Kathmandu Stone Inscription 4

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti kailāsa-kūṭa-bhavanāc charad-āpyāna-śaśāṅkāmala-mayūkha-nikarāvabhāṣyamāna-himava-

⟨2⟩ d-uttuṅga-śikharāvadāta-yaśo-mālāvataṁsitāśeṣa-diṅ-maṇḍalo ya Eṣa śauryyan nīti-guṇair guṇai-

⟨3⟩ r akalitair ātmānam udbhāsibhiḥ śaktyā bāhu-balaṁ matiṁ smr̥ti-matīṁ śāstrāgamair bhūribhiḥ maryyādāḥ sthi-

⟨4⟩ tibhir diśo ⟨’⟩pi yaśasā rājya-śriyā medinīr jātyā licchavi-rāja-vaṁśam anaghaṁ yo ⟨’⟩laṅ-karoty uccakaiḥ||

⟨5⟩ bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānudhyāto bhaṭṭāraka-mahārājādhirā-

⟨6⟩ ja-śrī-narenra-devaḥ kuśalī bhaviṣyato nepāla-rājñas samyak pratimānyānudarśayati viditam

⟨7⟩ Astu bhavatāṁ yathā dakṣiṇakolī-grāma-draṅgasya sarva-tala-grāmaiḥ sahitasya pūrva-rājabhir māneśva-

⟨8⟩ r(e?) [bhu]vaneśvara-deva-kulaṁ yathākalpitāgrahārādi-pratyāyam pālanopabhogāya prati[pā]ditaṁ

⟨9⟩ kenāpi ca hetunā śrī-bhūmaguptenākṣiptaṁ rāja-tala-bhogyam abhūt tad idam adhunā pūrva-maryyādā-

⟨10⟩ sthiti-pravartanādr̥ta-manobhir asmābhi [*] [.]i [*] prajānāṁ śeyase ⟨’⟩syaiva sarva-tala-grāma-sahi-

⟨11⟩ tasya dakṣiṇakolī-grāma-draṅgasya tad eva bhuvaneśvara-devakulaṁ yatra tatrāvasthita-kṣetra-vā-

⟨12⟩ ṭikā-gr̥ha-dhaṇyākārair yyathā-pūrva-bhujyamāna-sīmabhis tribhiḥ koṅko-bilvamārga-husprinduṅ-grāmair ebhi-

⟨13⟩ r agrahāratvenotsr̥ṣṭaiś cāṭa-bhaṭāpraveśyaiḥ sarva-koṭṭa-maryyādā-sthitimadbhiś ca sahitam pratimukta-

⟨14⟩ m ity evañ ca viditārthair apy etad-agrahāra-traya-nivāsibhir yathā-kalpitam piṇḍakādipratyāyam a-

⟨15⟩ syopanayadbhir akuto-bhayair ājñā-śravaṇa-vidheyair bhavitavyam bhūyo ⟨’⟩py anenaiva nyāyena (śītāṭyā?)

⟨16⟩ (śivagal?)-deva-[kule] yathā-pūrva-kalpita-kṣetra-piṇḍakādi-pratyāyam pālanopabhogāyaiva sarva-ta-

⟨17⟩ la-[grā]ma-sahitasyaivāsya draṅgasya [pra]ti[mu]ktam evaṁ viditārthair na hīnān avamanyamānair anyonya-

⟨18⟩ prīti-dr̥ḍhī-kr̥ta-snehānugrahair [*] nu [******] puruṣais ta [******] trayam eva pratipā-

⟨19⟩ {pā}layadbhiḥ satatam asma [***] vartitavyan na kaiścid asmat-pādopajīvibhir anyair vā svalpā-

⟨20⟩ pi pīḍā kāryyā yas tv etām ājñām ullaṅghyānyathā kuryyāt kārayed vā tasya vayaṁ rāja-śāsana-vyatikrama-

⟨21⟩ kāriṇas tī¿b?raṁ daṇḍam pātayiṣyāmo bhāvibhir api bhūpatibhir iha yāśaḥ-kalyāṇāyur-ārogya-rājya-

⟨22⟩ -śrīyāṁ vr̥¿pn?im īhamānair amutra ca svarge śāśvatīṁ sthitim icchadbhiḥ pūrva-rāja-kr̥teṣu prasādeṣu pā-

⟨23⟩ lanādr̥tair bhāvyañ cira-sthitaye cāsya prasādasya śilā-paṭṭaka-[śāsanena prasādaḥ] kr̥ta Iti

⟨24⟩ samājñāpanā dūtakaś cātra kumārāmātya priyajīvaḥ saṁvaT 60 9 bhādra-pada-śukla-dvitīyāyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01