Mandsaur Inscription of Dattabhaṭa

Editor: Dániel Balogh.

Identifier: DHARMA_INSSiddham00064.

Hand description:

Language: Sanskrit.

Repository: Siddham (siddham).

Version: (ddbe066), last modified (13a5ebf).

Edition

⟨1⟩ siddhaM

I. Vasantatilakā

ye(n)edam udbhava-nirodha-paraṁparāyāṁ

a

magnaṁ jagad vividha-duẖkha-nirantarāyāM

b

tittrāsunā tripadi¿r?⟨k⟩o niradeśi dharmmas

c

tasmai namo ⟨’⟩stu sugatā(ya gatāya) śāntiM

d
II. Upajāti

⟨2⟩ guptānvaya-vyomani candrakalpaḥ

a

śrī-candragupta-prathitābhidhānaḥ

b

Asīn nr̥po loka-vilocanānāṁ

c

navoditaś candra Ivāpaharttā

d
III. Upajāti

bhuvaḥ patī(nāṁ bhu)vi (bhū)patitvam

a

ācchidya ⟨3⟩ dhī-vikkrama-sādhanena

b

nādyāpi mokṣaṁ samupaiti yena

c

sva-vaṁśya-pāśair avapāśitā bhūḥ

d
IV. Upajāti

govindavat khyāta-guṇa-prabhāvo

a

govindaguptorjji⟨ta⟩-nā(ma-dhe)yaM

b

vasundhareśa⟨4⟩s tanayaṁ prajajñe

c

sa dity-adit(y)os tanayais sarūpaM

d
V. Upajāti

yasmin nr̥pair astam-ita-pratāpaiś

a

śirobhir āliṅgita-pāda-padme|

b

vicāra-dolā(ṁ) vibudhādhipo ⟨’⟩pi

c

śaṅkā-parītaḥ ⟨5⟩ samupāruroha

d
VI. Upajāti

sen(ā)patis tasya babhūva nāmnā

a

vāyv-ādinā rakṣita-paścimena

b

yasyāri-se(nā)s samupetya senāṁ

c

na kasyacil locana-mārggam īyuḥ

d
VII. Upajāti

śaucānu⟨6⟩rāga-vya{ṁ}vasāya-medhā-

a

dākṣya-kṣamādiṅ guṇa-rāśim ekaḥ

b

yaśaś ca yaś candra-marīci-gauraṁ

c

dadhāra dhārādhara-dhīra-ghoṣaḥ

d
VIII. Upajāti

Udīcya-bhūbhr̥t-kula-candrikāyāṁ

a

sa rā(ja)putryā(ṁ) ⟨7⟩ janayāṁ babhūva(|)

b

nāmnātmajaṁ dattabhaṭaṁ guṇānāṁ

c

kīrtteś ca yo ⟨’⟩bhūn nilayaḥ pi(te)va(|)

d
IX. Upajāti

dāne dhaneśaṁ dhiyi vāci ceśaṁ

a

ratau smaraṁ saṁyati pāśa-pāṇiM

b

yam artthi⟨8⟩-vidvat-pramadāri-varggās

c

sambhāvayāṁ cakkrur anekadhaikaM

d
X. Upajāti

guptānvayāri-druma-dhūmaketuḥ

a

prabhākaro bhūmipatir yyam enaM

b

sveṣām balānāṁ baladeva-vīryyaṁ

c

guṇā⟨9⟩nurāgād adhipaṁ cakāra|

d
XI. Upajāti

cikīrṣuṇā pratyupakāra-leśaṁ

a

tenaiṣa pitroḥ śubha-yoga-siddhyai|

b

stūpa-prapārāma-varair upetaḥ

c

kūpo ⟨’⟩rṇṇavāgādha-jalo (n)yakhāni|

d
XII. Upajāti

yasmi⟨10⟩n suhr̥t-saṅgama-śītalañ ca

a

mano munīnām iva nirmmalaṁ ca|

b

vaco gurūṇām iva cāmbu patthyaṁ

c

pepīyamānaḥ sukham eti lokaḥ|

d
XIII. Upajāti

śaran-niśā-nātha-karāmalāyā

a

⟨11⟩ vikkhyāpake mālava-va¿ṅ?śa-kīrtteḥ|

b

śarad-gaṇe pañcaśate vyatīte

c

tri-ghātitāṣṭābhyadhike kkrameṇa|

d
XIV. Upajāti

bhr̥ṅgāṅga-bhārālasa-bāla-padme

a

kāle prapanne ramaṇīya-sāle|

b

⟨12⟩ gatāsu deśāntarita-priyāsu

c

priyāsu kāma-jvalanāhutitvaM

d
XV. Upajāti

nātyuṣṇa-śītānila-kampiteṣu

a

pravr̥tta-mattānyabhr̥ta-sva¿t?⟨n⟩eṣu|

b

priyādharoṣṭhāruṇa-pallaveṣu

c

⟨13⟩ navāṁ va(ha)tsūpavaneṣu kānti(M)

d
XVI. Upajāti

yo dhātu-mātre hata-dhātu-doṣaḥ

a

sarvva-kriyā-siddhim uvāca tasya|

b

kundendu-śubhro ⟨’⟩bbhra-vighr̥ṣṭa-yaṣṭir

c

ayaṁ kr̥to dhātu-dharaḥ sa-kūpaḥ|

d
XVII. Pr̥thvī

⟨14⟩ Aneka-sarid-aṅganāṅga-paribhoga-nityotsavo

a

mahārṇṇava Ivāmbu¿t?⟨n⟩o nicaya Eṣa mā bhū⟨t⟩ kṣayī|

b

surāsura-naroragendra-mahito ⟨’⟩py ayaṁ dhātu-dhr̥k

c

paraitu sama⟨15⟩-kālatām amara-bhūdharārkkendubhiḥ|

d
XVIII. Anuṣṭubh

stūpa-kūpa-prapārāmā

a

ye caite parikīrttitāḥ

b

loko¿n?⟨t⟩tara-vihārasya

c

sīmni te ⟨’⟩bhyantarīkr̥tā⟨ḥ⟩||

d

ravilasya kr̥tiḥ|

Apparatus

Translation by Doe and Devadatta N.d.

Commentary

Bibliography