Majhgawam Charter of Hastin, year 191

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ śrī¿r?-mmahārāja-hastinaḥ

Plates

⟨Page 1v⟩

⟨1⟩ namo mahādevāya|| svasty⟨.⟩ eka-navaty-uttare bda-śate gupta-nr̥pa-rājya-bhuktau śrīmati pravarddhamāna-

⟨2⟩ -mahā-caittra-sa¿mb?atsare māgha-māsa-bahula-pakṣa-tr̥tīyāyām⟨.⟩ Asyā(ṁ) sa¿mb?atsara-māsa-divasa-pūrvvā-

⟨3⟩ yāṁ nr̥pati-parivrājaka-kulotpannena mahārāja-devāḍhya-pranaptrā mahārāja-śrī-prabhaṁjana-naptrā mahā-

⟨4⟩ rāja-śrī-dāmodara-sutena go-sahasra-hasty-aśva-hiraṇyāneka-bhūmi-pradena guru-pitr̥-mātr̥-pūjā-

⟨5⟩ -tatpareṇātyanta-deva-vrāhmaṇa-bhaktenāneka-samara-śata-vijayinā sva-vaṁśāmoda-kareṇa mahā-

⟨6⟩ rāja-śrī-hastinā mahādevi-devasukha-vijñaptyā vālugartto nāma grāmaḥ pūrvvāghāṭa-pariccheda-ma-

⟨7⟩ ryādayā sodraṅgaḥ soparikaro ⟨’⟩c¿a?ṭa-bhaṭa-prāveśyaḥ mātā-pittror ātmanaś ca puṇyābhivr̥ddhaye mahāde-

⟨8⟩ vi-devasukhāṁ ca svargga-sopāna-paṅktim āropayatā Aupamanyava-sagotrebhyaś chandoga-kauthuma-

⟨9⟩ -sabrahmacāribhyo ¿mibhya? brāhmaṇebhyaḥ⟨.⟩ govindasvāmi| gomikasvāmi _ devasvāmibhyaḥ putra-pau-

⟨10⟩ trānvayopabhogyas tāmra-śāsanenāgrahāro tisr̥ṣṭaḥ caura-varjjaM tad asmat-kulotthair mmat-pāda-

⟨11⟩ -piṇḍopajīvibhir vvā kālāntareṣv api na vyāghātaḥ karaṇīyaḥ⟨.⟩ Evam ¿ājñāpte? yo nyathā

⟨22⟩ kuryāt tam ahaṁ dehāntara-gato pi mahatāvaddhyānena nirddaheyam⟨.⟩ uktaṁ ca bhagavatā parama-

⟨Page 2r⟩

⟨13⟩ [r][i]ṇā veda-vyāsena vyāsena|| pūrvva-dattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira mahī⟨ṁ⟩

⟨14⟩ mahimatāṁ śreṣṭha dānāc chreyo nupālanaṁ| vahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ ya-

⟨15⟩ sya yasya yadā bhūmis tasya tasya tadā phalaṁ ṣaṣṭiṁ varṣa-sahasr(ā)ṇi svargge modati bhūmidaḥ

⟨16⟩ Ākṣeptā cānumantā ca tāny eva narake vaseT sva-dattāṁ para-dattām ¿b?ā yo hareta vasundharāM

⟨17⟩ sa viṣṭhāyāṁ ¿kkri?mir bhūtvā pitr̥bhiḥ saha majjate apānīyeṣv araṇyeṣu śuṣka-koṭara-vāsinaḥ

⟨18⟩ kr̥ṣnāhayo bhijāyante pūrvva-dāyaṁ haranti ye|| likhitañ ca vakkrāmātya-pranaptr̥-naptrā

⟨19⟩ bhogika-naradatta-pranaptrā ravidatta-naptrā sūryadatta-puttreṇa mahā- sāndhiviggrahika-

⟨20⟩ -vibhudatteneti⟨.⟩ mahāvalādhikr̥ta-nāgasi¿ṅ?ho dūtakaḥ sambat 100 90 1

⟨21⟩ māgha di 3

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01