āliṅgann indu-bimbaṁ gurubhir iva bhujaiḥ saṁvidhatte suhr̥ttā(M)

b

bibhrat saudhānta-lekhā-valaya-parigatiṁ muṇḍa-mālām ivāyaṁ

c

sat-kūpas tāvad ā⟨25⟩stām amr̥ta-sama-rasa-svaccha-viṣyanditāmbuḥ||

d
XXVIII. Śālinī

dhīmā¿ṁ?⟨n⟩ dakṣo dakṣiṇaḥ satya-sandho

a

hrīmā¿ṁ?⟨ñ⟩ cchūro vr̥ddha-sevī kr̥tajñaḥ(|)

b

baddhotsāhaḥ svāmi-kāryeṣv akhedī

c

nirddoṣo ⟨’⟩yaṁ pātu dharmmaṁ cirāya

d

Utkīrṇṇā govi(nde)na||

Apparatus

Translation by Doe and Devadatta N.d.

Commentary

Bibliography