Kathmandu Stone Inscription 5

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ [1 illegible line][1 illegible line]

⟨2⟩ [1 illegible line][1 illegible line]

⟨3⟩ [1 illegible line][1 illegible line]

⟨4⟩ [1 illegible line][1 illegible line]

⟨5⟩ [1 illegible line][1 illegible line]

⟨6⟩ [1 illegible line][1 illegible line]

⟨7⟩ [1 illegible line][1 illegible line]

⟨8⟩ [1 illegible line][1 illegible line]

⟨9⟩ [1 illegible line][1 illegible line]

⟨10⟩ [****************************][ca. 28×] pañca [**][ca. 2×]

⟨11⟩ [************][ca. 12×] (śravada?) [***************][ca. 15×]

⟨12⟩ [****************************][ca. 28×] (maduve?) [**][ca. 2×]

⟨13⟩ [***************************][ca. 27×] dhikaraṇa [.][.]ira [*][ca. 1×]

⟨14⟩ [**********][ca. 10×] dāna [****][ca. 4×] (prayaga?) [**************][ca. 14×]

⟨15⟩ [*********][ca. 9×][****][ca. 4×] [.][.]i [*****][ca. 5×] ni [**][ca. 2×] [.][.]i [*********][ca. 9×]

⟨16⟩ kṣa [*][ca. 1×] (rya?) [***][ca. 3×] sya [****************][ca. 16×] saṁ [********][ca. 8×]

⟨17⟩ [*][ca. 1×] (pra?) [***][ca. 3×] [.][.]ḥ pa [*][ca. 1×] ha [*********][ca. 9×] śi [*********][ca. 9×] te [****][ca. 4×]

⟨18⟩ trayaṁ (vā?)yukta-vivāraṇa [*************][ca. 13×] di [********][ca. 8×] [.][.]i tata [*][ca. 1×]

⟨19⟩ [************][ca. 12×] daśa paṇa [****][ca. 4×] e [*][ca. 1×] madhyaka-ha(la?)na [*******][ca. 7×]

⟨20⟩ ya [***][ca. 3×] vapa [*****][ca. 5×] kāryeṇa śrī [*******][ca. 7×] śrī-pūrvvādhikaraṇasya dakṣiṇa [*****][ca. 5×]

⟨21⟩ karaṇasya [******][ca. 6×] (caraṇa?) [****][ca. 4×] (su?)rodauvārikeṇāpi yathā-śāstrā(nugata?) [*******][ca. 7×]

⟨22⟩ ka [**][ca. 2×] ṇona [**************][ca. 14×] bhaṭṭā [*][ca. 1×] Arikāra-prabhr̥tīnā [**][ca. 2×] dhikaraṇa [******][ca. 6×]

⟨23⟩ [*][ca. 1×] ri [**][ca. 2×] prajñāna [***********][ca. 11×] kāryāṇām [************][ca. 12×] nta [*******][ca. 7×]

⟨24⟩ na [*][ca. 1×] ryakāt pari [*][ca. 1×] [.][.]iryā kusa [*********][ca. 9×] ri [******][ca. 6×] hāra [*][ca. 1×] paṇepa [*****][ca. 5×]

⟨25⟩ ko dolane paṇa-purāṇāḥ [**][ca. 2×] | ni [*][ca. 1×] kṣale [*][ca. 1×] ṅga [*][ca. 1×] paṇa-purāṇa-catuṣṭayaṁ| so [.][.]i [.][.]ini [**][ca. 2×] paṇa-purāṇa[ṁ]

⟨26⟩ deyaṁ sārddhaṁ| mūṁdrayāṁghadga [*][ca. 1×] viṁśati-paṇā vetropasthita-sākṣiṇāṁ dattāḥ paṇa-śata-catuṣṭayam likhi [**][ca. 2×]

⟨27⟩ (nā?) [*][ca. 1×] (śa?) paṇa-śatam| saṁpratipattau paṇa-purāṇā [**][ca. 2×] di [*][ca. 1×] ṇāḥ| prī [*][ca. 1×] (kṣi?)vaṇe paṇa-purāṇāḥ pa [***][ca. 3×]

⟨28⟩ śatiḥ| (Aya?)kṣikāṅkā daśa-paṇa-purāṇāḥ sārddhaṁ (ca?) u(tt?)ama-kāye| madhyamāvara-kāye [**][ca. 2×] pra [.][.](ī?) paṇa-purāṇāḥ

⟨29⟩ (sati?) paṇāḥ sa [**][ca. 2×] paṇa-purāṇa-trayam iti nirṇṇikṣa-vyavahāra-bhāgasya ga [*][ca. 1×] ṇa [**][ca. 2×] ṇa [*][ca. 1×] bhave(c ca?) [***][ca. 3×]

⟨30⟩ ñcaviṁśatiś ca paṇa-purāṇā [*][ca. 1×] [.][.]i [.][.]ī da [.][.]āḥ| vyavahāra-pariniṣṭhitajātaṁ dravyasya ja(pagra?) pāñcālikena dātavyaṁ|

⟨31⟩ yas tu dravyaṁ na prayacchet sva-sthāna-vāstavyasyānya-sthānīyasya ca dhāraṇakasyāttraiva rodhoparodho bhavet| yas tu ku [*][ca. 1×]

⟨32⟩ [*][ca. 1×] m iti kāryam asya (tato roga?)mācau dauvārikasyāvedanīyaṁ tenāpi śrīmat-pāddiyākarāsana-karaṇe yathā-

⟨33⟩ māsaṁ ropaṇīyaḥ| sagarbha-nārī-maraṇe paṇa-śatam ekaṁ| Ātma-ghātakānāṭhacchiṣahuttāṣakaṇa [*][ca. 1×] maraṇe

⟨34⟩ dauvārikasyāvedyaṁ mr̥ta-śodhanaṁ| tad-artham āgatasya tasya tasya sad-vipaṇāḥ ṣaṭ-paṇa-purāṇā deyāḥ| sakr̥ta-gorūpa-(n?)i-

⟨35⟩ vāso sa paṇa-purāṇa-trayaṁ yathādhikāriṇāṁ deyaṁ| prāsāda-ratha-cittraṇe sindrira-dauvārikasyāśītiḥ paṇa-

⟨36⟩ purāṇā deyāḥ| rathottolane prāsāda-saṁskāre ca sarvva-pari(snapa?)ne prativarṣaṁ vetra-dauvārikasyāśītiḥ paṇa-

⟨37⟩ purāṇāḥ| Evaṁñ cela-karasya ca ṣaṭ paṇa-purāṇāḥ sad-vipaṇāḥ| 20 2 ghaṭikākraye dauvārikeṇa pañcabhiḥ

⟨38⟩ paṇa-purāṇā deyā| maṇḍapā yā vā yāśāñ cela-paṭṭa-yugam uttamañ ca pañcābharaṇakaM| prativarṣaṁ māna-dauvā-

⟨39⟩ rikasya paṇa-purāṇa-sahasram ekaṁ pāñcālike deyam| tāmrakuṭṭaśālā| māneśvara| śāmbhapura| hmaspriga|

⟨40⟩ puṭhampriṅga| jamaya(ptī?)| puṁ(da?)ṭṭa-grāmāṇāṁ draṅgatva-mātram eva prasādī-kr̥tam atra śilā-paṭṭako [*][ca. 1×] r [.][.]śīrsa-

⟨41⟩ ṅghādi-prasāda-viśeṣāḥ samādiṣṭā Iti| parigatārthair yathoparilikhita-niyogādhikr̥tais tad-adhi-

⟨42⟩ kāribhiḥ sva-vyāpāra-vyapadeśena manasāpī prasādātikrama-sāhasādhyavasāyo na karttavya Ityādijñā

⟨43⟩ ye nyathākāriṇas teṣām atidāruṇaṁ daṇḍaṁ pātayiṣyāmo bhāvibhir api narādhināthaiḥ pūrvva-nr̥pa-kr̥-

⟨44⟩ ta-prasāda-pālana-paraiḥ prajā-pramoda-dāna-jñais sutarāṁ na marṣaṇīyās tathā ca pālanānuśansā śrū-

⟨45⟩ yate| ye śītāṁśukarāvadāta-caritāḥ samyak-prajāpālane no jihmāḥ prathamāvanīśvara-kr̥tāṁ rakṣanti dharmyāṁ sthitiM|

⟨46⟩ te vajñā-vijitāri-cakra-rucirāṁ sambhujya rājya-śriyaṁ nāke śakra-samāna-māna-vibhavās tiṣṭhanti dhānyās sthiraM|| sīmā

⟨47⟩ cāsya sthānasyottara-pūrvvasyāṁ diśi Ajikā-vihāra-pūrvva-dvārā [**][ca. 2×] ṅ kaṇṭhakā tato dakṣiṇābhimukhena mahāpathānu-

⟨48⟩ sr̥tya maṇināgāṭṭikasyottarato vr̥had-grāmaṁ yāvat tatottara-paścimābhimukhena valasokṣi-deva-kulasya dakṣi-

⟨49⟩ ṇā tiraścī Anusr̥tya vodda-viṣaya Araghaṭṭasyottareṇa mośānusr̥tya paścibhimukhena laṁkhūlaṁ Uttaṇe tatas tā-

⟨50⟩ [*][ca. 1×] ṭṭaṇakam anusr̥tya naḍapaṭā-vāṭikām anusr̥tya paścimābhimukhena mahāpratīhāra [**][ca. 2×] gr̥ha-maṇḍalasya da-

⟨51⟩ kṣiṇasya kaṇṭhānusāreṇa mahā-rathyāyāṁ staṁbhita-śilās tatas tena rathyā-mūlasya yad dur-dvāraṁ praviśya pūrvva-gr̥hottarā-

⟨52⟩ rdha-bhāgam ākramya dakṣiṇa-gr̥hāgrataḥ paścimam anusr̥tya dvāra-gr̥ha-maṇḍalaṁ praviśya dakṣiṇa-gr̥ham ādāya paścima-ka-

⟨53⟩ cchaṁ laṁghayitvā yovī-grāma-madhyena tavecekhānusāreṇa paścimābhimukhena mārgas tatas tan-mārgeṇa Uttarāmukhā-

⟨54⟩ nusāreṇa kumadvaṭī-mārgas tataḥ paścimābhimukhena parikramyottarāmukham anusr̥tya ponti-maṇḍapikā-samī-

⟨55⟩ pena Uḍaṇe huśastatastane paścimam avatīrya tāmrakuṭṭa-śālāgamana-mārgānusāreṇa japtikhū-saṁkramābhimukhena

⟨56⟩ tāmrakuṭṭa-śālālakhamakas tatottarābhimukhena māneśvara-rājāṅgaṇalī-dakṣiṇena prekṣaṇa-maṇḍapī-pr̥ṣṭhataḥ pūrvvo-

⟨57⟩ ttaram gatvā pūrvva-dvāreṇa praviśya rājāṅgaṇa-madhyena paścima-dvāreṇa [.][.]i [***][ca. 3×] gatvā pravarddha-māneśvarasyāgrataḥ

⟨58⟩ paścima-mārgam anusr̥tya yāvat votta(riśā?)-kārita-praṇāly-āgrataḥ [*][ca. 1×] ti [*][ca. 1×] [.][.]y[.][.] [*][ca. 1×] mastā tad-dakṣiṇena (sāmba?)-pura-

⟨59⟩ vāṭikā [**][ca. 2×] śca(rva?) tataḥ [***][ca. 3×] mārgasyo(valmāḥ?) paścima [*][ca. 1×] su [******][ca. 6×] (nā?) dakṣiṇam anusr̥tya dakṣiṇa-

⟨60⟩ gāmī paścima-dvāreṇa [***][ca. 3×] (jatavavatma?)-vihārasya dakṣiṇ[.][.] [*][ca. 1×] had-vāṭikāyā dakṣiṇālī

⟨61⟩ paścimā [*********][ca. 9×] ād uttara-paścimena [**********][ca. 10×] m anusr̥tya kaghprāyambhī

⟨62⟩ [**][ca. 2×] ṇa [****][ca. 4×] raka-prativardhas tatra kuñco [*************][ca. 13×] vihāra-bhūmeḥ pa

⟨63⟩ [**********][ca. 10×] nadī-madhya [*****************][ca. 17×] māna [*][ca. 1×] tibhir hma[.][.]ibhūmadya

⟨64⟩ [********][ca. 8×] rīpekā [*][ca. 1×] tato dakṣiṇa-mārgāhma [***********][ca. 11×] grāme grāma-mārga

⟨65⟩ [********][ca. 8×] nusāre ⟨’⟩pi [******][ca. 6×] paścime yakus tato [***********][ca. 11×] pika [*][ca. 1×]

⟨66⟩ [****][ca. 4×] kara-goṣṭhī-bhūmeḥ pūrvvan [*][ca. 1×] tatraiva saptamī-goṣṭhī-bhūmeḥ [**********][ca. 10×] vihāra-bhūmeḥ

⟨67⟩ [**][ca. 2×] mālī [***][ca. 3×] ra-pramālī-bhūmeś ca pūrvvalī tato ⟨’⟩nusāreṇa śrītuka [*********][ca. 9×]

⟨68⟩ [***][ca. 3×] eturīsa [**][ca. 2×] goṣṭhī-bhūmer yā [.][.]i mālī tad-anusāreṇa [***************][ca. 15×] dakṣiṇo-

⟨69⟩ ttamā [***][ca. 3×] Apra [**][ca. 2×] rtta [*][ca. 1×] ga [**][ca. 2×] pūrvvānusāreṇa ca [*][ca. 1×] āvatī [*****************][ca. 17×]

⟨70⟩ [**][ca. 2×] mārgas tato nadī palla [*][ca. 1×] vārta [*][ca. 1×] di-pūrvva-pa [.][.]i [.][.]ī [*******************][ca. 19×]

⟨71⟩ [**********][ca. 10×] pti [**][ca. 2×] pūrvva [**][ca. 2×] vila [*****************][ca. 17×]