Degaon plates of the time of Janamejaya

Editor: Amandine Wattelier-Bricout.

Identifier: DHARMA_INSSomavamsin00037.

Hand description:

Language: Sanskrit.

Repository: Somavaṁśin (tfb-somavamsin-epigraphy).

Version: (9c07d95), last modified (9c07d95).

Edition

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1⟩ siddham svasti sphuradgajaturaṅgasam¿a?⟨u⟩dga¿r?⟨t⟩ai{ghā}⟨r⟩ddhanikadhanyajanaiḥ suse⟨2⟩vy¿a?⟨ā⟩t{a}⟨.⟩ svarggadevendrayasubhogasukhābhiramyāt{a}sthānāditaḥ prakaṭacitta¿yo?⟨vā⟩[…] ⟨3⟩ ṭikābhidhānāt{a}|| nānāmanojño matimān{a} sudhakṣo yo vandhuvarggampratikalpa⟨4⟩vṛkṣaḥ durvvāravīravaravairi{r}śirovidār¿ā?⟨a⟩¿sukhā?⟨śūrā⟩ra yāruṇatara⟨ḥ⟩ ¿su?⟨sa⟩raṇāṅgaṇa⟨5⟩styhaḥ śrīmaṅgalāspada¿dām?⟨daṃ⟩vipadāmabh¿u?⟨ū⟩bhiḥ śrīmatkhaḍgaśivamāṇḍa[…] ⟨6⟩ li¿ka?⟨kau⟩ va¿bhu?⟨bhū⟩va{ḥ} taysaiva ¿su?⟨sū⟩¿nū?⟨nu⟩⟨r⟩ma¿lī?⟨li⟩¿ni?⟨nī⟩kṛtāri⟨ḥ⟩ ¿sphu?⟨sphū⟩rjatkarālakaravālalalatka⟨7⟩rāgraḥ Āruḍhatuṅgasuturuṅgavalasedaṅge lakṣmīmvahan{a}{||} s⟨v⟩akulajāṁ kulanā ⟨8⟩ yabhūtaḥ dānābhimanan¿ā?⟨a⟩yavikramasatpratāpaḥ satyātisat⟨t⟩vadhṛtisaṁyatibh¿u?⟨ū⟩tivāsa⟨9⟩khyātassatā⟨ṁ⟩ guṇaguṇai⟨r⟩ggaṇi¿kauma?⟨tova⟩dānyo śrīmadbālatuṅga Iti māṇḍalika⟨ḥ⟩¿kī?⟨li⟩⟨10⟩ sīt{a}| Asya sutaḥ pravarabhadragajendrakalpavṛkṣaḥ prod⟨d⟩arpyqśatrudalanotivinī[…]⟨11⟩tamūrti⟨ḥ⟩ Ālamvapīvarakaroti sucāruśūrasaddānasantatisadāvilasajjaya ⟨12⟩ śrīḥ ⟨Page 2r⟩ ⟨13⟩ cakreṇa cakrī gadayāca bhīmaḥ sallāṅga¿leḥ?⟨lai⟩⟨r⟩lāṅgaliko ¿ma?⟨va⟩dāny¿o?⟨aḥ⟩ cāpena pārtha⟨ḥ⟩ ⟨14⟩ titha⟨ḥ⟩ pṛthivyā¿ḥ?⟨ṁ⟩ śastreṇa śastr¿ā?⟨aḥ⟩ turagairatulyaḥ śrīmaj-janmejaya-devanṛpesatataṃ ⟨15⟩ prasanne sāmantacakraśirasā paricumbitāṅghr¿eḥ?⟨aiḥ⟩ yasya pratāpaśikhin¿aḥ?⟨ā⟩ prasabhaṁ ⟨16⟩ ⟨17⟩ ⟨18⟩ ⟨19⟩ ⟨20⟩ ⟨21⟩ ⟨22⟩ ⟨23⟩ ⟨Page 2v⟩ ⟨24⟩ ⟨25⟩ ⟨26⟩ ⟨27⟩ ⟨28⟩ ⟨29⟩ ⟨30⟩ ⟨31⟩ ⟨32⟩ ⟨33⟩ ⟨34⟩ ⟨Page 3r⟩ ⟨35⟩ ⟨36⟩ ⟨37⟩ ⟨38⟩ ⟨39⟩ ⟨40⟩ ⟨41⟩ ⟨42⟩ ⟨43⟩ ⟨44⟩ ⟨45⟩

Apparatus

Translation by Amandine Wattelier-Bricout

Commentary

Bibliography

The set is preserved in the Odisha State Museum. Photos available here.

Primary

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item Supplement II, pages 348–353.

Secondary

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 460–461.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 20, page 252.