Palitana plates of Dhruvasena I, [Valabhī] year 207, Vaiśākha ba. 5

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakā¿n?ṇā{ṁ}m atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprah¿a?āra-

⟨2⟩ śatalabdhapratāpaḥ pratāpo⟨pa⟩natadānamānārjjavopārjjitānurāgo nuraktam¡o!labhṛtamitraśreṇ(ī)balāvāpta-

⟨3⟩ rājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkas tasya sutas tatpādarajoru¿na?va⟨na⟩tapavitrīkṛtaśirāḥ śirovanata-

⟨4⟩ śatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitir ddīnānāthajanopajīvyamānavibhavaḥ paramamāheśvara⟨ḥ⟩

⟨5⟩ senāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastavimalam¡o!limaṇir mmanvādipraṇītavidhividh¿a?na-

⟨6⟩ dharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhati¿dh? akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā-

⟨7⟩ svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥ

⟨8⟩ si⟨ṁ⟩ha Iva tasyānujas svabhujabalena paragajaghaṭānīkānām anekavijayī śaraṇ¡e!ṣiṇāṁ śaraṇam avaboddhā

⟨9⟩ ś¿a?strārtthattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ

⟨10⟩ paramabhaṭ¿y?ārakapādānuddhyāto mahārājadhruvasenaẖ kuśalī sarvvān eva svān āyuktakaviniyuktacāṭa-

⟨11⟩ bhaṭadrāṅgikamahattaradhruvasthānādhikaraṇ¿ī?kadāṇḍapāśikādīn anyā⟨ṁ⟩ś ca yathāsaṁbaddhyamānak¿a?n anu-

⟨12⟩ darśayaty astu vas saṁviditaṁ yathā mayā hastavapr¿a?aharaṇyām akṣasarakaprāveśya<dashPlain>-

⟨Page 2r⟩

⟨14⟩ dr¿a?⟨ṁ⟩gikamahattarabhaṭadhruvasthānādhikara¿n?adaṇḍapāśikād(ī)n anyā⟨ṁ⟩ś ca ya-

⟨15⟩ thāsambadhyamānakān anudarśayaty astu vas sa⟨ṁ⟩viditaṁ yathā mayā hastakavaprāhar¿a?ṇyaṁ kukkuṭagrā-

⟨16⟩ me yotilapratyayasītāpādāvarttaśa¿d?aṁ kūpaś ca hastakavapravāstavyabr¿a?hmaṇasacitiśa⟨r⟩mmaṇ¿a?

⟨17⟩ droṇ¿a?yanasagotrāyātharvvaṇasabrahmacāriṇ¿a? mātāpitroḥ puṇyāpyā⟨yanā⟩(t)manaś caih¿e?kāmuṣmi-

⟨18⟩ kayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putra-

⟨19⟩ p¡o!trānvayabhojyaṁ brahmadeyam anujñātaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ pra-

⟨20⟩ diśataḥ karṣāpayataḥ kṛṣato vā na kaiścit svalpāpy ābādhā kāryyāsmadvaṁśajair āgāminṛpa-

⟨21⟩ tibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ cāvekṣya sāmānyaṁ ca bh(ū)midānaphalam avagacchadbhi⟨R⟩

⟨22⟩ Iyam asmadanumatir anumant¿ā?vyā yaś cācchindyād ācchidyamānaṁ vānumodet sa pa(ṁ)cabhir mmahāp¿a? ~-

⟨23⟩ takais sopapātakais saṁyuktas syād ¿i?pi cātra vyāsagītaḥ ¿l?lloko bhavati ṣaṣṭiṁ var¿y?yasahasrā-

⟨24⟩ ṇi s(v)argge modati bhūmidaḥ [/*] ācchettā cānumantā ca tāny eva narake vased iti

⟨25⟩ svahasto mama mahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakena

⟨26⟩ saṁ 200 7 kārttika śu 7

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.