Utayēntiram plates, time of Parāntaka I Cōḻa, year 15

Version: (945c2a7), last modified (de20045).

Edition

Seal

⟨1⟩ prabhumeru

Plates

⟨Page 1r⟩

⟨Page 1v⟩

⟨1v1=1⟩ svasti śr¡i! yasyāṣṭa-mū⟨r⟩ttir abhavat· svayam-arddha-mū⟨r⟩tti⟨r⟩ yyan-nābhi-paṁ-

⟨2v1=2⟩ kaja-bh¿ū?v¿o? jagatām· prasūtiḥ yasyāniśam· prathama-vāg vivṛ-

⟨3v1=3⟩ ṇoti tatvaṁ sa śr¿i?-dharo diśatu viśva-pati⟨ḥ⟩ śriya¿m·? va⟨ḥ⟩ ||| ...

⟨Page 2r⟩

⟨2r1=8⟩

⟨Page 2v⟩

⟨2v1=15⟩

⟨Page 3r⟩

⟨3r1=23⟩

⟨Page 3v⟩

⟨3v1=32⟩

⟨Page 4r⟩

⟨4r1=40⟩

⟨Page 4v⟩

⟨4v1=48⟩

⟨Page 5r⟩

⟨5r1=56⟩

⟨Page 5v⟩

⟨5v1=64⟩ ṇā nṛipeṇa puṇyaṁ samaṁ kṛitavatāM parirakṣatāñ ca ta-

⟨5v2=65⟩ d raksateti sa parāntaka Ekavīra⟨ḥ⟩ Āgāmina⟨ḥ⟩ kṣitipatin·

⟨5v3=66⟩ praṇamaty ajasram mūrddhnā sm¿ā?rāricaraṇāM bujaśekhareṇa ||

⟨5v4=67⟩ bhūmiṁ sa dattavān asmai ka¿ṭ?aikkoṭṭūr iti śrutām· Udayenducaturvve-

⟨5v5=68⟩ dimaṁgalāya ca pārtthiva⟨ḥ⟩ Atra vidyādh¿i?rīpaṭṭi⟨r⟩ ddevapaṭṭir iti

⟨5v6=69⟩ śrutam· Etat paṭṭi-dvayaṁ pūrvvaṁ bhujyamānan digam¿p?araiḥ dvayam eta¿t·?

⟨5v7=70⟩ vihāyātra dattavāṁś ca sa pārtthivaḥ Eta¿t·? dvayaṁ prasiddhaṁ hi pūrvvaṁ

⟨5v8=71⟩ kṣapaṇakānvitam· matirai koṇṭa kō-p-parakēsarivarmmaṟku yāṇṭu

⟨Page 6r⟩

⟨6r1=72⟩ patiṉ aint-āvataṟku cempiyaṉ māvalivāṇarāyar viṇṇappattā-

⟨6r2=73⟩ ṟ perumāṉaṭikaḷ tam pēerāṟ ceyta brahmadeyam paṭuvūr-k-kōṭṭattu mēl-aṭai-

⟨6r3=74⟩ yāṟu-nāṭṭu-k kaṭai-k-koṭṭūrai Udayacantira-maṅkalattoṭēy kūṭa vīra-nārāyaṇa-c-ceri-

⟨6r4=75⟩ y-eṉṟu brahmadeyañ ceytamaiyill itaṟku-k kīḻ-pāṟk’ ellai pālāṟṟiṉ ki-

⟨6r5=76⟩ ḻakkil iṭaiyāṟṟukkollaiyiṉ kīḻai yālamumm itaṉ teṟku nōkki-c ce-

⟨6r6=77⟩ lla marutumm itaṉ ṟeṟku nōkki-c cella viṇṇamaṅkalattār-ērik-

⟨6r7=78⟩ ku-p pāynta vayirakkālun teṉ-kīḻ-pāṟk’ ellai pālāṟun teṉ-pāṟk’ el-

⟨6r8=79⟩ lai Eṭṭippuñciyumm itaṉ mēṟku nōkki y-ēṟi-c ciṟṟariyūr-p-pāḻiṉ vaṭa-

⟨6r9=80⟩ kkiṟ paḷḷamumm itaṉ mēṟku nōkki y-ēṟa viṇṇa-p-puliyaṉ-ēriyiṉ kīḻ-

⟨6r10=81⟩ kaṭaikkompiṉ ālamumm itaṉ mēṟku nōkki y-ēṟa neṭuṅ-kaḷar muṭa-vem(pu)-

⟨Page 6v⟩

⟨6v1=82⟩ mm itaṉ mēṟk’ ēṟap puṉaṟceṭumm itaṉ mēṟk’ eṟa Iṇṭaṅkuṟukkiyiṉ

⟨6v2=83⟩ teṟkiṟ p¿(ū)?talumm itaṉ mēṟk’ ēṟa periya malai-y-aḷavum mēl-pāṟk’ e-

⟨6v3=84⟩ llai Olikkum pāṟaiyumm itaṉ vaṭakku nōkki-c ceṉṟu mu-p-peṇ-

⟨6v4=85⟩ ṭirkuṟukkiyumm itaṉ vaṭakku nōkki-c ceṉṟu kutirai-vaṭiyumm i-

⟨6v5=86⟩ taṉ vaṭa-pāṟk’ ellai y-atiyamāṉ-muṇṭaiyumm itaṉ kiḻakku

⟨6v6=87⟩ nōkki y-iḻiyap piṭāmpuḻaiyumm itaṉ kiḻakku nōkki y-iḻiya-

⟨6v7=88⟩ -k kurāṅkuṭṭaiyumm itaṉ kiḻakku nokki y-iḻiya v-or-erumai-c-cariyumm i-

⟨6v8=89⟩ taṉ kiḻakku nōkki y-iḻiya kaṅkāyaṉ-ēri vaṭakkil ālattōṭ’ aṭai mēṭumm i-

⟨6v9=90⟩ taṉ kiḻakku nōkki y-iḻiya periya kaṉṉarampumm itaṉ kiḻakku nōkki y-iḻiya-k-

⟨6v10=91⟩ kallāli-y-ōṭ’ aṭai-p paṭar pāṟaiyumm itaṉ kiḻakku nōkki y-iḻiya periya turi-

⟨Page 7r⟩

⟨7r1=92⟩ ñcilumm itaṉ kiḻakku nōkki y-iḻiya-p paṭar pāṟaiyumm itaṉ kiḻakku nōkki-

⟨7r2=93⟩ y-iḻiya turiñcilōṭ’ aṭai-k kaṟkuṟumpumm itaṉ kiḻakku nōkki y-iḻiya moṭṭai-

⟨7r3=94⟩ -k-kuṟukkiyiṉ vaṭa-mēṟkiṟ ṟaṇa-k-koṭṭai-k-kuṭṭaiyum moṭṭai-k-kuṟukkiyiṉ

⟨7r4=95⟩ mattakattu-p paṭar pāṟaiyumm itaṉ kiḻakku nōkki y-iḻiya-k kārai kaṭaṟumm ita-

⟨7r5=96⟩ ṉ kiḻakku nōkki y-iḻiya-p pālāṟṟ’ aḷavum Ip-paricu nāṭṭaikkūṭṭi nila-

⟨7r6=97⟩ naṭappittu-k kalluṅ kaḷḷiyu nāṭṭi paḻam paḷḷiccantam-āṉa viccā-

⟨7r7=98⟩ tiripaṭṭiyun tēvarpaṭṭiyum-āṉa Ivv-iraṇṭu paṭṭiyu nīkki In-nāṟ-pāl-el-

⟨7r8=99⟩ laiyuḷḷum Uṇṇilam oḻiv’ iṉṟi Āyirappuraviṉāl Utaya⟨ca⟩ntiramaṅka-

⟨7r9=100⟩ lattāṟkey kūṭa Ip-paricēy Aṟai-y-ōlai-p-paṭi śāsaṉañ ceyvittu-k-

⟨7r10=101⟩ kuṭuttēṉ cempiyaṉ māvalivāṇarāyaṉ-ēṉ On namo nārāyaṇāya (||)

⟨Page 7v⟩

Bibliography

Edited and translated in Hultzsch 1895 (SII 2.76), with visual documentation.

This edition by Emmanuel Francis.

Primary

[SII] Hultzsch, Eugen Julius Theodor. 1895. South-Indian inscriptions: Tamil inscriptions of Rajaraja, Rajendra-chola, and others in the Rajarajesvara temple at Tanjavur. Volume II, Part III: Supplement to the first and second volumes. South Indian Inscriptions 2.3. Madras: Government Press. Pages 375–390, item 76.