Vajraghar Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti bhadrādhivāsa-[bhavanād apratihata-śāsano bhagavat-pa]śupati-bhaṭṭāraka-pādānu-

⟨2⟩ gr̥hīto bappa-pā[dānudhyāto licchavi-kula-ketuḥ pa]rama-māheśvara-parama-bhaṭṭā-

⟨3⟩ raka-mahārājādhi[rāja-śrī-narendradevaḥ kuśalī] [**] ñca [*] garta-grāme pradhāna-purassarā-

⟨4⟩ n sarva-kuṭumbinaḥ kuśala[m ābhāṣya samājñāpa]yati viditam bhavatu bhavatāṁ yathāya-

⟨5⟩ ṅ grāmo bhagavat-paśupatau sva-kārita-mahā-praṇālīnām aśāṭhyena sarveti-kartavyānā-

⟨6⟩ m anuṣṭhānārthaṁ viṣṭyājñānuvidhāyitvena cāṭa-bhaṭānām apraveśyena śarīra-koṭṭa-maryā-

⟨7⟩ dopapannaḥ śarīra-sarva-karaṇīya-pratimuktaḥ kuṭumbī bahīr-deśa-gamanādi-sarva-vi-

⟨8⟩ ṣṭi-rahito gurviṇī-maraṇe garbhoddharaṇāya paṇa-śata-mātra-deyena sa kṣata-goṣṭha-pa-mr̥-

⟨9⟩ gāpacāre sa paṇa-purāṇa-traya-mātra-deyena ca yuktaś caura-para-dāra-hatyā-sambandhādi-

⟨10⟩ pañcāparādha-kāriṇāṁ śarīra-mātraṁ rāja-kulābhāvyan tad-gr̥ha-kṣetra-kalatrādi-sarva-dravyā-

⟨11⟩ ṇy ārya-saṅghasyety anena ca sampannaḥ śrī-śivadeva-vihāre catur-diśārya-bhikṣu-saṅghāyāsmā-

⟨12⟩ bhir atisr̥ṣṭaḥ sīmā cāsya pūrvottareṇa śreṣṭhi-dulmūdhni-prītubrūmaṭhyamālī tasyāḥ kiñcit-pū-

⟨13⟩ rveṇa vr̥hadālyā dakṣiṇam anusr̥tya cuhvaṅga-bhūmim pūrva-dakṣiṇena veṣṭayitvā hmupriṅ-gāmī

⟨14⟩ mārgas tan dakṣiṇam anusr̥tya sarala-vana-gāmī mārgas tam paścimam anusr̥tya hmuprim-pāñcā-

⟨15⟩ lika-kṣetra-paścima-koṇād dakṣiṇa-paścimam anusr̥tya śrī-kharjūrika-vihārasya sarvā-

⟨16⟩ paripa-kṣetra-paścimālyā dakṣiṇaṅ gatvā pr̥cchibrū-dakṣiṇeśvarāmbutīrtha-kṣetrāṇāṁ sandhiḥ

⟨17⟩ tataś ca dakṣiṇam anusr̥tya śaśi-kṣetra-pūrva-dakṣiṇa-koṇāt kiñcit-paścimaṅ gatvā mittambrū-pū-

⟨18⟩ rvālyā dakṣiṇam anusr̥tya tat-sarva-dakṣiṇālyā paścimaṅ gatvā kiñcid-uttarañ ca tataḥ paścima-

⟨19⟩ m anusr̥tya ca niṁbrū-dakṣiṇa-paścima-koṇād dakṣiṇaṅ gatvā lopriṅ-grāmendra-gauṣṭhika-kṣetra-pūrva-

⟨20⟩ dakṣiṇa-koṇāt kiñcit-paścimaṅ gatvā hmuprim-pāñcālika-kṣetra-paścimālyā dakṣiṇam anusr̥tya

⟨21⟩ [*****] uttara-pūrva-koṇe hmupriṅ-gāmī vr̥hat-pathas tam paścimam anusr̥tya hmupriṁlo-

⟨22⟩ pri [**] (sti?)sroto ⟨’⟩dho ⟨’⟩nusr̥tya mekaṇḍidul-tilamaka-saṅgamas tat-paścimordhvam adhiruhya kandara-

⟨23⟩ [***] nusāreṇottara-paścimam anusr̥tya pānīya-pāto yāval lopriṅ-gāminam mārgam u

⟨24⟩ [*****] kharā-kṣetra-sarva-dakṣiṇālyā paścimaṅ gatvā lopriṁ [****] ta-kṣetran tataḥ

⟨25⟩ pa[ścimam a]nusr̥tyottarañ ca vr̥had-ārāmasya pūrva-mukhe mahā-pathas tata [u]ttaran gatvā vr̥ha-

⟨26⟩ d-ā[rāma]sya pūrvottara-koṇād adho ⟨’⟩vatīrya vana-paryantam upādāya phaṁśinpral-srotas tad-u-

⟨27⟩ ttaram anusr̥tya srota [**] masa-srotonusāreṇa brahma-tīrtha-saṁvedyan nadī-vāgvatī-pūrvva-

⟨28⟩ m anusr̥tya [utta]raṅ gatvā kandarāgrānusāreṇa śreṣṭhidulmūdhni-savaprītubrūmaṭhyamālīty e-

⟨29⟩ ⟨tat-sīma-parikṣipte [’]sminn⟩ agra-hāre yadi kadācid ārya-saṅghasyāśakyaṅ kāryam u[tpa]dyeta

⟨30⟩ tadā paramā[sanena vi]cāraṇīyam āpaṇa-karo ⟨’⟩dhika-māsa-tulā-daṇḍādi[ka]-parva Evā-

⟨31⟩ rya-bhi[kṣu-saṅghasye]ty evam avagatārthair asmat-pādopajīvibhir anyair vāyam prasādo ⟨’⟩nyathā na

⟨32⟩ kara[ṇīyo yas tv etā]m ājñām ullaṅghyānyathā kuryāt kārayed vā so ⟨’⟩smā[bhi]s sutarān na marṣanīyo

⟨33⟩ ye cās[mad-ūrdhvam bhavi]tāro bhūmi-pālās tair apy ubhaya-loka-niravadya-sukhārthibhiḥ pūrva-

⟨34⟩ rāja-vihi[to] ⟨’⟩yaṁ viśiṣṭaḥ prasāda Iti prayatnatas samyak paripālanīya Eva yato

⟨35⟩ dharma-śāstra-vacanam bahubhir vasudhā dattā rājabhis sagarādibhiḥ yasya yasya yadā bhūmi-

⟨36⟩ s tasya tasya tadā phalam iti svayam ājñā dūtakaś cātra bhaṭṭāraka-śrīśivadevaḥ

⟨37⟩ saṁvaT 100 3 jyaiṣṭha-śukla-divā trayodaśyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01