Mandsaur Inscription of Dattabhaṭa

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ siddhaM ye(n)edam udbhava-nirodha-paraṁparāyāṁ magnaṁ jagad vividha-duẖkha-nirantarāyāM tittrāsunā tripadi¿r?o niradeśi dharmmas tasmai namo ⟨’⟩stu sugatā(ya gatāya) śāntiM

⟨2⟩ guptānvaya-vyomani candrakalpaḥ śrī-candragupta-prathitābhidhānaḥ Asīn nr̥po loka-vilocanānāṁ navoditaś candra Ivāpaharttā bhuvaḥ patī(nāṁ bhu)vi (bhū)patitvam ācchidya

⟨3⟩ dhī-vikkrama-sādhanena nādyāpi mokṣaṁ samupaiti yena sva-vaṁśya-pāśair avapāśitā bhūḥ govindavat khyāta-guṇa-prabhāvo govindaguptorjji⟨ta⟩-nā(ma-dhe)yaM vasundhareśa-

⟨4⟩ s tanayaṁ prajajñe sa dity-adit(y)os tanayais sarūpaM yasmin nr̥pair astam-ita-pratāpaiś śirobhir āliṅgita-pāda-padme| vicāra-dolā(ṁ) vibudhādhipo ⟨’⟩pi śaṅkā-parītaḥ

⟨5⟩ samupāruroha sen(ā)patis tasya babhūva nāmnā vāyv-ādinā rakṣita-paścimena yasyāri-se(nā)s samupetya senāṁ na kasyacil locana-mārggam īyuḥ śaucānu-

⟨6⟩ rāga-vya{ṁ}vasāya-medhā- dākṣya-kṣamādiṅ guṇa-rāśim ekaḥ yaśaś ca yaś candra-marīci-gauraṁ dadhāra dhārādhara-dhīra-ghoṣaḥ Udīcya-bhūbhr̥t-kula-candrikāyāṁ sa rā(ja)putryā(ṁ)

⟨7⟩ janayāṁ babhūva(|) nāmnātmajaṁ dattabhaṭaṁ guṇānāṁ kīrtteś ca yo ⟨’⟩bhūn nilayaḥ pi(te)va(|) dāne dhaneśaṁ dhiyi vāci ceśaṁ ratau smaraṁ saṁyati pāśa-pāṇiM yam artthi-

⟨8⟩ -vidvat-pramadāri-varggās sambhāvayāṁ cakkrur anekadhaikaM guptānvayāri-druma-dhūmaketuḥ prabhākaro bhūmipatir yyam enaM sveṣām balānāṁ baladeva-vīryyaṁ guṇā-

⟨9⟩ nurāgād adhipaṁ cakāra| cikīrṣuṇā pratyupakāra-leśaṁ tenaiṣa pitroḥ śubha-yoga-siddhyai| stūpa-prapārāma-varair upetaḥ kūpo ⟨’⟩rṇṇavāgādha-jalo (n)yakhāni| yasmi-

⟨10⟩ n suhr̥t-saṅgama-śītalañ ca mano munīnām iva nirmmalaṁ ca| vaco gurūṇām iva cāmbu patthyaṁ pepīyamānaḥ sukham eti lokaḥ| śaran-niśā-nātha-karāmalāyā

⟨11⟩ vikkhyāpake mālava-va¿ṅ?śa-kīrtteḥ| śarad-gaṇe pañcaśate vyatīte tri-ghātitāṣṭābhyadhike kkrameṇa| bhr̥ṅgāṅga-bhārālasa-bāla-padme kāle prapanne ramaṇīya-sāle|

⟨12⟩ gatāsu deśāntarita-priyāsu priyāsu kāma-jvalanāhutitvaM nātyuṣṇa-śītānila-kampiteṣu pravr̥tta-mattānyabhr̥ta-sva¿t?eṣu| priyādharoṣṭhāruṇa-pallaveṣu

⟨13⟩ navāṁ va(ha)tsūpavaneṣu kānti(M) yo dhātu-mātre hata-dhātu-doṣaḥ sarvva-kriyā-siddhim uvāca tasya| kundendu-śubhro ⟨’⟩bbhra-vighr̥ṣṭa-yaṣṭir ayaṁ kr̥to dhātu-dharaḥ sa-kūpaḥ|

⟨14⟩ Aneka-sarid-aṅganāṅga-paribhoga-nityotsavo mahārṇṇava Ivāmbu¿t?o nicaya Eṣa mā bhū⟨t⟩ kṣayī| surāsura-naroragendra-mahito ⟨’⟩py ayaṁ dhātu-dhr̥k paraitu sama-

⟨15⟩ -kālatām amara-bhūdharārkkendubhiḥ| stūpa-kūpa-prapārāmā ye caite parikīrttitāḥ loko¿n?tara-vihārasya sīmni te ⟨’⟩bhyantarīkr̥tā⟨ḥ⟩|| ravilasya kr̥tiḥ|

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01