SII 5.1: original edition by H. Krishna Sastri

Version: (3992bd7), last modified (0ec4724).

Edition

⟨Face A⟩

⟨1⟩ śrīpīṭhaṁ garuḍaṁ

⟨2⟩ turaṁgamahanū-

⟨3⟩ maṁtau lasatkaṁcu-

⟨4⟩ kaṁ haimaṁ (kā)kuḷanā-

⟨5⟩ yakā(ya kṛ)tavāN

⟨6⟩ hṛdyaṁ (ca bṛṁ)dāva-

⟨7⟩ naṁ gogga(kṣmāpa)tinaṁda-

⟨8⟩ nō vijayatāṁ gau-

⟨9⟩ rāṁbikāgarbhabhū rā-

⟨10⟩ masyāpi ca mallanasya sa-

⟨11⟩ hajō dēvakṣamāva-

⟨12⟩ llabhaḥ || ⟨1⟩ komaragirisamu-

⟨13⟩ dramakarōdakhanacchi-

⟨14⟩ vakṛṣṇarāyanāmā-

⟨15⟩ ṁkaṁ | goggakṣmāpatita-

⟨16⟩ nayō dēva⟨ḥ⟩ svasvāmi-

⟨17⟩ bhaktimākhyātu-

⟨18⟩ || ⟨2⟩ muṁjalūru(ri)-

⟨19⟩ ti yanya janmabhū rā-

⟨20⟩ malakṣmaṇaniśāṁta-

⟨21⟩ matra saḥ | dēvabhūbhṛda-

⟨22⟩ karōddhiraṇmayaṁ naṁ-

⟨23⟩ dinaṁ peḍanaśaṁkarasya

⟨24⟩ ca || ⟨3⟩ dēvasya maṁtrī

⟨25⟩ jagadēkamitraṁ

⟨26⟩ māca-

⟨Face B: On another face.⟩

⟨27⟩ prabhurmardita-

⟨28⟩ vairivīraḥ | dānē

⟨29⟩ dayāyāma-

⟨30⟩ pi viṣṇubhaktau yu-

⟨31⟩ ddhēpvivā(sī)tparama-

⟨32⟩ ssahāyaḥ || ⟨4⟩ tura-

⟨33⟩ ṁgamau cāmara-

⟨34⟩ dhāriṇībhīrmā(r)kka-

⟨35⟩ ṁḍamailārakaya-

⟨36⟩ ssa maṁtrī [|] prā-

⟨37⟩ dāt purē rāja-

⟨38⟩ mahēṁdranā-

⟨39⟩ mni pratikriyā

⟨40⟩ goggayadēvabhū-

⟨41⟩ tyai | ⟨5⟩ śākē caṁdrākṣi-

⟨42⟩ rāmāvanibhiru-

⟨43⟩ vacitē māsi cā-

⟨44⟩ ṣāḍhanāmanyēkā-

⟨45⟩ dasyāṁ sitāyā-

⟨46⟩ masitayuji

⟨47⟩ mudā bhāvanā-

⟨48⟩ rāyaṇāya |

⟨49⟩ krītvā kālārgha-

⟨50⟩ tassarppapuravasa-

⟨51⟩ tayēdācchubhā-

⟨52⟩ rāmamēkaṁ (sa)-

⟨Face C: On another face.⟩

⟨53⟩ dbhṛtyastasya vṛ-

⟨54⟩ dhyai komaragi{ṁ}-

⟨55⟩ rivibhōrgogga-

⟨56⟩ yādhīśadēvaḥ || 6⟩

⟨57⟩ bṛṁdāvanāva-

⟨58⟩ (na)kṛtē {|} vṛttiṁ pu-

⟨59⟩ ruṣōttamā-

⟨60⟩ ya ca kṣētraṁ [|]

⟨61⟩ goggayadēva⟨ḥ⟩

⟨62⟩ prādita kālō-

⟨63⟩ citamūlyaka-

⟨64⟩ lpitā(ṁ) khā{ṁ}-

⟨65⟩ rīṁ | ⟨7⟩ viharaṇa-

⟨66⟩ (gi)rēḥ purastā-

⟨67⟩ dajayadyaḥ prā-

⟨68⟩ ṁśu gajapatē⟨ḥ⟩

⟨69⟩ sainyaṁ | praṇamati

⟨70⟩ goggaya-

⟨71⟩ dēvassō-

⟨72⟩ yaṁ dharmmaikaśā-

⟨73⟩ sanāN bhūrpā

⟨74⟩ | ⟨8⟩ gōpāḷakavinā

⟨75⟩ prōktaṁ kavirājī-

⟨76⟩ vabhānunā [|]

⟨Face D: On another face.⟩

⟨77⟩ dīvyādgoggayadēva-

⟨78⟩ sya śāsanaṁ dharmmaśā-

⟨79⟩ sanaṁ (|) ⟨9⟩

Commentary

Face B. On the top of this face is engraved the symbol of a discus on a pedestal.

Face C. The symbol of the conch is similarly engraved on this face.

Bibliography

Digital edition of SII 5.1 (ARIE/1893-1894/A/1893/452) by Krishna Sastri 1925 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Krishna Sastri, H. 1925. South-Indian inscriptions (texts). Volume V: Miscellaneous inscriptions from the Tamil, Malayalam, Telugu and Kannada countries. South Indian Inscriptions 5. Madras: Government Press. Pages 1–2, item 1.