Kākhaṇḍki Kaṇvīrappa Temple Inscription of the reign of Taila II, Śaka 915

Version: (532692b), last modified (532692b).

Edition

⟨1⟩ [svasti samasta-bhuvanāśraya-pr̥thvī-vallabha-mahārājādhirāja]

⟨2⟩ [paramēśvara-para]ma-bhaṭṭārakaṁ satyāśraya-kuḷa-tiḷakaṁ cā[ḷukyābharaṇaṁ]

⟨3⟩ śrīmad-āhavamalla-dēva-vijaya-rājyaṁ uttarōttarāvr̥ddhi pravardhamāna[m ā]

⟨4⟩ caṁdrārkka-tārāṁbaraṁ saluttamire mā[nya]khēḍada nelevīḍinoḷ sukha[saṁ]-

⟨5⟩ kathā-vinōdadire rājyaṁ geyuttamire saka-varṣaṁ 915 neya jaya-[saṁ]-

⟨6⟩ vatsarada āṣāḍhad’ amavāsya Āditya-vāra-[sū]ryya-grahaṇad’ andu svasti

⟨7⟩ yama-niyama-maspādhyādhāraṇa-maunānuṣṭhāṇa-japasamādhi-[saṁ]-

⟨8⟩ pannar appa śrīmād uttamad’ agrahāraṁ kākaṇḍikey’ ūrroḍeya pramukha[ma]-

⟨9⟩ [hā]janam innūrvvarggē [pūrvva]svarūpadiṁ sarvva-namasyam appa [****]

⟨10⟩ śiḷā-śāsana-vyavastey entendaḍe | niya[ta]-mārgga[m-a]ryyadey eṁdu [****]

⟨11⟩ ṇtiṟuv’ ādaṁt’ ā Adaralliya daśavanthama [*****] nda savarmma[dē]va maryyāde [***]

⟨12⟩ kōlu [vīsa]v’ eṁṭu voṁdu mattar mmogeya [**] keyy vīsa [****]

⟨13⟩ vā moṭṭage karyianelakisara[maṁ] kākaṇḍigeyoḷ || ki [****] nasin’ oḷaṁ [**] ṁḍige pattu vīsa [***]

⟨14⟩ pokka[ḷi]yadu paṁcarasa-varjjamārcanā-bhōga [**] [sa]rbba-nama[śya]-

⟨15⟩ m eṟaḍu kirugo[ḷa]yī daṇḍamū[de]ydiḍe daṇḍa || Avivennade [pā]-

⟨16⟩ rvvyara ma[ne]-mānya visaka dēva-bhōgaru vaṇam ond’ intimam eyde kā-

⟨17⟩ pupeṟa vaṅav’ ellamaṁ takkudaruṁdaṁ nadeyisugellaṁ || inite pavaṅiṁ

⟨18⟩ [**] ya kāpina desagara siṁge mūṟu ponna nibanthaṁ mane-deṟeyo

⟨19⟩ [***] śi maneyire paḷe manege salike posamaneg’ arddha sthirav’ ā

⟨20⟩ [****] vibhudhāgra-gaṇyar abhayade mānyamaṁ mahā-dānigaḷ· niravadyar· ba-

⟨21⟩ hu-tarkka-śāstra-kuśaḷar vvēdāṁta-śikṣāparisphurita-brahma-vinōdar· [*]

⟨22⟩ kamaṁ [kē]ḷdeyde kākaṇḍikā-puradinnūrvvaru guṇa-praṇayadiṁ dhā-

⟨23⟩ trī-taḷaṁ baṇnikuṁ | sāmānyōyaṁ dharmma-sētur nr̥pāṇāṁ kālē kālē pālinī-

⟨24⟩ yō bhavadbhiḥ sarvvān ētān· bhāginaṟ pārtthivēndrāṁ bhūyō bhūyō yā-

⟨25⟩ catē rāmabhadraḥ|| bahubhir vvasudhā bhuktā [bhūri]bhiḥ sagarādibhiḥ ya-

⟨26⟩ sya yasya yadā bhūmi tasya tasya tadā phale || svadattaṁ paradattaṁ vā yō

⟨27⟩ harēti vasundharāṁ ṣaṣṭir-varṣa-sahasrāṇi viṣṭāyāṁ jāyatē kr̥miḥ ||

Bibliography

Primary

[L1978] Lakshminarayan Rao, N. 1978. South-Indian inscriptions. Volume XVIII: Bombay-Karnatak inscriptions: Volume III. With introductory notes in English. South Indian Inscriptions 18. New Delhi: Archaeological survey of India (Director-General). Pages 25–26.