Patan Stone Inscription 6

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [**********] dakṣiṇena [*****] rtavāṭikā pā [******]

⟨2⟩ [1 illegible line]

⟨3⟩ [*******] [da]kṣiṇ [********] (sahasra?) [**] di [****] na ma

⟨4⟩ [*] s tan [*****] na [.]i [**] rya yāvac [*******] (p?)aścima [*] pānīya [**] [.]i

⟨5⟩ rvam anusr̥tya [.]i [***] pi(r?)ṇa-paścime [**] ṇṇa [*] kṣ [*] ṇa kīñcid dakṣiṇena paścime śaṅkara

⟨6⟩ [**] ṭavaiśira [*] paścim [.](tad?)-uttaraṅ gatvā Apau [****] la [*] yi [**] nada-gr̥ha-maṇḍala-ki [*]

⟨7⟩ [**] cottaraṅ gatvā mahā [***] paścimaṁ gatvā śilā-saṅkramasya paścimena r(eṭā?)-pāñcālī

⟨8⟩ [**] ca pūrvottaraṁ gatvā lopriṁ-pāñcāli-vāṭikāyā paścimottaraṁ gatvā dolā-śikhara [*] Ai [*]

⟨9⟩ [**] pūrveṇottaraṅ gatvā pu(nu?)pāñcālika-kṣetrasya ca paścimottaraṁ gatvā lopriṁ-pāñcālika-kṣetra-

⟨10⟩ sya paścimottaraṁ gatvā nārāyaṇa-deva-kula-daśamī gauṣṭhika-kṣetrasyāpy uttaraṁ gatvā

⟨11⟩ lopriṅ-grāmendra-gauṣṭhika-kṣetrasyottaraṁ gatvā pānīya-kṣetrasya cottaraṁ gatvā (tato?) yāvat [**]

⟨12⟩ puṣpa-vāṭikā-vihāra-kṣetrasya sīmāvadhir ity etat-samī[pe] [*********]

⟨13⟩ la-prāsāda-maṇḍalāny [***] koṭṭa-maryādāsmābhiḥ prasādaka [*****] pajī[vi]-

⟨14⟩ dbhir asmat-pāda-prasāda-pratibandha-samarthair anyair vā na kaiścid ayam prasādo vyatikramaṇīyo [**]

⟨15⟩ [**] nām asmadīyām ājñām evolla⟨ṅ⟩ghyānyathā kurvīta [*] kārayeyur vā te ⟨’⟩smābhir na [***]

⟨16⟩ [*****] narādhipatibhiḥ pūrva-mahī-pāla-kr̥ta-prasāda-smāribhir (loka?) [***]

⟨17⟩ [***] titarāṁ na marṣaṇīyāḥ| svayam ājñā dūtako ⟨’⟩py atra bhaṭṭāraka-śrī-vijayadevaḥ saṁ-

⟨18⟩ vaT 100 30 7 jyeṣṭa-śukla-pañcamyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01