Sonaguthi Stone Inscription

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ [––] prabhāva-guṇa-vistara [–⏑–⏓] [––⏑–⏑⏑⏑–] nda-surāsurāṇāM

⟨2⟩ [––⏑–] bhujaga-bhoga-vara [⏑–⏓] [––⏑–⏑⏑⏑] divya-sukhāni nityaM

⟨3⟩ svasti mānagr̥hād amalina-kuśala-viśālopanata-sampal-licchavi-kula-ketur bhaṭṭāra-

⟨4⟩ ka-mahārāja-śrī-bhīmārjjuna-devas tat-sahitaḥ kailāsa-kūṭa-bhavanād atimātra-vastu-pari-

⟨5⟩ sthāpanotsavopa [*][ca. 1×] bha-harṣābhinamra-śrī-māna-caraṇa [*][ca. 1×] guṇo bhagavat-paśupati-bhaṭṭā-

⟨6⟩ raka-pādānugr̥hīto vappa-pādānudhyātaḥ śrī-viṣṇuguptaḥ kuśalī bhaviṣyato nepāla-

⟨7⟩ [bhūbhu]jo yathārhaṁ pratimānyānudarśayaty astu vaḥ samadhigatam (asurāsuraka?)saṁskr̥tātya

⟨8⟩ [************][ca. 12×] ṇa-samadhirūḍha-prasāda-vegair asmābhir āścarya-bhūta

⟨9⟩ [*****][ca. 5×] [rū]pa-niṣpādana-yogya-śīlākarṣaṇam prati niyukt(air?) nr̥ṅmari-grāma-pāñcā-

⟨10⟩ [lika] [***********][ca. 11×] parayā tuṣṭyā kaśaṣṭhī-viṣṭi-bhāra-nayana-prati [**][ca. 2×]

⟨11⟩ [************][ca. 12×] m apraveśena prasādaḥ kr̥to māpcoka-vastunā ya

⟨12⟩ [**********][ca. 10×] (d yas tato?) [******][ca. 6×] va pravi [******][ca. 6×][*][ca. 1×] gr̥

⟨13⟩ [**][ca. 2×] (vya?) [*][ca. 1×] (nya?) [**][ca. 2×] vicāraṇāya [**][ca. 2×] dhikaraṇa [****][ca. 4×] (mān na?) [****][ca. 4×] ktā

⟨14⟩ [*][ca. 1×] m antareṇa sarva-kāryāṇām evāsmaraṇam ity [****][ca. 4×] dattaś caura-paradāra-ha-

⟨15⟩ tyā-rāja-drohakāparādhāṁś ca [**][ca. 2×] vato ye [*][ca. 1×] (vi?) [*][ca. 1×] (ṅgarag?) [*][ca. 1×] praṇālī pratibaddha-gr̥ha-kṣetra

⟨16⟩ [**][ca. 2×] di [**][ca. 2×] dravyeṇaiva [*][ca. 1×] jayitavya [***][ca. 3×] debhyo nātrāpahāraḥ kartavya Ity ayaṁ

⟨17⟩ [vaḥ] prasādo datta Evaṁ-vedibhir eteṣv adhīkāreṣv adhikr̥tair naiṣām alpāpi vādhā vidhe[yā]

⟨18⟩ [***][ca. 3×] r etad-ājñā-samatikrameṇa pravartiṣyante tān vayan na marṣayiṣyāmo ye ⟨’⟩pi mad-ū-

⟨19⟩ rddhvam bhūpā bhaviṣyanti tair apy ete dharmādhikāropayoga-paritoṣa-kr̥tāḥ prasāda-viśe-

⟨20⟩ sāḥ sva-kr̥tā Iva manyamānair asmābhir yathānupālyante tathaivānupālanīyā Iti prati-

⟨21⟩ pālanā saṁvaT 60 5 phālguna-śukla-dvitīyāyām dūtakaś cātra śrī-yuvarāja-śrī-dharaguptaḥ