Sohawal Charter of Śarvanātha, year 191

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ <mangala>svasty⟨.⟩ uccakalpā¿t? mahārājaughadevas tasya puttras tat-pādānuddhyāto mahādev(yāṁ)

⟨2⟩ kumāradevyām utpanno mahārāja-kumāradevas tasya puttras tat-pādā-

⟨3⟩ nuddhyāto mahādevyāṁ jayasvāminyām utpanno mahārāja-jayasvāmī tasya

⟨4⟩ puttras tat-pādānuddhyāto mahādevyāṁ rāmadevyām utpanno mahārāja-vyāghra(ḥ)

⟨5⟩ tasya puttras tat-pādānuddhyāto mahādevyām ajjhitadevyām utpanno mahārāja-

⟨6⟩ -jayanāthas tasya puttras tat-pādānuddhyāto mahādevyā⟨ṁ⟩ muruṇḍadevyām utpa-

⟨7⟩ nno mahārāja-śarvvanāthaḥ kuśalī vaiśyavāṭake brāhmaṇādīn kuṭumbi-

⟨8⟩ nas sarvva-kārū¿n?ś ca samājñāpayati vidita⟨ṁ⟩ vo stu yathaiṣa grāmo

⟨9⟩ mayācandrārkka-samakālikaḥ sodraṅgaḥ soparikaraḥ A-cāṭa-bhaṭa-

⟨10⟩ -prāveśyaḥ halikā-kara-sametaḥ c¿au?ra-daṇḍa-varjjitaḥ Uttarāpatheya-khāthānā-

⟨11⟩ -puttra-viśākhadatta-śaktibhyāṁ Etat-puttra-prapauttra-tatputtrādy-anukrameṇa tāmra-

⟨12⟩ -śāsanenāgrahāratvenāti¿sya?ṣṭaḥ⟨.⟩ Ābhyām api mayānumoditakaṁ yatho-

⟨13⟩ (pa)ri-likhitaka-krameṇaiva sva-puṇyābhivr̥ddhaye sva-pratiṣṭhāpitaka-bhagavata-

⟨14⟩ -svāmi-kārttikeya-svāmi-pādānāṁ khaṇḍa-phuṭṭa-pratisa⟨ṁ⟩skāra-karaṇāya

⟨15⟩ vali-caru-sattra-gandha-dhūpa-dīpa-taila-pravarttanāya cātisr̥ṣṭaḥ

⟨Page 2r⟩

⟨16⟩ te yūyam eṣāṁ samucita-bhāga-bhoga-kara-hiraṇyādi-pratyāyo(pa)naya(ṁ) kari-

⟨17⟩ ṣyathājñā-śravaṇa-vidheyāś ca bhaviṣyatha⟨.⟩ ye cāsmad-va¿n?śotpadyamānaka-rājāna(ḥ)

⟨18⟩ tair iya¿n? dattir na vilopyānumodanīyā yathā-kālañ ca pratipālanīyā⟨.⟩

⟨19⟩ samucita-rājābhāvya-kara-pratyāyāś ca na grāhyāḥ⟨.⟩ yaḥ ¿ra?¿n? datti¿n? lopayet saḫ pa-

⟨20⟩ ñcabhir mahā-pātakair upapātakaiś ca saṁyuktas syād⟨.⟩ uktañ ca mahābhārate

⟨21⟩ bhagavatā veda-vyāsena vyāsena sva-dattām para-dattām bā yatnād rakṣa yudhiṣṭhi-

⟨22⟩ ra mahīm mahīmatāñ chreṣṭha dānāc chreyo nupālanaṁ prāye¿n?a hi narendrāṇāṁ vidya-

⟨23⟩ te n¿a?śubhā gatiḥ pūyante te tu satataṁ prayacchanto vasundharāṁ bahubhi-

⟨24⟩ r vasudhā bhuktā rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya

⟨25⟩ t¿ā?dā phalaṁ ṣaṣ¿ṭh?iṁ varṣa-sahasrāṇi svargge modati bhūmidaḥ Acchettā cānu-

⟨26⟩ mantā ca tāny eva narake vaset sarvva-sasya-samr̥ddhā¿n? tu yo hareta vasundharāṁ

⟨27⟩ śva-viṣṭhāyāṁ kr̥mir bhūt(v)ā pitr̥bhis saha majjate likhitaṁ sambatsara-

⟨28⟩ -śate Eka-navaty-uttare dvir-āṣāḍha-māsa-divase daśame bhogika-phālgu-

⟨29⟩ dattāmātya-naptrā bhogika-varāhadinna-puttreṇa mahā-sāndhivigrahika-

⟨30⟩ -manorathena⟨.⟩ ¿dūtakar? mahāvalādhikr̥ta-kṣattriya-śivaguptaḥ⟨.⟩

⟨Page 3r⟩

⟨31⟩ halikā-kara-pratimocanābhilekhāyāne pi dūtakaḥ Uparika-

⟨32⟩ -mātr̥śivaḥ Aghāṭāḥ yatra Uttarasyāṁ diśi garttā yāvat-sanmukha⟨ḥ⟩⟨.⟩

⟨33⟩ pūrvveṇa karddamilā nadī⟨.⟩ dakṣiṇena garttā punaḥ punar āvarttakena yāvat-sanmukhaḥ⟨.⟩

⟨34⟩ gavāyanagarttikā-grāma-samīpe kacchako madhya(me?) garttāyāḥ dakṣiṇāmukh(o)

⟨35⟩ daṇḍapālī-grāmasya⟨.⟩ paścimena yāvad aparā gartteti||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01