Vilaṉūr grant, Śaka year 1703

Version: (f6dda46), last modified (2308cbf).

Edition

⟨Page 1r⟩

...

⟨Page 1v⟩

⟨1v15=46⟩ pāramparaiyāy Āṇṭaṉu-

⟨1v16=47⟩ pavittu-k koḷvār ākavum Inta taṟmattai paripālaṉam paṇṇiṉa pēr

⟨1v17=48⟩ keṅ¿r?aiyilum cētuvilēyu⟨m⟩ kōṭi kaṉ⟨⟨ṉikā⟩⟩-tāṉamum kōṭi piṟama-piṟatiṭ-

⟨1v18=49⟩ ṭaiyuṅ kōṭi civaliṅka-piṟatiṭṭaiyum paṇṇiṉa pala⟨⟨ṉ⟩⟩ai yaṭaivār-

⟨1v19=50⟩ kaḷ Inta taṟ⟨mattu⟩kku yātāmoruvar vikātam paṇṇiṉa pēr keṅkai-k

⟨1v20=51⟩ karaiyilē cētuvilē mātā pitā kuruvaivatai paṇṇiṉa to-

⟨1v21=52⟩ ṣattai yaṭaivār ākavum svadattād dviguṇam· puṇyam· paradattā

⟨1v22=53⟩ nupālanam· | paradattāpahārēṇ¿ā? svadattam· niṣphalam· bhavēt·||

⟨1v23=54⟩ dānapālanayōr mmaddhyē dānāc chreyo ’nupālanam· | dānāt svarga

⟨1v24=55⟩ m avāpnōti pālanād acyutam· padam· || Ekaika bhaginī lok

⟨1v25=56⟩ e sarvveṣām ¿i?va bhūbhujām· | nā bhōjyā na ¿ga?ragrāhyā vipradattā va

⟨1v26=57⟩ sundharā || Inta-p paṭikku pokkicam Ātiṉārāyaṇa piḷḷai makaṉ

⟨1v27=58⟩ taḷavāttāṉ cavātu paṭikku vēlāyutam kaiyeḻuttu

Translation by Margherita Trento

⟨1–2⟩ ....

Bibliography

Edited in Kiruṣṇamūrtti 2000 (no. 30). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition is by Margherita Trento (2025), based on EFEO photographs (2015).

Primary

[K] Kiruṣṇamūrtti, Ca. 2000. Tiruvāvaṭutuṟai ātīṉac ceppēṭu. Citamparam: Ā. Uṇṇāmalai. Pages 128–131, item 30.