Balambu Stone Inscription 2

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [oṁ svasti] kailāsa[kūṭa-bhavanā] [**********************]

⟨2⟩ [****] caraṇa [*******] bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-

⟨3⟩ pādānudhyāto licchavi-kula [****] parama-bhaṭṭāraka-mahārājādhirāja-śrī-śivadevaḥ ku-

⟨4⟩ śalī nepāla-bhū [*******] (va?)dhi [****] sarāja [*] ra [****] inu [**] yathārhaṅ ku-

⟨5⟩ śalam abhidhāya samājñāpayati viditam astu bhavatāṁ [*******] deva-kula-pratibaddha [*]

⟨6⟩ nojñābhidhāno grāmaḥ [****************] bhujyamāna Ity avagamyā

⟨7⟩ [**] dānīm ayaṅ grāmaḥ koṭṭa-maryādopapannaś cāṭa-bhaṭānām aprāveśyena (jha?)la(ndu?)-viṣṭyā ca vinirmuktaḥ

⟨8⟩ satala śītāṭī-draṅga-nivāsināṁ (pālanopabhogā?)rthaṁ prasādīkr̥to ⟨’⟩sya ca deva-kulasya khaṇḍa-sphuṭita-saṁ-

⟨9⟩ skāra-kāraṇa-pūjādikam ebhi [*****] kāraṇa-pūjā [*] vaśiṣṭ(ena dabhu?) [*] ṇa bhagavataḥ śrī-paśupati-bhaṭṭāra-

⟨10⟩ kasya prativarṣam asmat-puṇyādhigama-nimittaṁ śobhana-cchattrāropaṇā karaṇīyā tam uddiśya śobhanāyāttrāpi ka-

⟨11⟩ [raṇ]īyā tad-upayukta [.]eṣṭam api pratyāya-jātam etair vibhajya svayam upabhoktavyaṁ Eṣa ca grāmaḥ [*] vad-raṅgam[.]-

⟨12⟩ sya dakṣiṇa-paścime [*] gaṁ prodbhiṅ-grāmasyāpi paścimottareṇa gaṇiduṅ-grāmasya cottara-pūrvato nupuna-grā-

⟨13⟩ masyāpi dakṣiṇa-pūrveṇāmīṣāñ caturṇāṅ grāmāṇām sīmā satvaumālamba-saṁjñake pradeśe samāvāsa-

⟨14⟩ yitavyaḥ sīmā cāsya prāktanī Ārāmakhara-pradeśe śobhanāmlāmra-vr̥kṣād dakṣiṇa-paścimataḥ pāṇḍara-

⟨15⟩ mr̥ttikā-srotasaś ca dakṣiṇa-paścimena yāvad dhimanadī-srota Uttīrya kiñcid āruhya svakīyāṁ Eva sīmā-

⟨16⟩ nam veṣṭayitvā gavāṁ lavaṇa-dāna-sva [.]ī dakṣiṇāli(kā?)sam(ī?)pe Āmra-vr̥kṣas tat-paścimato luljū-srotasa-

⟨17⟩ m uttīrya dāṁyambīgam prodbhi [.][.]ākohasī [***] t-tri-sandhi-saṁjñakaḥ pradeśas tasyottarataḥ

⟨18⟩ tasyā Evopariṣṭād yāvat prattīyavadu-nadī-saṅgamas tam uttīrya kiñcid āruhya ca prācyā kiśi [***] na [*]

⟨19⟩ kṣettrasyottarataḥ sīmno yāvat salambū-rāja-vāsakasyottareṇa (ha?) [*] (sro?)to br̥hat-sālavr̥kṣas tat-pūrva-dakṣiṇa-

⟨20⟩ taḥ pāśa-vr̥kṣas tat-pūrvato ⟨’⟩pi rāja-vāsake pānīyāropita Evo(pavidhisi?) [*] khoṭa-kṣettrottareṇāmra-pādapa-

⟨21⟩ s tat-pūrvato ⟨’⟩pi golṇaṁ-srotaso ⟨’⟩dhastād yāvad gautamāśrama-sarit-saṅgamas tasya cādhastād utthima-nadī-sambaidyas tam a-

⟨22⟩ vatīryāruhya vadjaṇḍaṅguṁ [*] ha-pathasya stri-sandhi-saṁjñakāt paścimenāruhya kiñcit pālaṇasya ca dakṣiṇato

⟨23⟩ vr̥had vanaṁ tad-dakṣiṇato ⟨’⟩pi vastuṁ-kṣettraṁ tasyaiva dakṣiṇena campaka-vr̥kṣas tad-dakṣiṇa-paścimataś ca sa

⟨24⟩ Eṣa śobhanāmlāmra-vr̥kṣa Ity etat-sīmāntaḥ sā [.]i [*] smin grāme ⟨’⟩smat-pratibaddha-jīvanopabhogibhir anyai-

⟨25⟩ r vā na kaiścid alpāpi pīḍā kartavyā kārayitavyā vā ye tv etām āsmākīm ājñām avajñāyānyathā kuryuḥ kāra-

⟨26⟩ yeyur vā te ⟨’⟩smābhir avaśyan na kṣamyante ye vāsmad-ūrdhvam bhavitāro medinī-nāthās tair api pūrva-pārthiva-

⟨27⟩ kr̥to ⟨’⟩yam viśiṣṭaḥ prasāda Iti sva-hitodayāpekṣibhis tad-gaurava⟨⟨va⟩⟩dbhir [*] saṁrakṣaṇīyo yatho-

⟨28⟩ ktaṁ purātanānām pr̥thivīśvarāṇāñ jagad-dhitāyāviratodyamānāṁ ye sarva-dājñām anupālayeyus te-

⟨29⟩ ṣāṁ nr̥pa-śrīr niyatā [.]i [] [.]i|| iti svayam ājñā dūtakaś cāttra śrī-jayadevo bhaṭṭārakaḥ saṁvaT

⟨30⟩ 100 9 [*******] pañcamyāM|

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01