Patan Stone Inscription 3

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti kailāsa-kūṭa-bhavanād bhuvana-prakāśāj jyotsnāvamr̥ṣṭa-himavac-chi-

⟨2⟩ kharāgra-dīpteḥ| Asāgara-prasr̥ta-śubhra-yaśo-dhvajānāṁ rājñāṅ kulāmbara-śaśī bhu-

⟨3⟩ vi licchavīnāM|| valgad-vīra-padātikunta-viśikha-protāśva-nāgākule śaktyānyā-

⟨4⟩ spr̥haṇīyayā raṇa-mukhe saṁjñāvaśeṣān dviṣaḥ| kr̥tvā loka-hitodyama-prabha-

⟨5⟩ vayā kīrtyā diśo bhāsayann anyonyāvihatān prajāsu vidadhad dharmārthakāmān mudā||

⟨6⟩ bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānudhyāto bhaṭṭāraka-

⟨7⟩ mahārājādhirāja-śrī-narendradevaḥ kuśalī Ihatyān bhūmi-bhujo vartamānā-

⟨8⟩ n bhaviṣyataś ca pratimānyānudarśayati viditam astu bhavatāṁ kasmiṁścid vastuny upa-

⟨9⟩ kr̥tam avetya tat-pratyupakārotkaṇṭhita-matibhir asmābhir yūpa-grāma-draṅgasya sa-

⟨10⟩ rva-tala-sahitasya bhaṭṭa-māpcokādhikārayoḥ prā[bā]lyād avaśyaṁ janasya mahatī

⟨11⟩ pīḍety anayor evādhikārayor apraveśena prasādaḥ kr̥tas tad evaṁ viditārthair e-

⟨12⟩ tad-adhikāra-dvayādhikr̥tair anyair vāsmat-pāda-pratibaddha[jī]vanair alpāpi bādhā na kā-

⟨13⟩ ryā yas tv etām ājñām anādr̥tyānyathā kuryāt kārayed vā tasyāvaśyam asmattas tī¿b?rataro

⟨14⟩ daṇḍaḥ patiṣyaty asmad-ūrdhvam bhāvi¿d?bhir api bhūpatibhis sukr̥ta-[kara]ṇaika-sādhanā-

⟨15⟩ -pūjitām pratijanma rājya-śriyam anububhūṣadbhir iha kīrtyāyur-ārogya-kalyāṇa-

⟨16⟩ rājya-śrī-samudayam īhamānaiḥ pretya ca śāśvatan di¿p?yam icchadbhiḥ sukham anu-

⟨17⟩ bhavituṁ dikṣu cābhitaḥ śarad-āpyānoḍu-rājāmala-kiraṇa-mālāvabhāṣyamāna-prāleya-ma-

⟨18⟩ hī-dharottuṅga-śikharāmalaṁ yaśas tanvadbhir ācandrārkaṁ sva-pratipāditānāṁ śāsanānāṁ sthiti-

⟨19⟩ m icchadbhiḥ pūrva-bhūpatiṣu sagauravair bhūtveyam ājñā sa¿p?yak pratipālanīyā Api caita-

⟨20⟩ t pratyupakr̥tan na bahumanyamānair asmābhiḥ punar apy eṣāṁ pīṭāljādhikāram pratimucya

⟨21⟩ prasādīkr̥tam evam arthaṁ viditvaitad-adhikr̥tair na kaiścid etad-gatā pīḍā kartavyā yas tu ku-

⟨22⟩ ryāt so ⟨’⟩smābhir na mr̥ṣyate tathaiva bhūpatibhir apy anumodanīyaṁ cira-sthitaye cāsya

⟨23⟩ prasādasya śilā-paṭṭaka-śāsanena prasādaḥ kr̥ta Iti svayam ājñā| dūtakaś cātra

⟨24⟩ [kumārā]mātya priyajīvaḥ saṁvaT 60 9 pauṣa-śukla-pañcamyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01