SII 7.191: original edition by K.V. Subrahmanya Aiyer

Version: (5e30cca), last modified (0ec4724).

Edition

⟨1⟩ svasti śrī || śrīmatsōmakulāṁbhōjaraviṇā dīptat(t)ejasā | rājalakṣmīkucā(lakta)kalaṁkīkṛtavakṣasā ||1|| Uddāmabāhuvīryyeṇa rakṣitā kṣitimaṇḍal(ā) | niskalaṁkayaśaścandracandrikāvilasaddiśā ||2|| surāpānakṛtō d(ō)sō yena rājñā nirākṛtaḥ | dvijānāmagrahāre-

⟨2⟩ bhyaścārucāritra¿ṣ?āḷinā ||3|| dattā bhūpa¿n?nirākṛtya balādviśvāsakhātinaM | rājyaṁ svabhujavīryyeṇa gṛhītam yena māninā ||4|| sōyaM ka⟨r⟩ṇṇasamastyāge (pārttha)kalpaḥ parākrame | surendrasadṛśō lakṣmyā bṛhaspatisamō dhiyā ||5|| śrīkundavarmar guṇav¿a?n(ā)lupe(ndrō) mahīpatiḥ |

⟨3⟩ pād(ā)ravindabhramarō bālacandraśikhāmaṇeḥ ||6|| kalau va⟨r⟩ṣasahasrāṇāmati krānte catuṣ¿ṭh?aye | pu(narabda)gate cauvāṣṭaṣaṣṭyā samanvite ||7|| gateṣu navamāseṣu kanyāyāṃ samsthite gurau | paścimehani rōhiṇyām muhū(r)tte śubhalakṣaṇe ||8||

⟨4⟩ lōkeśvarasya devasya pratiṣṭhāmakarō(tpra)bhuḥ | śrīmatkadi(ri)kānāmne vihāre sumanōhare ||9||> svasti śrīḥ |

Bibliography

Digital edition of SII 7.191 by Subrahmanya Aiyer 1932 converted to DHARMA conventions by Dorotea Operato.

Primary

[SII] Subrahmanya Aiyer, K.V. 1932. South-Indian inscriptions (texts). Volume VII: Miscellaneous inscriptions from the Tamil, Malayalam, Telugu and Kannada countries. South Indian Inscriptions 7. Calcutta: Government of India, Central Publication Branch. Page 87, item 191.