SII 12.126: original edition by V. Venkatasubba Ayyar

Version: (3992bd7), last modified (0ec4724).

Edition

⟨1⟩ svasti śrī ~ cakalapuvaṉaccakkaravatti kāṭavaṉ Avaṉiāḷappiṟantāṉ kopperuñciṅkaṉ

⟨2⟩ tiripuvaṉamātevi Erikarai pala Iṭaṅkaḷilum Uṭaintu Eriyum tukuntu matakukaḷum muṟin-

⟨3⟩ tu kaliṅkukaḷum Aḻintukiṭakkayil Uṭainta maṭaikaḷum Aṭaittu Eriyum kalli karaiyu-

⟨4⟩ m kaṟkaṭṭi matakukaḷu maṭṭu⟨vi⟩ttu kaliṅkukaḷum ceytapaṭi grāmarājataṭākasya tīrē hēraMbadantinaḥ śilā-

⟨5⟩ bhirakarōścālāṁ rājā bhūpālanōTbhavaḥ~ tribhuvanamahādēvīgrāmē taṭāka manēkataśśithilitataṭaṁ rājā bhūlōka-

⟨6⟩ pālanasaMbhavaḥ phaṇipatiphaṇaśrēṇimā(ṇi)k·kadarśamakhānayaT suvihitataṭā bhōgaM bhū(ya)stamēnamakalpayaT rājā kāṭhakavaṁśa-

⟨7⟩ mauktikamaṇi rbhūlōkarakṣōTbhavō vittairnnirjjita cōḷamaddhyammahītuṇḍiradē śāhṛtaiḥ grāmēsmin· samabandhayaT girita-

⟨8⟩ ṭāsphāraiśśilāpaṭaṭakai ssētuṁ rāmaḷavāparō jalanidhau kūlantaṭākōtta mē khaḍgakēḷivijitānnḍrakarṇaṭō bhūpa-

⟨9⟩ tirddharaṇipālanōTbhavaḥ grāvabandhanadṛḍhānakalpayadvārinirggamapathāN jalāśayē pravarttayannēva diganta bhittikūlaṁka-

⟨10⟩ ṣān· kīrttinadīpravāhān· bhūbhōgajātaḥ parivāhabandham vyadhāt· śilāstaMbhaśa taistaṭākē svasti śrīḥ

Bibliography

Digital edition of SII 12.126 by Venkatasubba Ayyar 1943 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Venkatasubba Ayyar, V. 1943. South Indian inscriptions. Volume XII: The Pallavas (with introductory notes in English). South Indian Inscriptions 12. Madras: Government Press. Page 63, item 126.

Notes

  1. 1. This surname is also assumed by Nīlagaṅgaraiyar, an officer under Kōpperuñjiṅga (A.R. No. 41 of 1893 and Ep. Ind. Vol. VII, p. 166).