Utayēntiram plates, time of Parāntaka I Cōḻa, year 15

Editor: Emmanuel Francis.

Identifier: DHARMA_INSTamilNadu01001.

Hand description:

No distinction between e and ē, nor between o and ō.

Languages: Sanskrit, Tamil.

Repository: Tamil Nadu (varia) (tfa-tamilnadu-epigraphy).

Version: (ff531c4), last modified (ff531c4).

Edition

Seal

⟨1⟩ prabhumeru

Plates

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1v1=1⟩ svasti śr¡i!⟨ī⟩

I. Vasantatilakā

yasyāṣṭa-mū⟨r⟩ttir abhavat· svayam-arddha-mū⟨r⟩tti⟨r⟩

a

yyan-nābhi-paṁ⟨2v1=2⟩kaja-bh¿ū?⟨a⟩v¿o?⟨ā⟩ jagatām· prasūtiḥ

b

yasyāniśam· prathama-vāg vivṛ⟨3v1=3⟩ṇoti tatvaṁ

c

sa śr¿i?⟨ī⟩-dharo diśatu viśva-pati⟨ḥ⟩ śriya¿m·?⟨ṁ⟩ va⟨ḥ⟩ |||

d

... ⟨Page 2r⟩ ⟨2r1=8⟩ ⟨Page 2v⟩ ⟨2v1=15⟩ ⟨Page 3r⟩ ⟨3r1=23⟩ ⟨Page 3v⟩ ⟨3v1=32⟩ ⟨Page 4r⟩ ⟨4r1=40⟩ ⟨Page 4v⟩ ⟨4v1=48⟩ ⟨Page 5r⟩ ⟨5r1=56⟩ ⟨Page 5v⟩ ⟨5v1=64⟩ ṇā nṛipeṇa

XXV. Vasantatilakā

puṇyaṁ samaṁ kṛitavatāM parirakṣatāñ ca

a

ta⟨5v2=65⟩d raksateti sa parāntaka Ekavīra⟨ḥ⟩

b

Āgāmina⟨ḥ⟩ kṣitipatin· ⟨5v3=66⟩ praṇamaty ajasram

c

mūrddhnā sm¿ā?⟨a⟩rāricaraṇāM bujaśekhareṇa ||

d
XXVI. Anuṣṭubh

⟨5v3=67⟩ bhūmiṁ sa dattavān asmai

a

ka¿ṭ?⟨ḍ⟩aikkoṭṭūr iti śrutām·

b

Udayenducaturvve⟨68⟩di-

c

maṁgalāya ca pārtthiva⟨ḥ⟩

d
XXVII. Anuṣṭubh

Atra vidyādh¿i?⟨a⟩rīpaṭṭi⟨r⟩

a

ddevapaṭṭir iti ⟨69⟩ śrutam·

b

Etat paṭṭi-dvayaṁ pūrvvaṁ

c

bhujyamānan digam¿p?⟨b⟩araiḥ

d
XXVIII. Anuṣṭubh

dvayam eta¿t·?⟨d⟩ ⟨5v7=70⟩ vihāyātra

a

dattavāṁś ca sa pārtthivaḥ

b

Eta¿t·?⟨d⟩ dvayaṁ prasiddhaṁ hi

c

pūrvvaṁ ⟨5v8=71⟩ kṣapaṇakānvitam·

d

matirai koṇṭa kō-p-parakēsarivarmmaṟku yāṇṭu ⟨Page 6r⟩ ⟨6r1=72⟩ patiṉ aint-āvataṟku

cempiyaṉ māvalivāṇarāyar viṇṇappattā⟨73⟩ṟ perumāṉaṭikaḷ tam pēerāṟ ceyta brahmadeyam paṭuvūr-k-kōṭṭattu mēl-aṭai⟨74⟩yāṟu-nāṭṭu-k kaṭai-k-koṭṭūrai Udayacantira-maṅkalattoṭēy kūṭa vīra-nārāyaṇa-c-ceri⟨75⟩y-eṉṟu brahmadeyañ ceytamaiyill itaṟku-k

  • kīḻ-pāṟk’ ellai pālāṟṟiṉ ki⟨76⟩ḻakkil iṭaiyāṟṟukkollaiyiṉ kīḻai yālamumm itaṉ teṟku nōkki-c ce⟨77⟩lla marutumm itaṉ ṟeṟku nōkki-c cella viṇṇamaṅkalattār-ērik⟨78⟩ku-p pāynta vayirakkālun
  • teṉ-kīḻ-pāṟk’ ellai pālāṟun
  • teṉ-pāṟk’ el⟨79⟩lai Eṭṭippuñciyumm itaṉ mēṟku nōkki y-ēṟi-c ciṟṟariyūr-p-pāḻiṉ vaṭa⟨80⟩kkiṟ paḷḷamumm itaṉ mēṟku nōkki y-ēṟa viṇṇa-p-puliyaṉ-ēriyiṉ kīḻ⟨81⟩kaṭaikkompiṉ ālamumm itaṉ mēṟku nōkki y-ēṟa neṭuṅ-kaḷar muṭa-vem(pu)⟨Page 6v⟩⟨6v1=82⟩mm itaṉ mēṟk’ ēṟap puṉaṟceṭumm itaṉ mēṟk’ eṟa Iṇṭaṅkuṟukkiyiṉ ⟨83⟩ teṟkiṟ p¿(ū)?⟨u⟩talumm itaṉ mēṟk’ ēṟa periya malai-y-aḷavum
  • mēl-pāṟk’ e⟨84⟩llai Olikkum pāṟaiyumm itaṉ vaṭakku nōkki-c ceṉṟu mu-p-peṇ⟨85⟩ṭirkuṟukkiyumm itaṉ vaṭakku nōkki-c ceṉṟu kutirai-vaṭiyumm i⟨86⟩taṉ
  • vaṭa-pāṟk’ ellai y-atiyamāṉ-muṇṭaiyumm itaṉ kiḻakku ⟨87⟩ nōkki y-iḻiyap piṭāmpuḻaiyumm itaṉ kiḻakku nōkki y-iḻiya⟨88⟩-k kurāṅkuṭṭaiyumm itaṉ kiḻakku nokki y-iḻiya v-or-erumai-c-cariyumm i⟨89⟩taṉ kiḻakku nōkki y-iḻiya kaṅkāyaṉ-ēri vaṭakkil ālattōṭ’ aṭai mēṭumm i⟨90⟩taṉ kiḻakku nōkki y-iḻiya periya kaṉṉarampumm itaṉ kiḻakku nōkki y-iḻiya-k⟨91⟩kallāli-y-ōṭ’ aṭai-p paṭar pāṟaiyumm itaṉ kiḻakku nōkki y-iḻiya periya turi⟨Page 7r⟩⟨7r1=92⟩ñcilumm itaṉ kiḻakku nōkki y-iḻiya-p paṭar pāṟaiyumm itaṉ kiḻakku nōkki⟨93⟩y-iḻiya turiñcilōṭ’ aṭai-k kaṟkuṟumpumm itaṉ kiḻakku nōkki y-iḻiya moṭṭai⟨94⟩-k-kuṟukkiyiṉ vaṭa-mēṟkiṟ ṟaṇa-k-koṭṭai-k-kuṭṭaiyum moṭṭai-k-kuṟukkiyiṉ ⟨95⟩ mattakattu-p paṭar pāṟaiyumm itaṉ kiḻakku nōkki y-iḻiya-k kārai kaṭaṟumm ita⟨96⟩ṉ kiḻakku nōkki y-iḻiya-p pālāṟṟ’ aḷavum

Ip-paricu nāṭṭaikkūṭṭi nila⟨97⟩naṭappittu-k kalluṅ kaḷḷiyu nāṭṭi paḻam paḷḷiccantam-āṉa viccā⟨98⟩tiripaṭṭiyun tēvarpaṭṭiyum-āṉa Ivv-iraṇṭu paṭṭiyu nīkki In-nāṟ-pāl-el⟨99⟩laiyuḷḷum Uṇṇilam oḻiv’ iṉṟi Āyirappuraviṉāl Utaya⟨ca⟩ntiramaṅka⟨100⟩lattāṟkey kūṭa Ip-paricēy Aṟai-y-ōlai-p-paṭi śāsaṉañ ceyvittu-k⟨101⟩kuṭuttēṉ cempiyaṉ māvalivāṇarāyaṉ-ēṉ

On namo nārāyaṇāya (||)

⟨Page 7v⟩

Bibliography

Edited and translated in Hultzsch 1895 (SII 2.76), with visual documentation.

This edition by Emmanuel Francis.

Primary

[SII] Hultzsch, Eugen Julius Theodor. 1895. South-Indian inscriptions: Tamil inscriptions of Rajaraja, Rajendra-chola, and others in the Rajarajesvara temple at Tanjavur. Volume II, Part III: Supplement to the first and second volumes. South Indian Inscriptions 2.3. Madras: Government Press. Pages 375–390, item 76.