Kamalpur plates of the time of Karṇa year 4

Version: (f535047), last modified (fba6614).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti oṁ svasti ¿s?rī-yayāti-nagaraāt parama-mā-

⟨2⟩ he¿s?vara-ma⟨hā⟩bhaṭ⟨ṭ⟩āraka so⟨ma⟩vaṃ¿s?a-k¿ū?la-kamal¿e?-

⟨3⟩ -tilaka-bhāskara-m¿ā?hārājādh¿ī?rāja-parame¿s?va-

⟨4⟩ ra-śrī-ka⟨r⟩ṇṇa-deva-pād¿ā?ḥ pravarddhamān¿e?-v¿ī?jaya-

⟨5⟩ rāj⟨y⟩e ¿sama?t{a} 4 svasti koleḍāpāṭāT parama-

⟨6⟩ vaiṣṇv¿a?⟨ḥ⟩ samadh¿ī?-g¿upra?-pañcam¿ā?¿s?avd¿a?⟨ḥ⟩ ¿s?avda¿s?ṅkha-

⟨7⟩ dvaya-¿s?avd¿a?bhi-nandit¿a?⟨ḥ⟩ Aneka-nija-nikhila-prajñā-

⟨8⟩ laṅkr̥t¿a?⟨ḥ⟩ ḍakaḍamar¿a?tr̥val¿a?kuyakhotrāsiT-

⟨Page 2r⟩

⟨9⟩ tata śate catusṭhayas tu velāṇḍaja-vaṁ¿sā?dbhav¿a?⟨ḥ⟩ ś⟨r⟩ī-

⟨10⟩ khaḥbhe¿s?varī-vara-lavdha-prasād¿a?⟨ḥ⟩ ¿sve?lacchatra-vi-

⟨11⟩ bhūṣīt¿a?⟨ḥ⟩ m¿ā?hā-rāṣṭrāmala-kula-tilak¿a?⟨ḥ⟩ mahā-mā-

⟨12⟩ ṇḍalik¿a?⟨ḥ⟩ mahāmaṇḍale¿s?var¿a?⟨ḥ⟩ rāṇaka-śrī-jayārṇṇama-pā-

⟨13⟩ ⟨ḥ⟩ tasya suta⟨ḥ⟩ gaṅgārṇṇamasya sutā⟨ḥ⟩ jayārṇṇama-pādā⟨ḥ⟩

⟨14⟩ koleḍāmaṇḍale vāḍakelā-grāme cat{r}u⟨ḥ⟩patrāla-pra-

⟨15⟩ tigrahasati Ubhe pātuva|| madhya-deśa-vinirga-

⟨16⟩ ta-mahā-prapvāṇa-yajur-vedādhyāyi¿k?e ¿m?āri-

⟨Page 2v⟩

⟨17⟩ tagotr¿a?⟨ya⟩ pañcārīṣayānvita-vip⟨r⟩ākar¿o?-

⟨18⟩ ¿bhr̥?ta|| bhā¿bh?akara-suta-rahaśakara-suta-

⟨19⟩ ¿va?ramakar¿a?⟨ya⟩ sāsaitvā tata sutaḥ mārgaṇe-

⟨20⟩ ka⟨ṁ⟩ dat⟨t⟩vā dhānya-vandhācchamurikr̥tr 2 kāpaḍava-

⟨21⟩ ndāpane 1 bhūmi⟨ṁ⟩ ¿j?aḥ pratigr̥h¿n?āti ye ca bhūmi⟨ṁ⟩

⟨22⟩ prayacchat¿e? Ubh¿o? ¿dv?au pu¿n?ya-karmmāṇau niyat¿au?

⟨23⟩ svarga-gām¿e?n¿o?|| sva-dat⟨t⟩¿a?ṁ para-dat⟨t⟩¿a?ṁ vā yo ha-

⟨24⟩ ret¿e? vaṁsodharā sa viṣṭ⟨h⟩āyāṁ kr̥mir bhutvā pi-

⟨Page 3r⟩

⟨25⟩ tr̥bhiḥ saha pac¿ī?te|| sajala-sthala-saviṭa-

⟨26⟩ pāraṇya-sagu¿ru?l¿ā?tāsama¿cha?kachapa¿m?a-gu-

⟨27⟩ lmalatā ca taka dat⟨t⟩ā s¿i?|| mama vaṁ¿s?a-parī-

⟨28⟩ kṣaṇe y¿e? kecit nr̥pabhi⟨r⟩ vet{a} tasyāhāṁ pā-

⟨29⟩ dalagnānāṁ mama kitina lopayet{a}|| ⟨bahubhir vasudhā bhuktā⟩ ⟨rājabhiḥ sagarādibhiḥ⟩ yasya ya-

⟨30⟩ sya yadā bhūmiḥ tasya tasya tadā pha{v}lam ⟨mad-vaṁśe para-vaṁśe vā⟩ ⟨yaḥ kaścin nr̥patir bhavet⟩ tasy¿a?haṃ

⟨31⟩ pādalagnānāṁ mama kr̥ti na l¿ā?pay¿a?t{a}

Bibliography

The plates are preserved in the Odisha State Museum. The photos are available here.

Primary

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Appendix Supplementary Inscriptions, item V, pages 362–365.

Secondary

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 465–466.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Page 278.