Patan Stone Inscription 4

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ svasti kailāsa-kūṭa-bhavanād [*********]

⟨2⟩ [vat-paśu]pati-bhaṭṭā[raka-pādā]nugr̥hīto ba[ppa-pādā]nu[dhyā]-

⟨3⟩ to [parama-bhaṭṭā]raka-mahārājādhirāja-śrī-narendradevaḥ kuśalī

⟨4⟩ [*****] i [**************]

⟨5⟩ [*********] ya [********]

⟨6⟩ [******][*] (ni?) ma [.]i [*******]

⟨7⟩ [***********] (tara?) [*******] tapa

⟨8⟩ [***********] ndra(le?) bhagavad-vajreśvara-maṇḍa

⟨9⟩ [*****] sarvādhikaraṇānām apraveśenā [****] pra

⟨10⟩ [*****] (gaṇa?)prasādī-kr̥tam anenāsya [**] ntu

⟨11⟩ [**] nātmanaḥ śreyobhivr̥ddhaye dhārmika-gaṇānām atisr̥ṣṭam

⟨12⟩ pratipāla(napra?)tijñā [***] (karma?)yoga-ra [*****]

⟨13⟩ [****] py antarā [***] kālam anatikramya (pra?)dhāna-

⟨14⟩ -snapana-gandha-puṣpa-dhūpa-pradīpa-varṣa-vardhana-varṣā-kāla-

⟨15⟩ -[vā]dittra-japakādikā kāraṇa-pūjā kartavyā maṇḍalyāñ ca

⟨16⟩ Upalepana-sammārjana-pratisaṁskārādika[ṅ kr̥]tvā yady asti

⟨17⟩ pariśeṣan tena dravyeṇa bhagavantaṁ vajreśvaram uddiśya

⟨18⟩ pāśupatānām brāhmaṇānāñ ca ya¿r?thā-sambhavam bhojanaṅ kara-

⟨19⟩ ṇīyan tad-anyac ca kālāntareṇa yadi kadācid dānapati-

⟨20⟩ tvena prārthayante Āpatsu tat-kālam budhvā dānapatīnām

⟨21⟩ dhānyānāñ caturviṁśatir mānikā deyā Ato [’]dhikan dānapa-

⟨22⟩ tibhir na grāhyaṁ yadā cātra kāryam utpadyate paramāsane-

⟨23⟩ na vicāra-māttraṅ karaṇīyan na tu dravyasyākṣepas tad eva-

⟨24⟩ m avagatya sarvādhikaraṇādhikr̥tair anyair vā na kaiścid aya-

⟨25⟩ m asmat-prasādo ⟨’⟩nyathā kartavyo ye tv asmad-ājñāṁ vyatikramya vartante

⟨26⟩ vayan teṣān na marṣayāmo ye ⟨’⟩py asmad-ūrddhvam bhavitāro rājā-

⟨27⟩ nas tair api pūrva-nr̥pati-kr̥ta-prasāda-pratipālanādr̥-

⟨28⟩ tair nānyathā karaṇīyo svayam ājñā dūtakaś cātra bhaṭṭāra-

⟨29⟩ ka-yuvarāja skandadevaḥ saṁvaT 80 2 bhādrapada-śukla-divā

⟨30⟩ [ṣa]ṣṭhyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01