Grant n°3: Eleven Land-Grants of the Chalukyas of Aṇhilvād

Version: (36f4c51), last modified (8b980cc).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩

⟨2⟩

⟨3⟩

⟨4⟩

⟨5⟩

⟨6⟩

⟨7⟩

⟨8⟩

⟨9⟩

⟨10⟩

⟨11⟩

⟨12⟩

⟨13⟩

⟨14⟩

⟨15⟩

⟨16⟩

⟨17⟩

⟨18⟩

⟨19⟩

⟨Page 2r⟩

⟨20⟩

⟨21⟩

⟨22⟩

⟨23⟩

⟨24⟩

⟨25⟩

⟨26⟩

⟨27⟩

⟨28⟩ uktaṁ ca bhaga-

⟨29⟩ vatā vyāsena|| saṣṭiṁ varṣa–sahasrāṇi svargge tiṣṭhati bhūmidaḥ|| Ācchettā cānumaṁtā ca tāny eva [*]-

⟨30⟩ rake vaset 1 yānīha dattāni purā narendrair dānāni dharmmārtha-yaśas-karāṇi| nirmālya-vā-

⟨31⟩ ni-pratimāni tāni ko nāma sādhuḥ punar ādadīta| 2 (sva-dattāṁ pa)ra-dattāṁ vā yo hareta vasundharāṁ|

⟨32⟩ sa viṣṭhāyāṁ kr̥mir bhūtvā (pitr̥bhiḥ saha majjati)| 3 bahubhir vasudhā bhuktā rājabhiḥ sagarādi-

⟨33⟩ bhiḥ| yasya yasya yadā bhūmi⟨s⟩ tasya tasya tadā phalaṁ| 4 dattvā bhūmiṁ bhāvinaḥ pārthivendrān bhūyo

⟨34⟩ bhūyo yācate rāmabhadraḥ sāmānyo ’yaṁ dāna-dharmo nr̥pāṇāṁ sve sve kāle pālanīyo bhavadbhiḥ|

⟨35⟩ likhitam idaṁ śāsanaṁ kāyaschānvayaprasūtamahākṣapaṭalika

⟨36⟩

Bibliography

Primary

[B] Bühler, Johann Georg. 1877. “Eleven Land-Grants of the Chalukyas of Aṇhilvād, a Contribution to the History of Gujarat.” IA 6, pp. 180–214. Item 3, pages 194–195.