Charter of Hering (870 Śaka)

Version: (cacef68), last modified (d5a100b).

Edition

⟨Face A: Front⟩

⟨A1⟩ svasti saka-vārṣătīta 87(0) jeṣṭa-māsa tithi sapta-

⟨A2⟩ [mī] śukla-pakṣa, ha, va, vr̥, vāra, Agneyastha, pŭrbaphalguṇa-

⟨A3⟩ -nakṣatra, toya-devatā, bajra-yoga, garaḍi-kăraṇa, Irikā

⟨A4⟩ divāsany ăjñă śrī mahārāja pu siṇḍok· śrī Ĭśănavikrama dharmo-

⟨A5⟩ t⟨t⟩uṅgadeva, tinaḍaḥ rakryān· mapiṅhe kaliḥ, rake hiṇo pu saha-

⟨A6⟩ sra, rake vka pu balīśvara, Umiṅsor· I rake kanuruhan· pŭdā, kumo-

⟨A7⟩ nakan· Ikanaṁ lmaḥ savaḥ kakaṭikān· I hriṁ vatak· margaṇuṁ vinavaniṁ va-

⟨A8⟩ huta hujuṁ, Ukurnya tampaḥ 4 suku 1 mvaṁ lmaḥ pomahanya tampa⟨⟨ḥ⟩⟩ 1 suku 1 simā-

⟨A9⟩ n· susukan· de samgat· margaṇuṁ pu daṅhil·⟨,⟩ panumbas· pu daṅhil· Irikaṁ

⟨A10⟩ savaḥ kakaṭikan· 5 su 9⟨,⟩ pratyekanikaṅ vaṁ ri hriṁ tinumbas· lmaḥnya

⟨A11⟩ Ikāṁ Iṁ pomahan· si sukat· mvaṁ si bhaṭikā Anak· saṁ sukat· putu-

⟨A12⟩ nya si cablut·⟨,⟩ si mevəḥ putu saṁ kuvu, si bəṅal· Anak· saṁ vipula, si vay(u)-

⟨A13⟩ ga, Anak saṁ bilak·, saṁ suruput· kapvanakan· saṁ sogata, saṁ daka, si lo(ca)-

⟨A14⟩ kāsok· Anak· saṁ codā, si muṅsil· Anak· saṁ baśri, si tatra mvaṁ si ta-

⟨A15⟩ mbəm· Anak saṁ talā, si paṇḍyāsan· Anak· saṁ loka, si travəl· Anak·

⟨A16⟩ saṁ chāyā, si turaṁ Anak· saṁ tapa⟨,⟩ si kaṣīṁ Anak· saṁ paravana, si cakuḍik· Ana-

⟨A17⟩ k· saṁ gusir·⟨,⟩ saṁ palū⟨,⟩ si ḍeṇḍa Anak· saṁ surupī, si tikas· Anak· saṁ ḍampil·⟨,⟩ si

⟨A18⟩ [ra](ja)ḥ Anak· saṁ kaḥ⟨,⟩ si dātī Anak[· sa](ja)man·⟨,⟩ saṁ bandəṁ Anak· saṁ pumpalī, si gigi-

⟨A19⟩ (s)· Anak· saṁ huraṁ, kaki jurvan· Anak· saṁ tira, si herruka Anak· saṁ bu-

⟨A20⟩ R̥t·⟨,⟩ si padvāla putu saṁ bāhutī, si sinti, mvaṁ si vijaya, si bala Anak· saṁ pula⟨,⟩

⟨A21⟩ si gañjut· Anak· saṁ kapi⟨,⟩ si tami Anak· saṁ jaman·, piṇḍa panumbas· samgat·-

⟨A22⟩ rgaṇuṁ pu daṅhil· Irikaṁ lmaḥniṁ samaṅkana 1 su 13 14⟨,⟩ kunaṁ pamahli pu

⟨A23⟩ daṅhil· Irikaṅ vihan·tan· I sira Arthahetoḥ saṁ prasăntamatiḥ su 11 paṅi-

⟨A24⟩ lu samgat· Anakbi dyaḥ pəṇḍəl· su 5, piṇḍa pamahli pu daṅhil· mvaṁ sira stri samgat·

⟨A25⟩ Anakbi dyah pəṇḍəl· Irikanaṁ vihantan· su 16⟨,⟩ mat(ə)(r) ta samgat· Anakbi dyaḥ pə-

⟨A26⟩ ṇḍəl· milu makadharmma Ika(ṁ) vihantan· kinalihannira, mvaṁ samgat· margaṇuṁ pu daṅhi-

⟨A27⟩ l· maveḥ ¿k? sira kāliḥ cihnāni pagəḥ denira humli Ikaṁ vihantan·⟨,⟩ ḍopāddhya

⟨A28⟩ I vtəḥ-vtəḥ InaṁsəAn· pasək· 4[,] sumrahākan· Ikaṁ pasak· I ḍopāddhya I vtəḥ-(vtəḥ)

⟨A29⟩ mandami kaki jurvan· saṁ hadyan· Akalambi haji saṁ bayaḥ I vadihati vineḥ pasak·

⟨A30⟩ 2 ku 2 I makudur· saṁ taja(ṁ) saṁ bvaṁ-bvaṁ vineḥ pasak· 2 ku 2 kinalihannira

⟨A31⟩ patiḥ nāyaka lampuran· I margaṇuṁ saṁ ra yasām· makaṅaran· kayu, maṁla(ge)

⟨A32⟩ (ṅarai?)n· d(vi?) [*] (ru?)ṁhu pramu(kha) vi(n)eḥ pasak· 2 k¿a? 2 kinabehanira, vahuta I mārgaṇuṁ

⟨A33⟩ nāyaka lampuran· sira hujuṁ maṅaran· (svādhyăyi?), (saṁkhu), piliḥ {hmā} mas· pramukha

⟨A34⟩ vineḥ pasak· 2 ku 2 kinabeḥhanya, matəhər· tikaṁ vihantan· maṁhiras·

⟨A35⟩ byaya, hinaryyasan· sinuśuk· m(va)ṁ Ika sĭmma samgat· mārgaṇuṁ pu daṁhi-

⟨A36⟩ [l·], pak(n)anikanaṁ sĭma, putrăṅ(śa) kali(l)irāna deniṅ anak· putu pu-

⟨A37⟩ [yut· muniṁ Antaḥ santāna pratisantāna][*********]

⟨Face B: Back⟩

⟨B1⟩ la[van· I]kanaṁ lma[ḥ su]su(k· ka)-

⟨B2⟩ kaṭikan· [********]{around 8 akṣ. lost} [ta]n· kolah-u-

⟨B3⟩ la(ḥ)ha {around 9 akṣ. lost} [maṅkana Iṣṭa](pra)[yo]ja_na śrī ma-

⟨B4⟩ hārāja {around 12 akṣ. lost} [samgat·] (margaṇuṁ Anuṁ)

⟨B5⟩ (ma) {around 10 akṣ. lost} (I)kiṁ lmaḥ savaḥ kakaṭikan· I (viha)-

⟨B6⟩ [ntan·] {around 12 akṣ. lost} [ta](n·) [katamāna de] saṁ mānak·

⟨B7⟩ katrīṇi, paṁkur, [tavān·,] tirip·, (piṅhe), vahuta [muAṁ saprakāraniṁ] maṅilala

⟨B8⟩ d[ra](v)ya haji(,) _(r)iṁ daṅū(,) [miśra parāmiśra], vulu-(vu)lu [prakā]ra, paṅuraṁ⟨,⟩ kriṁ, (p)aḍam·, manimpi-

⟨B9⟩ (ki), paranakan·, (l)i(m)us· galuḥ, paṁriñca, maṅhu(r)i(,) paraṁ, suṅka, dura, paṅaru-

⟨B10⟩ han·, taji, vatu tajam·, su_kun·, halu varaka, ra_kadut·, pi-

⟨B11⟩ nilai, kataṅgaran·, tapa haji, Air haji, malandaṁ, L̥ca, L̥b-la-

⟨B12⟩ b·, kalaṁkaṁ, kutak·, taṅkil·, tr̥pan·, saluIt·, vatu valaṁ, pamani-

⟨B13⟩ kan·⟨,⟩ maniga, sikpan·, rumban·, vilaṁ vanva, viji kavaḥ, tiṁkas·, māvī, manambaṅi, tuha

⟨B14⟩ (da)gaṁ, saṁhiran·, juru gosali, maṁrumbe, ma(ṁ)guñje(,) tuha⟨n⟩ nambi, tuhan· huñjəman·,

⟨B15⟩ [tu]han· juḍi, juru jalir·, pabisar·⟨,⟩ paguluṁ, mavuṁkunuṁ⟨,⟩ puluṁ paḍi, miśra hino, vli ha-

⟨B16⟩ (p)u, vli vaduṁ, vli tambaṁ, vli pañjut·, vli haR̥ṁ, palamak·⟨,⟩ pakalu(ṁ)kuṁ, Urutan·⟨,⟩ dampulan·⟨,⟩

⟨B17⟩ təpuṁ kavuṁ, suṁsuṁ⟨,⟩ paṅuraṁ, pasuk alas·, payuṅan·, sipat· bilu/ta\, juṅkuṁ, paṅin-aṅin·⟨,⟩

⟨B18⟩ pamavasya, hopan·, panrāṅān·, skar· tahun·⟨,⟩ panusuḥ, ma_haliman·,

⟨B19⟩ kḍi, valyan·, vidu· maṅiduṁ⟨,⟩ sambā_l·, sumbul·, hulun· haji, siṅgaḥ⟨,⟩

⟨B20⟩ pabr̥si, vatak· I jro, (I)tyevamādi tan tama rikanaṁ lmaḥ savaḥ sima kaka-

⟨B21⟩ (ṭi)kan· Ika tkeṁ pomahanya kevalya samgat· margaṇuṁ pu daṅhil·

⟨B22⟩ Ataḥ pramāna I _ sadr̥bya-ha_jinya kabeḥ, maṅkana Ikanaṁ sukhadu⟨ḥ⟩kha ka-

⟨B23⟩ (d)y aṅgan·_ni mayaṁ tan· mavvaḥ, valū rumambat· Iṁ na_tar·, vipati vaṅkay·

⟨B24⟩ kabunan·, rāḥ kasavur·, riṁ da_lan·, vak·capala, du(ḥ)hilattan·⟨,⟩ hidu

⟨B25⟩ kasira(t·,) Astacapala, mamijilakan· vuriniṅ kikir·⟨,⟩ mamuk·⟨,⟩ Amuṁpaṁ,

⟨B26⟩ lūdan·, tuta_n·⟨,⟩ Aṅśapratyaṅśa, ḍaṇḍa kuḍaṇḍa⟨,⟩ bhakḍi_ha_lādi, samga-

⟨B27⟩ t· margaṇuṁ pu daṅhil·, Ataḥ par(ā)_nani (sa)_dr̥_bya-hajinya, kunaṁ

⟨B28⟩ Ikanaṁ miśra mañamb(u)l·, mañavriṁ⟨,⟩ maṁlākha, mapahaṅan·, maṅapus·, ma-

⟨B29⟩ ṅubār· maṁgula, maṅdyun·, maṁhapū, maṁhaR̥ṁ, manula vuṁkuḍu, maṁluruṁ ma-

⟨B30⟩ gavai ruṁki, payuṁ vlu, mopiḥ, kajaṁ, magave kisi, mamubut· maṅa-

⟨B31⟩ [na]m-anam·, manavaṁ, ma_naṅkab·, mamisaṇḍuṁ manuk·, makala-kalā, ka-

⟨B32⟩ [pva] ya tri(bhă)(n·) dr̥bya-hajinya, saduman· mare samga_t· marga-

⟨B33⟩ [ṇuṁ] pu daṅhil·, saduman· mara Irikaṁ punta makmitan· sĭma⟨,⟩ sadu-

⟨B34⟩ [man ma]raha I saṁ maṅilala dr̥bya haji, miśra, maṁkana parṇnaḥny anugra-

⟨B35⟩ [ha] (śrī) mahārāja, I (sa)mgat· margaṇuṁ pu daṅhil· tlas· mapagəḥ

⟨B36⟩ [ta]n· kolah-ulaha de saṅ anāgata prabhu, mvaṁ piṅhe vahuta rā-

⟨B37⟩ [ma] nāyaka, pārtaya, hatur taliser· tka Iṁ dlāhaniṁ dlāha, k[u]-

⟨B38⟩ [naṁ] (A)siṁ Umulah-ula(ḥ) Ikaṁ lmaḥ savaḥ sĭma kakaṭikan· I hriṁ mvaṁ ta e-

⟨Face c: Proper Right⟩

⟨c1⟩ siddha laṅghana Iṅ a-

⟨c2⟩ (jña) haji Ikut· maṅka-

⟨c3⟩ na, ya saṅkanani prama-

⟨c4⟩ danya kna_na ya nigra(ha)

⟨c5⟩ 2 _ su 1

⟨c6⟩ mvaṁ saluIr·niṁ pa(ñ)ca-

⟨c7⟩ mahāpātaka bhu_kti-

⟨c8⟩ nya Iṁ sahasrakoṭi

⟨c9⟩ janma Iriku kāla ma-

⟨c10⟩ [ṅa]səAkən· samgat·

⟨c11⟩ margaṇuṁ pu daṅhi[l·]

⟨c12⟩ pasək·-pasək· I (śrī)

⟨c13⟩ mahārāja su 5 vḍ(iḥ)-

⟨c14⟩ han· yu 1 rakryan·

⟨c15⟩ mapiṅhe I _hi_-

⟨c16⟩ no pu sahasra, rake

⟨c17⟩ vka pu balisvara Ina⟨ṁ⟩-

⟨c18⟩ An· pasək·-pasək·

⟨c19⟩ su 1 4 vḍihan· yu

⟨c20⟩ 1 sovaṁ-sova_ṁ, rake

⟨c21⟩ sirikan· pu balyaṁ I-

⟨c22⟩ naṅsəAn· pasək·-pasə-

⟨c23⟩ 6 /vḍihan·\ yu 1 rakai ka-

⟨c24⟩ nuruhan· pŭ_dā, samga-

⟨c25⟩ t· pikatan· pu sita

⟨c26⟩ InaṁsəAn· pasək·-

⟨c27⟩ -pasək· 1, vḍihan·

⟨c28⟩ yu 1 sovaṁ-sovaṁ [ti]-

⟨c29⟩ ruAn· ḍapunta tarit[i]-

⟨c30⟩ p· Ina⟨ṁ⟩səA_n· pasə-

⟨c31⟩ k·-pasək· 5 vḍi[han·] yu 1

⟨c32⟩ vuru tuṅgal· pu baccha pu-

⟨c33⟩ lu vatu pu tikas· I_na⟨ṁ⟩-

⟨c34⟩ səAn· pasək· 3 ma (8) vḍi-

⟨c35⟩ han· yu 1 sovaṁ I rake

⟨c36⟩ (ha)lāran· pu biṅuṁ Ina⟨ṁ⟩-

⟨c37⟩ An· pasək· (su) 2 1

⟨c38⟩ vḍihan· yu 1 maṅhuri pu sa-

⟨c39⟩ daya, laṁ_kā pu ba_b(r)u Ina⟨ṁ⟩-

⟨c40⟩ səAn· pasək· 2 4 vḍi⟨han·⟩

⟨c41⟩ hle 1 sovaṁ I vadihati _

⟨c42⟩ pu dinakara, Akudur· pu dv(ā)-

⟨c43⟩ ja Ina⟨ṁ⟩səAn· pasək· 2

⟨c44⟩ {1 akṣ. lost} vḍihan· yu 1 sovaṁ I

⟨c45⟩ [tu](h)an·n i vadihati 2 mi-

⟨c46⟩ [ra-mira](ḥ U)ta[m]ba(,) _ hala-

⟨Face d: Proper Left⟩

⟨d1⟩ [ran·] lbur· poḥ, tu[han·]-

⟨d2⟩ n i makudur 2 saṁ va-

⟨d3⟩ tu valaiṁ saṁṅ ula(da)-

⟨d4⟩ (n)· vineḥ pasək· mā

⟨d5⟩ (5) vḍihan· hle 1 so-

⟨d6⟩ vaṁ_-sovaṁ, paṅuraṁni

⟨d7⟩ vadihati saṁ dulaṁ, manu-

⟨d8⟩ (gu) saṁ sa(ja)ti, paṅuraṁ I

⟨d9⟩ _ makudur· saṁ ra(ma)-

⟨d10⟩ _jha, manuṅ(gū) saṁ (kuntur·)

⟨d11⟩ vineḥ pasə_k· 5

⟨d12⟩ vḍihan· hle 1 sovaṁ-

⟨d13⟩ -sovaṁ, panumbas· {2 akṣ. ille.}

⟨d14⟩ minī (si)ra vadi[ha]ti pu ku-

⟨d15⟩ māmpaḥ malo

⟨d16⟩ su 1 8 paṅL̥bu-

⟨d17⟩ tusnikanaṁ kaṭik· samgat·

⟨d18⟩ vadihati su 3

⟨d19⟩ panumbas· Irika sarbva-

⟨d20⟩ -saji I saṁ kudur· su

⟨d21⟩ 8 saṁ tuhan· I pakara-

⟨d22⟩ ṇan· makabeḥhan·

⟨d23⟩ juru kanayakan I ha-

⟨d24⟩ ji pu kuṇḍuṁ, juru vadvā ra-

⟨d25⟩ rai rakai _ sumbud· juru

⟨d26⟩ kalula saṁ ma_ṅalaha-

⟨d27⟩ kan·, citralaikha saṁ lu-

⟨d28⟩ mku ḍaṅ hvan·, parujar· I

⟨d29⟩ hino kaṇḍamuhi ḍaṅ a-

⟨d30⟩ cāryya basu I vka vi_ri-

⟨d31⟩ di ḍaṅ acāryya niścaya

⟨d32⟩ I sirikan· hujuṅ galuḥ saṁ

⟨d33⟩ harivaṅsa I maḍaṇḍər· ḍa-

⟨d34⟩ ṅ acāryya pr̥thu, I bavaṁ

⟨d35⟩ ḍaṅ acāryya netra, I kanu-

⟨d36⟩ ruhan· saṁ ra _ majha I tiruA-

⟨d37⟩ n· sumuḍa_ _n· saṁ ⟨Ā⟩tmāśī(va)

⟨d38⟩ I vadihati saṁ ba_ñaṁ{1 akṣ. lost}

⟨d39⟩ I makudur· saṁ ra kəvəl· I

⟨d40⟩ (tv)itavan· {2 akṣ. illegible} vinaiḥ pasək·-

⟨d41⟩ -pasək· 5 k(i)nabaiḥ – –-

⟨d42⟩ ha, cetralaikha I śrī ma[hāra]-

⟨d43⟩ ja rake hambulu pu (b)ra{1 akṣ. illegible}{1 akṣ. lost}

⟨d44⟩ baruk· A(ṁ)_kadudu(t·) {2 akṣ. lost}-

⟨d45⟩ maṇa vineḥ pasək· 1 [ki]-

⟨d46⟩ nabaiḥhannira piṅhai r(u)j(u)

⟨d47⟩ (la) (va)śa pa[sək]· 3 {around 4 akṣ. lost}-

⟨d48⟩ (ka)n· vin(ai)ḥ pasak· {1 akṣ. illegible}

Apparatus

⟨A12⟩ cablut· • Perhaps cabluk·? Cf. ModJ cubluk.

⟨A13⟩ maṁruput· • suṁruput· B HT, maṁruput· C.

Bibliography

Secondary

Damais, Louis-Charles. 1955. “Études d’épigraphie indonésienne, IV: Discussion de la date des inscriptions.” BEFEO 47, pp. 7–290. DOI: 10.3406/befeo.1955.5406. [URL]. Page 182.

Eade, J. C. and Lars Gislén. 2000. Early Javanese inscriptions: A new dating method. Handbuch der Orientalistik. 3. Abt., Südostasien 10. Leiden: Brill. Pages 61–62.