Śrīraṅgam, Raṅganātha temple, time of Sundara Pāṇḍya

Version: (6f16750), last modified (5500141).

Edition

⟨1⟩ hariḥ OM svasti śrī ~ yenāsau karuṇāmanīyata daśāṃ śrī-raṃga-pa¡t!mākaraḥ kṛtvā taM bhuvanāntara-praṇayinaṃ karṇṇāṭa-doṣākaraM bhūyopy atra jagat-trayī-bahumatāṃ lakṣmīm avasthāpayan devas sundara-pāṇḍya-bhānur udayaṃ lebhe

⟨2⟩ pratāpoṣmaḷaM || dattair nnaika-tulādhiroha-vidhinā raṃgeśvarasyālayan devaś śrī-madhurā-mahendra-nṛpatir jjāMbūnadair nirmmame Asyottuṃgabhujādribhāsurayaśas candrodayavyañjikā sandhyevāniśam īkṣyate navajapāraktā yadaṃśu-

⟨3⟩ chaṭā || ...

⟨23⟩ hemāc-chādana-rāja Ity adhigata-prakhyāta-nāmno harer haimasyoraga-sūdanasya śayanāgārasya vādhiśriyaḥ trīṇ(i)-sva⟨rṇṇa⟩-mayāni rāja-tapanaś cakre vimānāni yaiś śrī-raṃgas sa Ivābhiṣeka-vidhṛtair u¡T!bhāsate maulibhiḥ ||

Bibliography

Edited in Hultzsch 1894–1895, with English translation and visual documentation (EI 3.2).

Edited here by Emmanuel Francis, based on Hultzsch 1894–1895 and visual documentation therein.

Primary

[EI] Hultzsch, Eugen Julius Theodor. 1894–1895. “Ranganatha inscription of Sundara-Pandya.” EI 3, pp. 7–17.

Secondary

Pierdominici Leão, David. 2025. Breaking the crown of Indra: the Pāṇḍyas and their dynastic identity in the South Indian context. Leiden, Pays-Bas. Pages 169–178.