Nuapatna plates of the time of Janamejaya year 5

Version: (61c0c8c), last modified (e3e8c8a).

Edition

⟨Page 1r⟩

⟨1⟩ siddham|| svasti ¿ś?ajjanadamāvāsita śrīmad-vajaya-pāṭakāT|| parama-mā-

⟨2⟩ heśvara paramabhaṭṭāraka-mahārājādhirāja-parameśvara somuku-

⟨3⟩ la-tilaka-trikaliṅgādhipati śrīmaj-janamejaya-devasya pravarddha-

⟨4⟩ mānavijayarājye pañca me samvatsare phālgune māsasita(pakṣe)

⟨5⟩ tithau catuddaśyāmaṅke samvat{a} 5 phālguna va di 14 parama-māhe-

⟨6⟩ śvara-parama-bhaṭṭāraja-somakula-kamala-kalikāvikāsabhāska

⟨7⟩ ra⟨ḥ⟩ durddaṇḍacaṇḍimodrekadurddamārikramaramāramācāṅka-śaṅka-

⟨8⟩ ra⟨ḥ⟩ sakalabhuvanatakaval¿a?vaN kum¿a?ra-śikha-

⟨Page 2r⟩

⟨9⟩ ra⟨ḥ⟩ kharatarakaravāladāvāna⟨la⟩jālakavalitārikānana⟨ḥ⟩ pa-

⟨10⟩ ścima-kaliṅgādhipati-mahākum¿a?rādhirāja-parameśvara yuvarāja-śrī-

⟨11⟩ -dharmmaratha-deva-varmma ku¿s?|| santama-maṇḍalīya vāvanna-khaṇḍe|| ḍa-

⟨12⟩ lahāra-vitrajoṅga-sahita-tuṇḍima-khaṇḍa-kṣetre{||} Atas tad-viṣayī-

⟨13⟩ yavrāH maṇānāp¿u?jya samāharttr̥-sannidhātr̥{||} niyuktādhikāri-

⟨14⟩ dāṇḍa-pā¿s?ka{||} piśuna{||} vetrikāvarodha-jana{||} rājṇī{||} rāṇaka-

⟨15⟩ rājaputra{||} rāja-vallabha{||} bhogijana-pramukha-samasta janapadā-

⟨16⟩ N samājñāpayati|| viditam astu bhavatāM|| koṣṭhādākr̥-

⟨Page 2v⟩

⟨17⟩ ṣya khaṇḍakṣetramidamasmābhiḥ sajalasthala⟨ṁ⟩ sagarttoṣara⟨ṁ⟩ saviṭapā-

⟨18⟩ raṇya⟨ṁ⟩ samatsyakacchapa⟨ṁ⟩ sanidhi sopanidhi catuḥ¿ś?īmāvaccinna⟨ṁ⟩ s¿a?mra-madhu

⟨19⟩ ka-prabhr̥tinānāvr̥kṣādisametaṁ{||} hastidaṇḍa{||} varavalīvardda{||} ciṭṭola{||}

⟨20⟩ Andhāruvā{||} pratyandhāruvā{||} padātijīvya{||} Adattā{||} vasāvakā{||} vi-

⟨21⟩ ṣayavālī{||} rintakāvaḍi{||} Antarāvaḍḍi{||} Ahidaṇḍa{||} haladaṇḍa{||} vandhada-

⟨22⟩ ṇḍa{||} vandāpanā{||} vijaya-vandāpanādi-bhaviṣyat-kara-sametaṁ sa-khaṇḍapā-

⟨23⟩ līyaṁ sapratihāraṁ sarvva-vādhāvarjjitaṁ sarvvoparikarādāna-sametaṁ{||} ma-

⟨24⟩ dhya-deśīya-śoṇabhadra-vinirggatāya{||} vatsasagotrāya{||} pañcārṣaprava-

⟨25⟩ rāya{||} vainateyaśarmmapautrāya mādhavaśarmmaputrāya{||} sama-

⟨Page 3r⟩

⟨26⟩ vedādhyāyipaṇḍīta-śrī-janapati-śarmmaṇe vrāhmaṇāya{||} sali-

⟨27⟩ la-dhārāpuraḥsaramācandrārkkakṣiti-samakālopabhogā⟨r⟩tthyaṁ mātā-

⟨28⟩ pitror ātmanaś ca puṇya-yaśobhivr̥ddhaye{||} viṣuvatsa⟨ṁ⟩krānti-sama-

⟨29⟩ ye{||} tāmraśāsanenākarīkr̥tya sampradattamityavaga⟨t⟩ya samuci-

⟨30⟩ ta-kara-bhoga-bhāgam upanayadbhir bhavadbhiḥ sukhena prativastavyam iti|| bhā-

⟨31⟩ vibhiś ca bhūpatibhir ddattir iyam asmadīyā dharmma-gauravād asmad-anurodhāc ca

⟨32⟩ sva-d¿i?ttirivānupālanīyā|| tathā coktaṃ dharmmaśāstre|| vahubhir vvasudhā dattā

⟨33⟩ rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmis tasya ⟨⟨ta⟩⟩sya tadā phalaṁ||

⟨Page 3v⟩

⟨34⟩ sva-dattāṁ para-dattām vā yo hared vasundharāM|| sa vi¿pā?yāṁ kr̥mir bhūtvā

⟨35⟩ pitr̥bhiḥ saha pacy¿e?te{ḥ}|| mā bhūd a-phala-śaṅkā vaḥ para-datteti pārthivāḥ|| sva-

⟨36⟩ -dānāt phalam ānantyaṁ para-dattānupālane|| gām ekā⟨ṁ⟩ sva⟨r⟩ṇṇam e-

⟨37⟩ kañ ca bhūmer apy arddham aṅg¿a?laṁ|| haran narakam āyāti yāvad—ā-bhūta-sa

⟨38⟩ mplavaṁ nirvvaśo nirddhano rogī kṣīṇāyuḥ śatrubhir jjitaḥ|| bhaved ya-

⟨39⟩ ḥ kurute vādhāṃ viprāṇān tāmra-śāsane|| bhūmiṁ yaḥ|| ⟨pratigr̥hṇāti⟩ ⟨yaś ca bhūmiṁ prayacchati⟩ ⟨Ubhau tau puṇya-karmāṇau⟩ ⟨niyataṁ svarga-gāminau⟩ Āsphoṭaya-

⟨40⟩ nti pitaraḥ pravalganti pitāmahāḥ|| bhūmidātā kule jātaḥ ¿ko? na-

⟨41⟩ s trātā bhaviṣyati|| sandhivigrahi-rāṇaka-śrī-maladattaḥ śāsana-

⟨42⟩ m idam alīlikhaditi|| vijñān¿i?herukadāsa

Apparatus

⟨37⟩ aṅg¿a?⟨u⟩laṁ ⬦ aṅgalaṁ S.

Bibliography

The plates are currently preserved at the Archaeological Museum, Departments of History and Ancient Indian History Culture and Archaeology, Utkal University, Bhubaneswar (see WattelierBricout2024_01. The photos are available here.

Primary

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item Supplement, entry IV, pages 358–365.

Secondary

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 149–150.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 39, pages 277–278.