Kathmandu Stone Inscription 5

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [1 illegible line]

⟨2⟩ [1 illegible line]

⟨3⟩ [1 illegible line]

⟨4⟩ [1 illegible line]

⟨5⟩ [1 illegible line]

⟨6⟩ [1 illegible line]

⟨7⟩ [1 illegible line]

⟨8⟩ [1 illegible line]

⟨9⟩ [1 illegible line]

⟨10⟩ [****************************] pañca [**]

⟨11⟩ [************] (śravada?) [***************]

⟨12⟩ [****************************] (maduve?) [**]

⟨13⟩ [***************************] dhikaraṇa [.]ira [*]

⟨14⟩ [**********] dāna [****] (prayaga?) [**************]

⟨15⟩ [*********][****] [.]i [*****] ni [**] [.]i [*********]

⟨16⟩ kṣa [*] (rya?) [***] sya [****************] saṁ [********]

⟨17⟩ [*] (pra?) [***] [.]ḥ pa [*] ha [*********] śi [*********] te [****]

⟨18⟩ trayaṁ (vā?)yukta-vivāraṇa [*************] di [********] [.]i tata [*]

⟨19⟩ [************] daśa paṇa [****] e [*] madhyaka-ha(la?)na [*******]

⟨20⟩ ya [***] vapa [*****] kāryeṇa śrī [*******] śrī-pūrvvādhikaraṇasya dakṣiṇa [*****]

⟨21⟩ karaṇasya [******] (caraṇa?) [****] (su?)rodauvārikeṇāpi yathā-śāstrā(nugata?) [*******]

⟨22⟩ ka [**] ṇona [**************] bhaṭṭā [*] Arikāra-prabhr̥tīnā [**] dhikaraṇa [******]

⟨23⟩ [*] ri [**] prajñāna [***********] kāryāṇām [************] nta [*******]

⟨24⟩ na [*] ryakāt pari [*] [.]iryā kusa [*********] ri [******] hāra [*] paṇepa [*****]

⟨25⟩ ko dolane paṇa-purāṇāḥ [**] | ni [*] kṣale [*] ṅga [*] paṇa-purāṇa-catuṣṭayaṁ| so [.]i [.]ini [**] paṇa-purāṇa[ṁ]

⟨26⟩ deyaṁ sārddhaṁ| mūṁdrayāṁghadga [*] viṁśati-paṇā vetropasthita-sākṣiṇāṁ dattāḥ paṇa-śata-catuṣṭayam likhi [**]

⟨27⟩ (nā?) [*] (śa?) paṇa-śatam| saṁpratipattau paṇa-purāṇā [**] di [*] ṇāḥ| prī [*] (kṣi?)vaṇe paṇa-purāṇāḥ pa [***]

⟨28⟩ śatiḥ| (Aya?)kṣikāṅkā daśa-paṇa-purāṇāḥ sārddhaṁ (ca?) u(tt?)ama-kāye| madhyamāvara-kāye [**] pra [.](ī?) paṇa-purāṇāḥ

⟨29⟩ (sati?) paṇāḥ sa [**] paṇa-purāṇa-trayam iti nirṇṇikṣa-vyavahāra-bhāgasya ga [*] ṇa [**] ṇa [*] bhave(c ca?) [***]

⟨30⟩ ñcaviṁśatiś ca paṇa-purāṇā [*] [.]i [.]ī da [.]āḥ| vyavahāra-pariniṣṭhitajātaṁ dravyasya ja(pagra?) pāñcālikena dātavyaṁ|

⟨31⟩ yas tu dravyaṁ na prayacchet sva-sthāna-vāstavyasyānya-sthānīyasya ca dhāraṇakasyāttraiva rodhoparodho bhavet| yas tu ku [*]

⟨32⟩ [*] m iti kāryam asya (tato roga?)mācau dauvārikasyāvedanīyaṁ tenāpi śrīmat-pāddiyākarāsana-karaṇe yathā-

⟨33⟩ māsaṁ ropaṇīyaḥ| sagarbha-nārī-maraṇe paṇa-śatam ekaṁ| Ātma-ghātakānāṭhacchiṣahuttāṣakaṇa [*] maraṇe

⟨34⟩ dauvārikasyāvedyaṁ mr̥ta-śodhanaṁ| tad-artham āgatasya tasya tasya sad-vipaṇāḥ ṣaṭ-paṇa-purāṇā deyāḥ| sakr̥ta-gorūpa-(n?)i-

⟨35⟩ vāso sa paṇa-purāṇa-trayaṁ yathādhikāriṇāṁ deyaṁ| prāsāda-ratha-cittraṇe sindrira-dauvārikasyāśītiḥ paṇa-

⟨36⟩ purāṇā deyāḥ| rathottolane prāsāda-saṁskāre ca sarvva-pari(snapa?)ne prativarṣaṁ vetra-dauvārikasyāśītiḥ paṇa-

⟨37⟩ purāṇāḥ| Evaṁñ cela-karasya ca ṣaṭ paṇa-purāṇāḥ sad-vipaṇāḥ| 20 2 ghaṭikākraye dauvārikeṇa pañcabhiḥ

⟨38⟩ paṇa-purāṇā deyā| maṇḍapā yā vā yāśāñ cela-paṭṭa-yugam uttamañ ca pañcābharaṇakaM| prativarṣaṁ māna-dauvā-

⟨39⟩ rikasya paṇa-purāṇa-sahasram ekaṁ pāñcālike deyam| tāmrakuṭṭaśālā| māneśvara| śāmbhapura| hmaspriga|

⟨40⟩ puṭhampriṅga| jamaya(ptī?)| puṁ(da?)ṭṭa-grāmāṇāṁ draṅgatva-mātram eva prasādī-kr̥tam atra śilā-paṭṭako [*] r [.]śīrsa-

⟨41⟩ ṅghādi-prasāda-viśeṣāḥ samādiṣṭā Iti| parigatārthair yathoparilikhita-niyogādhikr̥tais tad-adhi-

⟨42⟩ kāribhiḥ sva-vyāpāra-vyapadeśena manasāpī prasādātikrama-sāhasādhyavasāyo na karttavya Ityādijñā

⟨43⟩ ye nyathākāriṇas teṣām atidāruṇaṁ daṇḍaṁ pātayiṣyāmo bhāvibhir api narādhināthaiḥ pūrvva-nr̥pa-kr̥-

⟨44⟩ ta-prasāda-pālana-paraiḥ prajā-pramoda-dāna-jñais sutarāṁ na marṣaṇīyās tathā ca pālanānuśansā śrū-

⟨45⟩ yate| ye śītāṁśukarāvadāta-caritāḥ samyak-prajāpālane no jihmāḥ prathamāvanīśvara-kr̥tāṁ rakṣanti dharmyāṁ sthitiM|

⟨46⟩ te vajñā-vijitāri-cakra-rucirāṁ sambhujya rājya-śriyaṁ nāke śakra-samāna-māna-vibhavās tiṣṭhanti dhānyās sthiraM|| sīmā

⟨47⟩ cāsya sthānasyottara-pūrvvasyāṁ diśi Ajikā-vihāra-pūrvva-dvārā [**] ṅ kaṇṭhakā tato dakṣiṇābhimukhena mahāpathānu-

⟨48⟩ sr̥tya maṇināgāṭṭikasyottarato vr̥had-grāmaṁ yāvat tatottara-paścimābhimukhena valasokṣi-deva-kulasya dakṣi-

⟨49⟩ ṇā tiraścī Anusr̥tya vodda-viṣaya Araghaṭṭasyottareṇa mośānusr̥tya paścibhimukhena laṁkhūlaṁ Uttaṇe tatas tā-

⟨50⟩ [*] ṭṭaṇakam anusr̥tya naḍapaṭā-vāṭikām anusr̥tya paścimābhimukhena mahāpratīhāra [**] gr̥ha-maṇḍalasya da-

⟨51⟩ kṣiṇasya kaṇṭhānusāreṇa mahā-rathyāyāṁ staṁbhita-śilās tatas tena rathyā-mūlasya yad dur-dvāraṁ praviśya pūrvva-gr̥hottarā-

⟨52⟩ rdha-bhāgam ākramya dakṣiṇa-gr̥hāgrataḥ paścimam anusr̥tya dvāra-gr̥ha-maṇḍalaṁ praviśya dakṣiṇa-gr̥ham ādāya paścima-ka-

⟨53⟩ cchaṁ laṁghayitvā yovī-grāma-madhyena tavecekhānusāreṇa paścimābhimukhena mārgas tatas tan-mārgeṇa Uttarāmukhā-

⟨54⟩ nusāreṇa kumadvaṭī-mārgas tataḥ paścimābhimukhena parikramyottarāmukham anusr̥tya ponti-maṇḍapikā-samī-

⟨55⟩ pena Uḍaṇe huśastatastane paścimam avatīrya tāmrakuṭṭa-śālāgamana-mārgānusāreṇa japtikhū-saṁkramābhimukhena

⟨56⟩ tāmrakuṭṭa-śālālakhamakas tatottarābhimukhena māneśvara-rājāṅgaṇalī-dakṣiṇena prekṣaṇa-maṇḍapī-pr̥ṣṭhataḥ pūrvvo-

⟨57⟩ ttaram gatvā pūrvva-dvāreṇa praviśya rājāṅgaṇa-madhyena paścima-dvāreṇa [.]i [***] gatvā pravarddha-māneśvarasyāgrataḥ

⟨58⟩ paścima-mārgam anusr̥tya yāvat votta(riśā?)-kārita-praṇāly-āgrataḥ [*] ti [*] [.]y[.] [*] mastā tad-dakṣiṇena (sāmba?)-pura-

⟨59⟩ vāṭikā [**] śca(rva?) tataḥ [***] mārgasyo(valmāḥ?) paścima [*] su [******] (nā?) dakṣiṇam anusr̥tya dakṣiṇa-

⟨60⟩ gāmī paścima-dvāreṇa [***] (jatavavatma?)-vihārasya dakṣiṇ[.] [*] had-vāṭikāyā dakṣiṇālī

⟨61⟩ paścimā [*********] ād uttara-paścimena [**********] m anusr̥tya kaghprāyambhī

⟨62⟩ [**] ṇa [****] raka-prativardhas tatra kuñco [*************] vihāra-bhūmeḥ pa

⟨63⟩ [**********] nadī-madhya [*****************] māna [*] tibhir hma[.]ibhūmadya

⟨64⟩ [********] rīpekā [*] tato dakṣiṇa-mārgāhma [***********] grāme grāma-mārga

⟨65⟩ [********] nusāre ⟨’⟩pi [******] paścime yakus tato [***********] pika [*]

⟨66⟩ [****] kara-goṣṭhī-bhūmeḥ pūrvvan [*] tatraiva saptamī-goṣṭhī-bhūmeḥ [**********] vihāra-bhūmeḥ

⟨67⟩ [**] mālī [***] ra-pramālī-bhūmeś ca pūrvvalī tato ⟨’⟩nusāreṇa śrītuka [*********]

⟨68⟩ [***] eturīsa [**] goṣṭhī-bhūmer yā [.]i mālī tad-anusāreṇa [***************] dakṣiṇo-

⟨69⟩ ttamā [***] Apra [**] rtta [*] ga [**] pūrvvānusāreṇa ca [*] āvatī [*****************]

⟨70⟩ [**] mārgas tato nadī palla [*] vārta [*] di-pūrvva-pa [.]i [.]ī [*******************]

⟨71⟩ [**********] pti [**] pūrvva [**] vila [*****************]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01