Mathura Lakulīśa Pilaster Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ siddhaM⟨.⟩ bhaṭṭāraka-mahārāja-(rājādhi)rāja śrī-samudragupta-sa-

⟨2⟩ (tpu)trasya bhaṭṭāraka-ma[hā](r)[āja-rā]j[ādhi]rāja-śrī-candragupta-

⟨3⟩ sya vija⟨ya⟩-rājya-saṁvatsa[re paṁ](came) [*****] kālānuvarttamāna-saṁ-

⟨4⟩ vatsare Ekaṣaṣṭhe 60 1 [****] [pra]thame śukladivase paṁ-

⟨5⟩ camyāṁ asyāṁ pūrvvā(yāṁ bha)ga(vat-ku)śikād daśamena bhagava-

⟨6⟩ t-parāśarāc caturthena (bhagavat-ka)p(ila)-vimala-śi-

⟨7⟩ ṣya-śiṣyeṇa bhagavad-(upamita)-vimala-śiṣyeṇa

⟨8⟩ Āryyodi(tā)cāryye(ṇa sva)-pu(ṇyā)pyāyana-nimittaṁ

⟨9⟩ gurūṇāṁ ca kīr¿t?y-a(rttham upamiteśva)ra-kapileśvarau

⟨10⟩ gurvv-āyatane guru [****] pratiṣṭhāpit¿o? nai

⟨11⟩ tat khyāty-arttham abhili(kh)ya(te Atha) m(ā)heśvarāṇāṁ vi-

⟨12⟩ jñaptiẖ kriyate sambodhanaṁ ca yathā-kā(le)nācāryyā-

⟨13⟩ ṇāṁ parigraham iti matvā viśaṅka(ṁ)pūjā-pura-

⟨14⟩ skāra(ṁ) parigraha-pāripālyaṁ kuryyād iti vijñaptir iti

⟨15⟩ yaś ca kīrty-abhidrohaṁ kuryy(ā)d yaś cābhilikhitam uparyy adho

⟨16⟩ vā sa paṁcabhir maha(ā)-pātakair upapātakaiś ca saṁyuktas syāt

⟨17⟩ jayati ca bhagavā(ṇ ḍaṇḍaḥ) rudra-daṇḍo gra-(nā)yako nitya(ṁ)

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01