Copper Plate at Melukoṭe

Version: (36f4c51), last modified (8b980cc).

Edition

⟨Page 1v⟩

idakke dharmma-sākṣigaḷu Āditya-candrāv anilo ’nalaś ca dyaur bhūmir āpo hṛdayaṁ yamaś ca | ahaś ca rātriś ca ubhe ca sandhye dharmasya jānāti narasya vṛttaṁ || ekaiva bhaginī loke sarveṣām eva bhūbhujāṁ | na bhojyā na kara-grāhyā vipra-dattā vasundharā || sva-dattād dviguṇaṁ puṇyaṁ para-dattānupālanaṁ| para-dattāpahāreṇa sva-dattaṁ niṣphalaṁ bhaveT|| Ādityā vasavo rudrāḥ brahmā somo hutāśanaḥ| nārāyaṇaś ca bhagavān abhinandanti bhūmipaṁ|| Indraḥ pṛicchati caṇḍālīṁ kiṁ idaṁ pacyate tvayā | śva-māṁsaṁ surayā siktaṁ kapālena citāgninā|| deva-brāhmaṇa-vittāni balād apaharanti cet| teṣāṁ pāda-rajo-bhītyā carmaṇā pihitaṁ mayā|| na viṣaṁ viṣam ity āhuḥ brahma-svaṁ viṣam ucyate | viṣam ekākinaṁ hanti brahma-svaṁ putra-pautrakaṁ || dāna-pālanayor madhye dānāc chreyo’nupālanaṁ | dānāt svargam avāpnoti pālanād acyutaṁ padaṁ || sva-dattāṁ para-dattāṁ vā yo hareta vasundharāṁ | ṣaṣṭi-varuṣa-sahasrāṇi viṣṭhāyāṁ jāyate krimiḥ || balād dattāṁ balād bhuktāṁ bālād yānvāpi lekhitān| pūrvāparakṛitān āryā akṛitān manur abravīt|| kalau kārtayugaṁ dharmmaṁ yo naraḥ karttum ichati| svāmi-drohīti taṁ matvā taṁ naraṁ bādhate kaliḥ|| rākṣasāḥ kalim āśritya jāyante brahma-yoniṣu| brāhmaṇān eva bādhante tatrāpi śrotriyān kṛiśān||

Commentary

Mysore District

Bibliography

Primary

[R] Rice, Benjamin Lewis. 1894. Inscriptions in the Mysore district (part I). Epigraphia Carnatica 3. Bangalore: Mysore Government Press. Page 84.

Secondary

Sircar, Dines Chandra. 1965. “Stanzas on Bhūmi-dāna quoted in Raja-śāsanas, Appendix II.” In: Indian epigraphy. Delhi: Motilal Banarsidass, pp. 170–201. Appendix II, note 5, page 175.