Patan Stone Inscription 5

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti bhadrādhivāsa-bhavanāt [*******][ca. 7×]

⟨2⟩ [****][ca. 4×] bappa [************][ca. 12×]

⟨3⟩ [***][ca. 3×] la [**************][ca. 14×]

⟨4⟩ [1 lost line][1 lost line]

⟨5⟩ [1 lost line][1 lost line]

⟨6⟩ [1 lost line][1 lost line]

⟨7⟩ [1 lost line][1 lost line]

⟨8⟩ [*******][ca. 7×] lakarala [*******][ca. 7×]

⟨9⟩ [****][ca. 4×] vartamānān bhaviṣyataś ca [***][ca. 3×] [kuśa]-

⟨10⟩ [la]m ābhāṣya samājñāpayati viditam bhavatu [bhava]-

⟨11⟩ [tāṁ ya]thaiṣāiṅ gaṇigulmakomālihi [**][ca. 2×] māśi [**][ca. 2×]

⟨12⟩ [**][ca. 2×] ñ cāṭa-bhaṭānām apraveśyena [**][ca. 2×] (tva?)nāsa [**][ca. 2×]

⟨13⟩ [****][ca. 4×] (tu?)ṣṭaiḥ prasādaḥ kr̥ta Evam adhigatārthai-

⟨14⟩ [r a]smat-pādopajīvibhir anyair vā na kaiścid ayam prasā-

⟨15⟩ [do] ⟨’⟩nyathā karaṇīyo ya Imām ājñām ullaṅghyānyathā [ku]-

⟨16⟩ ryāt kārayed vā so ⟨’⟩smābhir na marṣaṇīyo ye cāsmad-ū[rdhvaṁ]

⟨17⟩ [bha]vitāro bhūmi-pālās tair api pūrva-rāja-prasāda-saṁ-

⟨18⟩ rakṣaṇa-pravaṇa-mānasair eva bhāvyam iti svayam ājñā

⟨19⟩ dūtakaś cātra śrī-yuvarāja-śauryadevaḥ samvaT 90 5

⟨20⟩ pauṣa-śukla-divā daśamyāM||