Tumain Stone Inscription of Harideva and Brothers

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [*************************] [jayati?] [⏑⏑⏑–––⏑––⏑–⏓] [⏑⏑⏑⏑⏑⏑–––⏑––⏑–⏓] [⏑⏑⏑⏑⏑⏑–] (ri)r yyasya loka-ttrayānte| caraṇa-kamalam a(n)tyaṁ vandy¿e?te siddhasa¿ṅ?haiḥ rājā śrī-candraguptas tad-anu jayati yo medinīṁ sāgarāntāM|

⟨2⟩ [––––⏑––⏑⏑⏑⏑⏑⏑––⏑––⏑–⏓] [––––⏑––⏑⏑⏑⏑⏑⏑––⏑––⏑–⏓] [––––⏑––⏑⏑⏑⏑⏑⏑––⏑––⏑–⏓] śrī-candraguptasya mahendra-kalpaḥ kumāraguptas-tanayas-sama(gr)āM| rarakṣa sādhvīm iva dharmma-patnīM| vīryyāgra-hastair upaguhya bhūmiM|

⟨3⟩ [********************************************] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [––⏑–⏑⏑⏑–⏑⏑] (gā)gga-gauraḥ kṣity-ambare guṇa-samūha-ma(y)ūkha-jālo_ nāmnoditas sa tu ghaṭotkacagupta-candraḥ sa pūrvvajānāṁ sthira-sa¿tv?a-kīrttir bhujārjjitāṁ kīrttim abhiprapadya||

⟨4⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [********************************************] [guptānvayā?]nāṁ vasudheśvarāṇāM| samāśate ṣoḍaśavarṣayukte| kumāragupte nr̥patau p¿ri?thivyāM| virāj¿ā?māne śaradīva sūryye|| vaṭodake sādhu-janādhi(vā)[se]

⟨5⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–] taś śrīdeva Ity-ūrjjita-nāmadheyaḥ tad-agrajo bhūd dharideva-saṁjñas tato nujo yas tu sa dhanyadevaḥ tato varo yaś ca sa bhadradevas tataẖ kanīyān api saṅ¿h?adeva(ḥ)

⟨6⟩ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑–] [.](ā)[.](ana)-sakta-cittāḥ samāna-(vr̥tt)ākr̥(t)i-(bhāva-dhīr?)āḥ kr̥(t)ālayās t(u)mbavane babhūvuḥ|| akārayaṁs te giri-ś¿ri?ṅga-tuṅgaṁ śaśi-[prabhaṁ] deva-(n)i[keta?]

⟨7⟩ [naṁ?] [*] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] […]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01