Baigram Charter of the Time of Kumāragupta I

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ svasti⟨.⟩ pañcanagaryyā bhaṭṭāraka-pādānuddhyātaḥ kumārāmātya-kulavr̥ddhir etad-viṣayādhikaraṇañ ca-

⟨2⟩ vāyigrāmika-trivr̥t¿a?-śrīgohālyoḥ brāhmaṇottarān samvyavahāri-pramukhān grāma-kuṭumbinaḥ kuśalam anu-

⟨3⟩ varṇya bodhayanti⟨.⟩ ¿vijñāpayator atraiva?-vāstavya-kuṭumbi-bhoyila-bhāskarāv⟨.⟩ āvayoḥ pitrā śivanandi-

⟨4⟩ nā kāritaka-bhagavato govindasvāminaḥ deva-kulas tad asāv alpa-vr̥ttikaḥ⟨.⟩ Iha viṣaye samudaya-

⟨5⟩ -bāhyādy-astamba-khila-kṣ¿a?ttr¿a?ṇām akiñcit-pratikarāṇāṁ śaśvad ācandrārkka-tāraka-bhojyānā¿ṁm? akṣaya-nīvyā

⟨6⟩ dvi-dīnārikkya-kulya-vāpa-vikkrayo nuvr̥ttas⟨.⟩ tad arhathāvayos sakāśāt ṣ¿ī?ḍ dīnārān aṣṭa ca rūpakān āyī-

⟨7⟩ kr̥tya bhagavato govindasvāmino deva-kule khaṇḍa-phuṭṭa-pratisaṁsk¿a?ra-karaṇāya gandha-dhūpa-dīpa-

⟨8⟩ -sumanasā⟨ṁ⟩ pravarttanāya ca trivr̥tāyām bhogilasya khila-kṣettra-kulya-vāpa-trayaṁ śrīgohālyā¿(ś)? api

⟨9⟩ tala-vāṭakār(t)tha⟨ṁ⟩ sthala-vāstuno droṇa-vāpa(m) ekaṁ _ bhāskarasyāpi sthala-vāstuno droṇa-vāpañ ca dātu-

⟨10⟩ m iti⟨.⟩_ yato yuṣmān bodhayāma⟨ḥ⟩⟨.⟩_ pustapāla-durgādattārkkadāsayor avadhāraṇayā Avadhr̥ta-

⟨11⟩ m astīha viṣay(e) samudaya-bāhyādy-astamba-khila-kṣettrāṇā⟨ṁ⟩ śaśvad ācandrārkka-tāraka-bhojyānāṁ dvi-dī-

⟨12⟩ nārikya-kulya-vāpa-vikkrayo nuvr̥ttaḥ⟨.⟩ Evaṁ-vidhāpratikara-khila-kṣettra-vikkraye ca na kaścid rājārttha-

⟨13⟩ virodha Upacaya Eva bhaṭṭāraka-pādānāṁ dharmma-phala-ṣaḍ-bhāgāvāptiś ca⟨.⟩ tad dīyatām iti Etayoḥ

⟨14⟩ bhoyila-bhāskarayos sakā⟨śā⟩t ṣaḍ dīnārān aṣṭa ca rūpakān āyīkr̥tya bhagavato govindasvāmino

⟨15⟩ deva-kulasyārtthe bhoyilasya trivr̥tāyāṁ _ khila-kṣettra-kulya-vāpa-trayaṁ tala-vāṭakādy-artthaM

⟨Page 1v⟩

⟨16⟩ śrīgohālyā⟨ṁ⟩ sthala-vāstuno droṇa-vāpaṁ bhāskarasyāpy atr¿ī?va sthal¿i?-v¿a?stuno droṇa-vāpa-

⟨17⟩ m eva⟨ṁ⟩ kulya-vāpa-trayaṁ sthala-droṇa-vāpa-dvayañ ca _ Akṣaya-¿nīvyās? tāmra-paṭṭena dattaM⟨.⟩ ninna

⟨18⟩ ku 3 sthala-dro 2 te yūyaṁ sva-karṣaṇāvirodhi-sthāne darvvīkarmma-hastenāṣṭaka-navaka-naḷābhyā-

⟨19⟩ m apaviñcchya cira-kāla-sthāyi-tuṣāṅgār-ādinā cihnaiś cāturddiśo niyamya dāsyathākṣaya-

⟨20⟩ -nīvī-dharmme¿n?a ca śaśvat-kālam anupālayiṣyatha varttamāna-bhaviṣyaiś ca saṁvyavahāryy-ādibhir eta-

⟨21⟩ d dharmmāpekṣayānupālayitavyam iti⟨.⟩ _ Uktañ ca bhagava⟨tā⟩ veda-vyāsa-mahātmanā⟨.⟩_ sva-dattāṁ para-dattāṁ

⟨22⟩ v{v}ā yo hareta vasundharāṁ(|) sa viṣṭhāyāṁ k¿ri?mir bhūtvā pitr̥bhis saha pacyate_ ṣaṣṭiṁ varṣa-saha-

⟨23⟩ srāṇi svargge modati bhūmidaḥ_ Ākṣeptā cānumantā ca tāny eva narake vaseT pūrvva-

⟨24⟩ -dattāṁ dvijātibhy¿ā? yatnād rakṣa yudhiṣṭhira_ mahī⟨ṁ⟩ mah¿i?matāṁ śreṣṭha dānāc chreyo nupāla-

⟨25⟩ nam iti⟨.⟩ saṁ 100 20 8 māgha di 10 9

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01