Sondhni Pillar Inscription of Yaśodharman, Secondary Copy

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ vepante yasya (bh)ī(ma-stanita-bha)[ya-sa](mudbh)[r](ā)nta-(d)ai(t)y[ā di](gan)[tāḥ] [śr̥ṅgāghātaiḥ sumero](r v)[v](i)[ghaṭi][ta-dr̥ṣadaḥ kandarā yaḥ karoti|] [Ukṣāṇaṁ taṁ dadhānaḥ kṣitidhara-tanayā-da](tta-pañc)āṅgulāṅkaṁ drāghiṣṭhaḥ śūlapāṇeḥ kṣapayatu bhavatāṁ śattru-tejā¿ṅ?si ketuḥ||

⟨2⟩ [āvirbhūtāvalepair avinaya-paṭubhir llaṅghitācāra-mārggair] [mmohād aidaṁyugīnair apaśubha-ratibhiḥ pīḍyamānā narendraiḥ|] [yasya kṣmā śārṅgapāṇer iva kaṭhina-dhanur-]jy[ā]-ki(ṇā)ṅka-prakoṣṭhaṁ bāhuṁ lokopakāra-vrata-saphala-(pari)spanda-dhīraṁ prapannā||

⟨3⟩ [nindyācāreṣu yo smin vinaya-muṣi yuge kalpanā-māttra-vr̥ttyā] [rājasv anyeṣu pāṅsuṣv iva kusuma-balir nnābabhāse prayuktaḥ|] [sa śreyo-dhāmni samrāḍ iti manu-bharatā](la)rkka-māndhātr̥-kalpe kalyāṇe hemni bhāsvān maṇir iva sutarāṁ bhrājate yattra śa(bdaḥ||)

⟨4⟩ [ye bhuktā gupta-nāthair nna sakala vasudhākkrānti-dr̥ṣṭa-pratāpair] [nājñā hūṇādhipānāṁ kṣitipati-mukuṭāddhyāsinī yān praviṣṭā|] [deśāṁs tān dhanva-śaila-druma-gahana-sarid-vī](ra-bā)hūpagūḍhān vīryāvaskanna-rājñaḥ sva-gr̥ha-parisarāvajñayā yo bhunakti

⟨5⟩ [ā lauhityopakaṇṭhāt tala-vana-gahanopatyakād ā mahendrād] [ā gaṅgāśliṣṭa-sānos tuhina-śikhariṇaḫ paścimād ā payodheḥ|] [sāmantair yasya bāhu-draviṇa-hr̥ta-madaiḥ] (p)ādayor ānamadbhiś cūḍā-ratnā¿ṅ?śu-rāji-vyatikara-śabalā bhūmi-bhāgāḥ kriyante||

⟨6⟩ [sthāṇor anyattra yena praṇati-kr̥paṇatāṁ prāpitāṁ nottamāṅgaṁ] [yasyāśliṣṭo bhujābhyāṁ vahati himagirir durgga-śabdābhimānaM|] [nīcais tenāpi yasya praṇati-bhuja-balāvarj](ja)na-kliṣṭa-mūrddhnā cūḍā-puṣpopahārair mmihirakula-nr̥peṇārccitaṁ pāda-yugma(ṁ||)

⟨7⟩ [dhā?][mevonmātum ūrddhvaṁ vigaṇayitum iva jyotiṣāṁ cakkravālaṁ] [nirddeṣṭuṁ mārggam uccair ddiva Iva sukr̥topārjjitāyāḥ sva-kīrtteḥ|] [tenākalpānta-kālāvadhir avanibhujā śrī-](ya)śodharmmaṇāyaṁ stambhaḥ stambhābhirāma-sthira-bhuja-parigheṇocchritiṁ nāyito ⟨’⟩ttra(||)

⟨8⟩ [ślāghye janmāsya va¿ṅ?śe caritam agha-haraṁ dr̥śyate kāntam asmin] [dharmmasyāyaṁ niketaś calati niyamitaṁ nāmunā loka-vr̥ttaṁ|] [Ity utkarṣaṁ guṇānāṁ likhitum iva yaśodha]rmmaṇaś candra-bimbe rāgād utkṣipta Uccair bhuja Iva rucimān yaḥ pr̥thivyā vibhāti||

⟨9⟩ [Iti tuṣṭūṣayā tasya] [nr̥pateḥ puṇya-karmmaṇaḥ|] [vāsulenoparacitāḥ] [ślokāḥ ka]kkasya sūnunā|| Utkīrṇṇā govindena||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01