Kāñcīpuram copper plate, Jovian year Vikāri

Version: (945c2a7), last modified (eecdbd5).

Edition

⟨Page 1r⟩

⟨1r1=1⟩ śubham astu yāvac (c)andrasya sūryyau tāvad ṭiṣṭadi medani yāvad rāma-kathā lo-

⟨1r2=2⟩ ke tāvad rāñjyaṃ vibhiṣaṇaṃ Alakil aṇṭamuñ cila vaḻintu maṟṟ’ aṇṭā-

⟨1r3=3⟩ ṇṭamuñ ...

⟨Page 1v⟩

⟨1v1=55⟩ ... kāmāṭci-

⟨1v55=99⟩ -y-ammaṉ ca(ṉi)ya-tāṉ(attiṟ) kaluṅ kāvēriy¿i?m pullum pūmiyum uḷḷa varaikkum āṇṭaṉ a-

⟨1v56=100⟩ (ṉ)upa(vi)ttu-k koḷvīr ākavum eṉṟu Eḻuti-k kuṭuṭta tāmpūra-cātaṉa[m/ñ] cāṭṣi kāṃāṭci-y-amma-

⟨1v57=101⟩ (Ā)kāca(p)āṇi pū-mā-tēvi cantira-cūriyāḷ ivāḷ cāṭṣi-y-āka cāṟanta-kulam iruva-

⟨1v58=102⟩ tti-ṉālu⟨m⟩ ma(ṉ)aiyārun tāmpūra-cātaṉam eḻuti kuṭuttōm inta-t taṟma[t/tt]uku vākku-c-cakā-

⟨1v59=103⟩ (yañ ca)rīra-cakāyam aṟtta-cakāyam inta-t taṟma paripāli(ṉa)⟨ñ⟩ ceyta pērkaḷ kāci-keṅkaiyil

⟨1v60=104⟩ (ṣ)[t/n]āṉa ce(y)tu kā(c)i-vicuva-ṉātaraiyum viṣālāṣṣiyaiyuñ cevi(tta) palaṉ peṟuv(ā)-

⟨1v61=105⟩ (r) ākavun ta(ṉu)-k-koṭiyil ṣtāṉa ceytu rāma-liṅkattaiyum pacuv[ātā]-pattiṉi-

⟨1v62=106⟩ (yai)yuñ cevi(tta) palaṉ peṟuvār ākavum intat taṟma(tt)ukku y-iṭaṅ-kēṭu ceyta pērkaḷu-

⟨1v63=107⟩ m nintiṉai cey(ta) pērkaḷuṅ k(ā)ṣi-pār[u/ā]vatattil 68 civālaiyattil 100 8-t tiru-p-patiyil-k

⟨1v64=108⟩ keṅkai-k karaiyil-p piramaṇaṉaiyuṅ kār-ām-pacuvaiyuṅ koṉṟa tōṣattilē[y/yu] mā-

⟨1v65=109⟩ tā-p-pitāvaiyuṅ kuruvaiyuṅ kuruvaiyuṅ koṉṟa tōṣattil aṭaivār ākavum (a)-

⟨1v66=110⟩ (p-paṭi) v(ā)rāmal (a)ttaṟma-paripāliṉ(a)⟨ñ⟩ ceytu varuvār āk¿i?vum y-ēkāmp[ār/arar] kāmāṣṣi-y-am-

⟨1v67=111⟩ maṉ cakā([y])am śrī-rāma-cuvāmi cakāyam

Translation by Emmanuel Francis

⟨1⟩ Let ther be goodness!

Bibliography

Edited and translated here by Emmanuel Francis (2024), based on photos (Melikian Foundation, 2014).