Sonaguthi Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [––] prabhāva-guṇa-vistara [–⏑–⏓] [––⏑–⏑⏑⏑–] nda-surāsurāṇāM

⟨2⟩ [––⏑–] bhujaga-bhoga-vara [⏑–⏓] [––⏑–⏑⏑⏑] divya-sukhāni nityaM

⟨3⟩ svasti mānagr̥hād amalina-kuśala-viśālopanata-sampal-licchavi-kula-ketur bhaṭṭāra-

⟨4⟩ ka-mahārāja-śrī-bhīmārjjuna-devas tat-sahitaḥ kailāsa-kūṭa-bhavanād atimātra-vastu-pari-

⟨5⟩ sthāpanotsavopa [*] bha-harṣābhinamra-śrī-māna-caraṇa [*] guṇo bhagavat-paśupati-bhaṭṭā-

⟨6⟩ raka-pādānugr̥hīto vappa-pādānudhyātaḥ śrī-viṣṇuguptaḥ kuśalī bhaviṣyato nepāla-

⟨7⟩ [bhūbhu]jo yathārhaṁ pratimānyānudarśayaty astu vaḥ samadhigatam (asurāsuraka?)saṁskr̥tātya

⟨8⟩ [************] ṇa-samadhirūḍha-prasāda-vegair asmābhir āścarya-bhūta

⟨9⟩ [*****] [rū]pa-niṣpādana-yogya-śīlākarṣaṇam prati niyukt(air?) nr̥ṅmari-grāma-pāñcā-

⟨10⟩ [lika] [***********] parayā tuṣṭyā kaśaṣṭhī-viṣṭi-bhāra-nayana-prati [**]

⟨11⟩ [************] m apraveśena prasādaḥ kr̥to māpcoka-vastunā ya

⟨12⟩ [**********] (d yas tato?) [******] va pravi [******][*] gr̥

⟨13⟩ [**] (vya?) [*] (nya?) [**] vicāraṇāya [**] dhikaraṇa [****] (mān na?) [****] ktā

⟨14⟩ [*] m antareṇa sarva-kāryāṇām evāsmaraṇam ity [****] dattaś caura-paradāra-ha-

⟨15⟩ tyā-rāja-drohakāparādhāṁś ca [**] vato ye [*] (vi?) [*] (ṅgarag?) [*] praṇālī pratibaddha-gr̥ha-kṣetra

⟨16⟩ [**] di [**] dravyeṇaiva [*] jayitavya [***] debhyo nātrāpahāraḥ kartavya Ity ayaṁ

⟨17⟩ [vaḥ] prasādo datta Evaṁ-vedibhir eteṣv adhīkāreṣv adhikr̥tair naiṣām alpāpi vādhā vidhe[yā]

⟨18⟩ [***] r etad-ājñā-samatikrameṇa pravartiṣyante tān vayan na marṣayiṣyāmo ye ⟨’⟩pi mad-ū-

⟨19⟩ rddhvam bhūpā bhaviṣyanti tair apy ete dharmādhikāropayoga-paritoṣa-kr̥tāḥ prasāda-viśe-

⟨20⟩ sāḥ sva-kr̥tā Iva manyamānair asmābhir yathānupālyante tathaivānupālanīyā Iti prati-

⟨21⟩ pālanā saṁvaT 60 5 phālguna-śukla-dvitīyāyām dūtakaś cātra śrī-yuvarāja-śrī-dharaguptaḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01