Kudopali plates of the time of Mahābhavagupta year 13

Version: (61c0c8c), last modified (e3e8c8a).

Edition

⟨Page 1r⟩

peṁṭāpahālātalikitamvolabholichatrasatau||

⟨Page 1v⟩

⟨1⟩ Oṁ svasti⟨.⟩ śrī-yayāti-nagare pa¿ma?mamāhesvara-paramabhaṭṭā-

⟨2⟩ raka-mahārājādhirāja-pa⟨ra⟩meśvara-soma-kula-tilaka-trika-

⟨3⟩ liṅgādhipati-śrī-mahāśivagupta-rājadeva-pādānudhyāta-parama-mā-

⟨4⟩ heś⟨v⟩ara-paramabhaṭṭāraka-m¿ā?hārājādhirāja-parameśvara-soma-ku-

⟨5⟩ la-tilaka-¿tr̥i?kaliṅgādhipati-śrī-mahābhavagupta-rājadeva-mahī-

⟨6⟩ -pravarddhamāna-kalyā¿n?a-vijayarājye trayodaśa-samvatsare {Ā}trāṅke sa-

⟨7⟩ mvata 13 (vvā)maṇḍāpāṭ{ṭ}ī-samāvāsakāta parama-māheśvara-maṭhara-

⟨8⟩ -vaṁ¿ṣ?odbhava-kula-tilaka-k(ā)leśvar¿i?-vara-lavdha-prasāda-pañca-daśa-pallikā-

⟨9⟩ dhipati-samadhigata-pañca-mahāśavda-māṇḍalika-rāṇaka-śrī-puṇja-

⟨Page 2r⟩

⟨10⟩ (vvo)ḍā-suta⟨ḥ⟩ kuśal¿i? giḍāṇḍā-maṇḍala-prativaddha-loIsarā-grāmya

⟨11⟩ sa-garttośara sa-jala-sthala sāmvra-madhu sa-(vā)ṭṭa-viṭṭapāranya cā-

⟨12⟩ tuḥ-sima-paryānta Ācāṭa-bhaṭa-praveśa sarvva-vādhā-vivarji-

⟨13⟩ ta sarvvaoparikara-karāvāṁ-sahita vrāhmaṇāṁ sampujya tatra pratinivā-

⟨14⟩ sino rājaputra-talavargi-sāmavāji ca sarvve janapadāṁ

⟨15⟩ samājñāpayati viditam astu bhavatāṁ hastipada-vinirgata kauṇḍi¿ṇ?ya

⟨16⟩ gotra mitrāvvaruṇa-pravara ka¿n?va-śākhāddhyai bhaṭṭaputra-śrī-nārāyaṇa danārdana-suta

⟨17⟩ sasaliladhārā-puraścareṇam a-candra-tārkārka-khiti-samakālopa-

⟨18⟩ bhogārttham mātāpitror ātma⟨na⟩ś ca pu¿n?ya-yaśopivarddhaE tāmra-śā-

⟨Page 2v⟩

⟨19⟩ sanenākar¿i?kr̥tya pratipāditosmābhi⟨ḥ⟩ śāsana-gauragaura-

⟨20⟩ vā dharmma-gauvaṇā ca bhavadbhī pratipālanipā tathā coktaṁ dharma-

⟨21⟩ -śāstre vahubhir vvasudhā dattā rājana sagarā⟨di⟩bhiḥ yasya yasya yadā

⟨22⟩ bh(ū)mi tasya tasya tadā phalam mā bhūd a{ḥ}-phala-śaṁkā va⟨ḥ⟩ para-dateti

⟨23⟩ pārthiv¿a? sva-dānāt phalam ¿a?nantyaṁ para-datānupālane śaṣṭiṁ varśa-

⟨24⟩ –sahasrāṇi svarge (m)odati bhūmida|| ⟨Ācchettā cānumantā ca⟩ ⟨tāny eva narake vaset⟩ bhūmī yaḥ pratigr̥hṇanti yasya bhūmi

⟨25⟩ prayacchati Ubhau tau punya-karmāṇau niyatau taṁ svarga-⟨gā⟩minau|| Āditya varu-

⟨26⟩ ṇo viṣṇu vrahmā somo hutāśana śūlapāṇis tu bhagavāṁ mabhinandanti bhū-

⟨27⟩ mida bhūmidātā kule jātā sa nyas trātā bhaviśati Ubhau tau punya-ka-

⟨Page 3r⟩

⟨28⟩ rmāṇau niyatau taṁ svarga-gāminau|| taḍāgānāṁ sahasrāṇi vā-

⟨29⟩ japeya-śatāni ca gavāṁ koṭṭi-pradānena bhūmi-harttā na śu-

⟨30⟩ dhyati|| harate hāravate yas tu manda-vuddhis tamā-vr̥ta sa vaddhaḥ vāru-

⟨31⟩ ṇai pāśai tiryag-yoni ca gacchati|| sva-datt¿a? para-dattām vā yo

⟨32⟩ hared vasundharā sa viṣṭhāyāṁ kr̥mir bh¿u?tvā pitr̥bhi⟨ḥ⟩ saha pa-

⟨33⟩ cyate|| Iti{ḥ} kamala-dalāmvu-vindu-lolā śrīm anucintya manuṣya-ji-

⟨34⟩ vitaṁ ca sakalam idam udāhr̥taṁ ca vuddhāḥ na hi puruṣaṁ para-kirtima vilo-

⟨35⟩ pyate|| || lenapura-śreṣṭhi-śrī-kiraṇa-suta-(pū)rṇṇadat(e)na Idaṁ tāmvraṁ yalikhi

⟨36⟩ taṁ

Apparatus

⟨7⟩ -samāvāsakāta • Kielhorn 1896–1897 suggests reading samāvāsakāt.

⟨10⟩ °grāmya • Kielhorn 1896–1897, n. 15, p. 258: “From here the arrangement and the details of the text are quite incorrect. What the writer meant to say, would be about this: loIsarā-grāme brāhmaṇān saṁpūjya tatra pratinivāsano rājaputra-talavargi-sāmavāji⟨kādīn⟩ sarvān janapadān samājñāpayati | viditam astu bhavatāṁ ⟨yathāyam grāmaḥ⟩ sa-gartoṣaraḥ sa-jala-sthalaḥ sāmra-madhūkaḥ sa-vāṭa-viṭapāraṇyaś catuḥ-sīmā-paryanto cāṭa-bhaṭa-praveśaḥ sarva-vādhā-vivarjitaḥ sarvoparikara-karādāna-sahito hastipada-.”

⟨23⟩ pārthiv¿a?⟨āḥ⟩pārthiva K. — ⟨23⟩ ¿a?⟨ā⟩nantyaṁ ⬦ anantyaṁ K.

⟨32⟩ bh¿u?⟨ū⟩tvā ⬦ bhutvā K. — ⟨32⟩ pitr̥bhi⟨ḥ⟩pitr̥bhi K.

⟨33⟩ Iti{ḥ}Itiḥ K.

Commentary

avagraha and virāma are absent in this set. Kielhorn 1896–1897, p. 256 bases his datation on the particular form of the initial vowel e and states that this inscription cannot have been written earlier than about the first half of the 12th century A.D.

Bibliography

Primary

[K] Kielhorn, Lorenz Franz. 1896–1897. “Kudopali Plates of the Time of Mahābhavagupta II.” EI 4, pp. 254–259.

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Item 37, pages 237–241.

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item XIX, pages 263–267.

Secondary

Bhandarkar, Devadatta Ramakrishna. 1927–1936. A list of the inscriptions of northern India in Brahmi and its derivative scripts, from about 200 A. C.: Appendix to Epigraphia Indica and record of the Archaeological Survey of India, volumes XIX to XXIII. Calcutta: Archaeological Survey of India. [URL]. Entry 1561.

Gai, Govind Swamirao. 1986. Dynastic list of copper plate inscriptions noticed in annual reports on Indian epigraphy from 1887 to 1969. Mysore: Archaeological Survey of India. Item 946.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 86–87.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 30, page 264.