Majhgawam Charter of Hastin, year 191

Version: (5db8968), last modified (5db8968).

Edition

Seal

⟨1⟩ śrī¡r-mm!ahārāja-hastinaḥ

Plates

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ namo mahādevāya|| svasty⟨.⟩ eka-navaty-uttare ’bda-śate gupta-nr̥pa-rājya-bhuktau śrīmati pravarddhamāna-

⟨2⟩ mahā-caittra-sam¡b!atsare māgha-māsa-bahula-pakṣa-tr̥tīyāyām⟨.⟩ asyā(ṁ) sam¡b!atsara-māsa-divasa-pūrvvā-

⟨3⟩ yāṁ nr̥pati-parivrājaka-kulotpannena mahārāja-devāḍhya-pranaptrā mahārāja-śrī-prabhaṁjana-naptrā mahā-

⟨4⟩ rāja-śrī-dāmodara-sutena go-sahasra-hasty-aśva-hiraṇyāneka-bhūmi-pradena guru-pitr̥-mātr̥-pūjā-

⟨5⟩ -tatpareṇātyanta-deva-vrāhmaṇa-bhaktenāneka-samara-śata-vijayinā sva-vaṁśāmoda-kareṇa mahā-

⟨6⟩ rāja-śrī-hastinā mahādev¡i!-devasukh¡a!-vijñaptyā vālugarttā nāma grāmaḥ pūrvvāghāṭa-pariccheda-ma-

⟨7⟩ ryādayā sodraṅgaḥ soparikaro ’c¿a?ṭa-bhaṭa-prāveśyaḥ mātā-pittror ātmanaś ca puṇyābhivr̥ddhaye mahāde-

⟨8⟩ v¡i!-devasukhāṁ ca svargga-sopāna-paṅktim āropayatā Aupamanyava-sagotrebhyaś chandoga-kauthuma-

⟨9⟩ -sabrahmacāribhyo ’m¿i?bhy¿a? brāhmaṇebhyaḥ govindasvāmi~-gomikasvāmi_-devasvāmibhyaḥ putra-pau-

⟨10⟩ trānvayopabhogyas tāmra-śāsanenāgrāhāro ’tisr̥ṣṭaḥ caura-varjjaM tad asmat-kulotthair mmat-pāda-

⟨11⟩ -piṇḍopajīvibhir vvā kālāntareṣv api na vyāghātaḥ karaṇīyaḥ⟨.⟩ Evam ājñ¡ā!pte yo ’nyathā

⟨12⟩ kuryāt tam ahaṁ dehāntara-gato ’pi mahatāvaddhyānena nirddaheyam uktaṁ ca bhagavatā parama-

⟨Page 2r⟩

⟨13⟩ [r][i]ṇā veda-vyāsena vyāsena|| pūrvva-dattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira mahī⟨ṁ⟩

⟨14⟩ mahimatāṁ śreṣṭha dānāc chreyo nupālanaṁ| vahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ ya-

⟨15⟩ sya yasya yadā bhūmis tasya tasya tadā phalaṁ ṣaṣṭiṁ varṣa-sahasr(ā)ṇi svargge modati bhūmidaḥ

⟨16⟩ Ākṣeptā cānumantā ca tāny eva narake vaseT sva-dattāṁ para-dattām ¿b?ā yo hareta vasundharāM

⟨17⟩ sa viṣṭhāyāṁ ¿kkri?mir bhūtvā pitr̥bhiḥ saha majjate apānīyeṣv araṇyeṣu śuṣka-koṭara-vāsinaḥ

⟨18⟩ kr̥ṣnāhayo bhijāyante pūrvva-dāyaṁ haranti ye|| likhitañ ca vakkrāmātya-pranaptr̥-naptrā

⟨19⟩ bhogika-naradatta-pranaptrā ravidatta-naptrā sūryadatta-puttreṇa mahā- sāndhiviggrahika-

⟨20⟩ -vibhudatteneti⟨.⟩ mahāvalādhikr̥ta-nāgasi¿ṅ?ho dūtakaḥ sambat 100 90 1

⟨21⟩ māgha di 3

⟨Page 2v⟩

Apparatus

⟨6⟩ vālugarttā ⬦ vālugartto F.

Bibliography

Primary

[F] Fleet, John Faithfull. 1888. Inscriptions of the early Gupta kings and their successors. First edition. Corpus Inscriptionum Indicarum 3. Calcutta: Superintendent of Government Printing. Pages 106–109, item 23.