SII 7.422: original edition by K.V. Subrahmanya Aiyer

Version: (5e30cca), last modified (0ec4724).

Edition

⟨1⟩ svasti śrī || namō nārāyaṇāya mahīsura mahāratnaprasūti pravarākare | dhātrā vasundharāvāsa(ni)rateneva nirmmite || ⟨1⟩ sahitā ramayā yatra bhāratī ramatetarāM | Agōcare caturvvedimaṅgale kalikarmmaṇā(M) || ⟨2⟩ Akarōda-

⟨2⟩ ravindale racanasya svaśarīrasthajaga⟨t⟩trayasya dhāma[|]sthiratājitavajraśailasāraM paramānandavidhāyi śōbhayā yaT || || ⟨3⟩ bhujanirjjitaka(lpa)kaḥ kalānāM sakalānāM patirinduvadvivasvānudayācalatuṅgaśṛṅgasaṅgī ripusenātimirasya m(ā)nasarppaḥ || 4 ||

⟨3⟩ Ātreya gōtratilakāya lasatguṇāya nārāyaṇāyamunaye vi(du)ṣe tadādāt | Abhyarccya bhōktumuragāśanaketanantaM bhū(kha)ṇḍamanyadapi yatkṛūtamarccanārtthaM || || 5 ||

Bibliography

Digital edition of SII 7.422 by Subrahmanya Aiyer 1932 converted to DHARMA conventions by Dorotea Operato.

Primary

[SII] Subrahmanya Aiyer, K.V. 1932. South-Indian inscriptions (texts). Volume VII: Miscellaneous inscriptions from the Tamil, Malayalam, Telugu and Kannada countries. South Indian Inscriptions 7. Calcutta: Government of India, Central Publication Branch. Page 266, item 422.