Yengu Bahai Tole Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [oṁ svasti bhadrādhi]vāsa-bhavanād apratihata-śāsano bhagava[t-paśupati-bhaṭṭāraka-pādānugr̥hīto]

⟨2⟩ [bappa]-pādānudhyāto licchavi-kula-ketuḥ parama-māheśvara-para[ma-bhaṭṭāraka-mahārājādhirāja]-

⟨3⟩ [śrī-na]rendradevaḥ kuśalī gullataṅga-grāma-nivāsinaḥ pradhāna-pura[ssarān sarva-kuṭumbinaḥ ku]-

⟨4⟩ [śa]lam ābhāṣya samājñāpayati viditam bhavatu bhavatām yathāyaṁ grāmo [bhagavat-paśupatau sva]-

⟨5⟩ [kārita]-mahā-praṇālīnām aśāṭhyena sarveti-kartavyānām anuṣṭhānārtham vi[ṣṭyājñānuvidhāyitve]-

⟨6⟩ na cāṭa-bhaṭānām apraveśyena śarira-koṭṭa-maryādopapannaḥ śarīra-sarva-ka[raṇīya-prati]-

⟨7⟩ muktaḥ kuṭumbī bahir-deśa-gamanādi-sarva-viṣṭhi-rahito gurviṇī-maraṇe ga[rbhoddharaṇāya]

⟨8⟩ [pa]ṇa-śata-mātra-deyena sa kṣata-goṣṭhapa-mr̥gāpacāre sa paṇa-purāṇa-traya-mā[tra-deyena ca]

⟨9⟩ yuktaś caura-para-dāra-hatyā-sambandhādi-pañcāparādha-kāriṇāṁ śarīra-mātraṁ rāja-[kulābhā]-

⟨10⟩ [vyan] tad-gr̥ha-kṣetra-kalatrādi-sarva-dravyāṇy ārya-saṅghasyety anena ca sampannaḥ śrī-śivade[va-vihā]-

⟨11⟩ [re] catur-diśārya-bhikṣu-saṅghāyāsmābhir atisr̥ṣṭaḥ sīmā cāsya pūrvottareṇa vihārā [*]

⟨12⟩ [*] praṇālī-bhramas tato dakṣiṇam anusr̥tya gomibūdhañco-pradeśe vāgvatī nadī bhā [*]

⟨13⟩ [*] nusr̥tya got-tilamaka-saṅgamas tata Uttaraṅ gatvā śrī-mānadeva-vihāra-kharjūri[kā-vi]-

⟨14⟩ [hā]ra-kṣetrayoḥ sandhis tataḥ paścimaṅ gatvā dhorevālgañco tataḥ paścimam anu[sr̥tya]

⟨15⟩ [madh]yama-vihārasya pūrva-dakṣiṇa-koṇa-pārśve li-mārgeṇottaraṅ gatvā praṇālyāḥ pū[rvo]-

⟨16⟩ [tta]rānusāreṇa kuṇḍala-kṣetrasya dakṣiṇa-pūrva-koṇe mahā-pathas tato mārgānusā[re]-

⟨17⟩ ṇottaraṅ gatvābhayaruci-vihārasya pūrva-prā[kāra]s tataḥ [pūrvottaram a]nusr̥tya vārta[ka]-

⟨18⟩ lyāṇagupta-vihārasya dakṣiṇa-pūrva-prākārau tataḥ pūrvottaram anusr̥tya catur-bhā [*]

⟨19⟩ laṭasana-vihārasya pūrva-dakṣiṇa-koṇas tata Uttaram paścimañ cānusr̥tyottara-pa-

⟨20⟩ ścima-koṇe vr̥hat-pathas tat-pūrvottaraṅ gatvā kambīlamprā tata Uttara-pūrvam anusr̥tya

⟨21⟩ śrī-rāja-vihārendra-mūlakayoḥ pānīya-mārga-saṅghāta-[khātakas tasyottara-pūrveṇa]

⟨22⟩ [vr̥]han-mārgasya dakṣiṇa-vāṭikāyā dakṣiṇāly-anusāreṇa pūrva-dakṣiṇañ cānusr̥tya pa-

⟨23⟩ [*] thas tato yāvat svalpa-praṇālyāṁ parigespallī-pārśve mārgas tatas tam eva mārgan dakṣiṇe-

⟨24⟩ [nā]nusr̥tya sa Eva vihāras tataḥ praṇālī-bhrama Ity etat-sīma-parikṣipte ⟨’⟩sminn agra-[hā]-

⟨25⟩ [re yadi ka]dācid ārya-saṅghasyāśakyaṁ kāryam utpadyeta tadā paramāsanena vicā[raṇī]-

⟨26⟩ [yam ity evam avagatārthair asma]t-pādopajīvibhir anyair vāyam prasādo ⟨’⟩nyathā na ka[ra]-

⟨27⟩ [ṇīyo yas tv anyathā ku]ryāt kārayed vā so ⟨’⟩smābhis sutarān na marṣaṇīyo

⟨28⟩ [ye cāsmad-ūrdhvam bhavitāro bhūmi-pā]lās tair apy ubhaya-loka-niravadya-sukhārthibhiḥ pū-

⟨29⟩ [rva-rāja-vi]hi⟨to [’]yam viśiṣṭaḥ prasāda I⟩ti prayatna[tas samyak] paripālanīya Eva ya[to] dha-

⟨30⟩ [rma-śāstra]-va[ca]naṁ [bahubhi]r vasudhā dattā [rājabhi]s sa[garādhibhiḥ]| [yasya yasya yadā bhūmis] [ta]-

⟨31⟩ sya tasya tadā [phalam] [************]

⟨32⟩ saṁvaT [*] 3 jyaiṣṭha-[śuk]la-saptamyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01