Cuttack plates of Mahāśivagupta Yayāti year 9

Version: (f535047), last modified (fba6614).

Edition

⟨Page 1v⟩

⟨1⟩ Om svasti| prema-niruddha-mugdha-manasoḥ sphārībhavac cakṣuṣor yūnor yya-

⟨2⟩ tra vicitra-nirbhara-rata-krīḍā-kramaṁ tanvatoḥ| vicchinno ’pi kṛtātimātra-pulakai-

⟨3⟩ r āvirbh¿u?vat-sītkṛtair āśleṣair glapita-klamaiḥ smara-rasaḥ kāmaṁ muhuḥ ¿stāv?ya-

⟨4⟩ te| yat⟨r⟩āśeṣa-viśeṣa-rūpa-mahimāpāstāpsaraḥ-kāntibhir jjāterṣyā-kala-

⟨5⟩ ṣeṣv api praṇayinaḥ karṇṇotpalais tāḍitāḥ| jāyante praviśaṅkita-smara-śara-

⟨6⟩ -protthāpitāntar-vyathā⟨ḥ⟩ sāndr¿i?-sveda-jalāvasecana-vaśān niryyāta-romāṅ¿g?urā-

⟨7⟩ || Atyuttuṅga-karīndra-danta-musalai⟨ḥ⟩ prodbhāsi-rociś-cayair dhva-

⟨8⟩ sta-dhvaṅśana-niṣphalīkṛta-śarac-candroday¿au?ḥ sarvadā| yatrāsīd asat⟨ī⟩-

⟨9⟩ -janasya viśadaṁ muktāmayaṁ maṇḍanaṁ saṅketāspadam apy atīva dhavala⟨ṁ⟩

⟨10⟩ prāsāda-śṛṅgāgrataḥ|| mahānadī-tuṅga-taraṅga-bhaṅga -spharo¿tsa?-

⟨11⟩ lacchīkaravadbhir ārāt| yasmin ratāsaktimad-aṅganānā⟨ṁ⟩ śramāpano-

⟨12⟩ daḥ kriyate marudbhiḥ| tasmāt śrī-vinīta-nagarāT| loka-traya-pra-

⟨13⟩ thita-śubhra-yaśo-vitāna -vyāptāṣṭa-dik prasabha-nirjjita-vairi-vargaḥ|

⟨14⟩ rājā ¡v!abhūva bhuvi bhāvita-bhavya-mūrttiḥ śrīmān saroja-vadano ja-

⟨Page 2r⟩

⟨15⟩ namejayākhyaḥ|| yaḥ khaḍgāgra-vidārita-dvipa-ghaṭā-kumbhastha-

⟨16⟩ lād ullasan mukt⟨ā⟩-jāla-vibhuṣitam p⟨r⟩atiraṇaṁ pṛthvī-vadhūraḥsthala⟨ṁ⟩|| ca-

⟨17⟩ kre cārutaran narādhipa-śiroratnāṅśu-jālāmalā yat-pādām¡v!ja-re-

⟨18⟩ ṇavaḥ samatayā tad-raśmi-lakṣmīṁ dadhuḥ|| nirddāritāri-kari-kumbha-sa-

⟨19⟩ mūha-mukta -muktāphala-prakara-dat(ta-rathaṅga)-dhāraḥ tasmād ajāyata jagatta-

⟨20⟩ -traya-gītā-kīrttir helā-vinirjjita-ripur nn¿a?patir yayātiḥ|| para-

⟨21⟩ ma-māheśvara-parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-

⟨22⟩ -soma-kula-tilaka-trikaliṅgādhipati-śrī-mahābhavagupta-rāja-

⟨23⟩ deva-pādānudhyāta-parama-māheśvara-parama-bhaṭṭāraka-mahārā-

⟨24⟩ jādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-ma-

⟨25⟩ ¡s!ivagupta-rājadevaḥ kuśalī| dakṣitosalāyāṁ maraḍa-viṣayī-

⟨26⟩ ya-cāndagrāme| tad-viṣayīya-¡v!rāhmaṇān sa⟨ṁ⟩pūjya yathākālādhyāsina⟨ḥ⟩

⟨27⟩ samāhatr̥-sannidhātr̥-talahita-sāma⟨ṁ⟩tāsika-niyuktakādhikārika-dā-

⟨28⟩ ṇḍa-pā¡s!ika-piśuna-vetr¿e?kāvarodhajana-rāṇaka-rājaputra-rā⟨ja⟩valla-

⟨29⟩ bhādī⟨n⟩ sa⟨r⟩vvān samājñāpayati viditam astu bhava(tā)m yathāsmābhir a-

⟨Page 2v⟩

⟨30⟩ ya⟨ṁ⟩ grāmaḥ sanidhis sopānidhiḥ sarvva-¡v!ādhāvivarjjitaḥ sarvvopari-

⟨31⟩ karādāna-sahitas tālādi-taru-saṁyutaḥ saga⟨r⟩ttoṣara⟨ḥ⟩ sa-jala-stha-

⟨32⟩ laś catuḥ-sīmāvacchinnaḥ madhyadeśīya-śrīvallagrāma-v¿e?nirggatāya

⟨33⟩ Oḍra-deśe śrī-śilābhañjapāṭī-vastavyāya| ṭakkāra-pūrvva-bhāra-

⟨34⟩ dvāja-gotrāya| Āṅgirasa| vārhaspatya-bhāradvāja-pravarāya| cchāndo-

⟨35⟩ ga-kauthuma-śākhādhyāyine bhaṭṭaputrānanta-naptre śrī-śaṅkhapāṇ¿ī?-nā-

⟨36⟩ mne dinakara-putrāya| Ājya-pā(sā)la[…] ḥ salila-dhārā-

⟨37⟩ -purassaraṁ Ācandra-tārakārkka-⟨kṣi⟩ti-samakālopabhogārtha-

⟨38⟩ m mātā-pitror ātmanaś ca puṇya-yaśo ’bhivr̥ddhaye tām{v}ra-śāsane-

⟨39⟩ nākarīkr̥tya pratipādita Ity avagatya yathā-dīyam⟨ā⟩na-kara-bhara-hira-

⟨40⟩ ṇya-bhoga-bhāgādikaṁ| dadadbhiḥ bhavadbhiḥ sukhena prati-vastavyam iti

⟨41⟩ bhāvibhiś ca bhūpatibhir dattir iyam asmadīyā (dhar)mma-gauravād asmad a-

⟨42⟩ nurodhāt svad¿ā?ttir ivānupālanīyā| tathā coktaṁ dharmmaśāstre ¡v!a-

⟨43⟩ hubhir vvasudhā dattā rājabhis sagar(ā)dibhiḥ| yasya yasya yadā bhūmi-

⟨Page 3r⟩

⟨44⟩ s tasya tasya tadā phala⟨ṁ⟩| mā bhūd a-phala-¡s!a(ṅkā)vaḥ| para-datteti pā⟨r⟩thiv[āḥ]-

⟨45⟩ sva-dāttāt phalam ānandya⟨ṁ⟩ para-dattānupālane|| Āsphoṭayanti pita-

⟨46⟩ ro valganti pitāmahāḥ bhūmidātā kuleḥ jātaḥ sa nas trātā bhaviṣyati||

⟨47⟩ bhūmi⟨ṁ⟩ yaḥ pratigr̥hṇāti yaś ca bhūmiṁ prayacchati|| Ubhau tau puṇya-karmmāṇau

⟨48⟩ niyata⟨ṁ⟩ sva⟨r⟩gga-gāminau|| taḍāgānāṁ sahasreṇa vājapeya-¡s!atena ca

⟨49⟩ gavāṁ koṭi-pradānena bhūmi-harttā na ¡s!udhyati|| harate hārayed yas tu manda-¡v!u-

⟨50⟩ ddhis tamo-vr̥taḥ su¡v!addho vāruṇ¿au?⟨ai⟩ḥ pā¡s!ais tiryag-yoni⟨ṁ⟩ ca gacchati|| su-

⟨51⟩ va⟨r⟩ṇṇam ekaṁ gām ekā⟨ṁ⟩ bhūmer apy ¿a?kam aṅgulaM| haran narakam āyāti

⟨52⟩ yāvad—ā-bhūt¿i?-saṁplavaṁ|| sva-dattām para-dattām vā yo hareta va⟨su⟩ndharā⟨ṁ⟩

⟨53⟩ | sa viṣṭhāyā⟨ṁ⟩ kr̥mi⟨r⟩ bhūtvā pitr̥bhiḥ saha pacyate|| Ādityo varu-

⟨54⟩ ṇo viṣṇu⟨r⟩ ¡v!rahmā somo hutā¡s!anaḥ| ¡s!ūlapāṇiś ca bhagavān abhinanda-

⟨55⟩ nti bhūmidaṁ|| sāmānyo ’yan dharmma-setur nr̥pāṇā⟨ṁ⟩ kāle kāle pāla-

⟨56⟩ nīyo bhavadbhiḥ sarvvān etān{a} bhāvinaḥ pārtthivendrān{a} bhūyo bhūyo yā-

⟨57⟩ cate rāmabhadraḥ|| Iti kamala-dalām¡v!u-¡v!indu-lolāṁ| śr¿ī?yam a-

⟨58⟩ nucintya manuṣya-jīvitañ ca| sakalam idam ⟨u⟩dāhr̥tañ ca ¡v!uddhvā na hi pu

⟨59⟩ (ruṣai)ḥ para-kīrttayo villopyāḥ|| sraṣṭā yas tu guṇātmakas tad-adhi

⟨Page 3v⟩

⟨60⟩ yenātyanta-surāsurādhipa-guru⟨ḥ⟩ prajñābhimāno jito rājñāroptita-rājya-bhā-

⟨61⟩ ram atulaṁ yaś cāvahal⟨l⟩īlayā| yasyāsīn naya-vikrama-dvayam api preyān

⟨62⟩ sakhā sarvvadā yaḥ khyato dhṛta-s¿ā?ndhi-vigraha-padaḥ śrī-cchicchṭeś{v}aḥ kṛtī||

⟨63⟩ parama-māheśvara-parama-bhaṭṭāraka-mahārāja-parameśva⟨ra⟩-soma-kula-ti-

⟨64⟩ laka-trikaliṅgādhipati--śrī-¿j?ayāti-rājadeva-pravarddhamāna-v¿e?jaya-rājye

⟨65⟩ navame samvatsare 9 jyeṣṭha-¡ś!ita-trayodaśyā⟨ṁ⟩| 10 3 ⟨divasa⟩ḥ Utkīrṇṇā

⟨66⟩ vijñān¿ī?-mādhavenet¿ī? Om Om|

Bibliography

This set was edited for the first time in 1877, in the Journal of the Bengal Asiatic Society, vol. XLVI, part. 1, pp.149 ff., by Babu Rangalala Banerjea (see Fleet 1894–1895, p. 324). It was reedited then by Fleet 1894–1895, s.v. E, pp. 351–355.

Primary

[B] Banerjea, Rangalala. 1877. “Note on a copper-plate Grant found in the Record Office of the Cuttack Collectorate.” JASB 46 (1), pp. 149–157. [URL].

[F] Fleet, John Faithfull. 1894–1895. “Records of the Somavamsi Kings of Katak.” EI 3, pp. 323–359. Item E, pages 351–355.

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Item 28, pages 177–183.

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item XIV, pages 233–239.

Secondary

Bhandarkar, Devadatta Ramakrishna. 1927–1936. A list of the inscriptions of northern India in Brahmi and its derivative scripts, from about 200 A. C.: Appendix to Epigraphia Indica and record of the Archaeological Survey of India, volumes XIX to XXIII. Calcutta: Archaeological Survey of India. [URL]. Entry 1566.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 143–144.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Page 257.